Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyo'pi ca tatrāsti yājñavalkyasamudravaḥ |
āśramo loka vikhyāto mūrkhāṇāmapi siddhidaḥ || 1 ||
[Analyze grammar]

yatra taptvā tapastīvraṃ yājñavalkyena dhīmatā |
saṃprāptā nikhilā vedā guruṇā'pahṛtāśca ye || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ko'sau gururabhūttasya yājñavalkyasya dhīmataḥ |
pāṭhayitvā punaryena hṛtā vedā mahātmanā || 3 ||
[Analyze grammar]

kimarthaṃ ca samācakṣva sūtaputrātra vistarāt |
kautukaṃ paramaṃ jātaṃ sarveṣāṃ no dvijanmanām || 4 ||
[Analyze grammar]

sūta uvāca |
āsīdbrāhmaṇaśārdūlaḥ śākalya iti viśrutaḥ |
bhārgavānvayasaṃbhūto veda vedāṃgapāragaḥ || 5 ||
[Analyze grammar]

bṛhatkalpe purā viprā vardhamāne purottame |
bahuśiṣyasamāyukto vedādhyayanatatparaḥ || 6 ||
[Analyze grammar]

sa sadā prātarutthāya vidyādānaṃ prayacchati |
śiṣyebhyaścānurūpebhyaḥ prasādādvijasattamāḥ || 7 ||
[Analyze grammar]

cakāra sa tadā viprāḥ paurohityaṃ mahīpateḥ |
sūryavaṃśaprasūtasya supriyasya mahātmanaḥ || 8 ||
[Analyze grammar]

sa tasya dharmakṛtyāni sarvāṇyeva dinedine |
kṛtvā svagṛhamabhyeti pūjitastena bhūbhujā || 9 ||
[Analyze grammar]

ekaṃ śiṣyaṃ samāropya śāṃtyarthaṃ tasya bhūpateḥ |
kathayitvā pramāṇaṃ ca vidhānaṃ homasaṃbhavam || 10 ||
[Analyze grammar]

śiṣyo'pi sakalaṃ kṛtvā tatkarma susamāhitaḥ |
āśīrvādaṃ pradattvā ca bhūpatergṛhameti ca || 11 ||
[Analyze grammar]

evaṃ prakurvatastasya śākalyasya mahātmanaḥ |
paurohityaṃ gataḥ kālaḥ kiyanmātro dvijottamāḥ || 12 ||
[Analyze grammar]

tadā vaivāhike kāle śapto yaḥ śaṃbhunā svayam |
suniṃdyāṃ vikṛtiṃ dṛṣṭvā tasya vedyāṃ gatasya ca || 13 ||
[Analyze grammar]

atha taṃ yojayāmāsa śāṃtyarthaṃ nṛpamaṃdire |
yājñavalkyaṃ sa śākalyaḥ pratipadyāgataṃ tadā || 14 ||
[Analyze grammar]

so'pi tāruṇyagarveṇa veśyākarajavikṣataḥ |
sarvāṃgeṣu sunirlajjaḥ prakaṭāṃgo jagāma vai || 15 ||
[Analyze grammar]

tataśca śāṃtikaṃ kṛtvā japāṃte bhūpatiṃ ca tam |
śāṃtodakapradānāya hasyamāno janairyayau || 16 ||
[Analyze grammar]

pārthivo'pi ca taṃ dṛṣṭvā tādṛgrūpaṃ viṭaṃ dvijam |
nāśīrjagrāha tenoktāṃ vākyametaduvāca ha || 17 ||
[Analyze grammar]

ucchiṣṭo'haṃ dvijaśreṣṭha śayyārūḍho vyavasthitaḥ |
atra śālodbhave staṃbhe tasmādetajjalaṃ kṣipa || 18 ||
[Analyze grammar]

so'pi sāvajñamājñāya taṃ bhūpaṃ kupitānanaḥ |
taṃ ca staṃbhaṃ samuddiśya dhyātvā tadbrahma śāśvatam || 19 ||
[Analyze grammar]

dyāṃ tvamālikhya ityeva proktvā maṃtraṃ ca yājuṣam ||
prākṣipacchāṃtikaṃ toyaṃ tasya mūrdhani satvaram || 20 ||
[Analyze grammar]

tataḥ sa patite toye staṃbhaḥ pallavaśobhitaḥ |
tatkṣaṇādeva saṃjajñe phala puṣpairvirājitaḥ || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā pārthivaḥ so'tha vismayotphullalocanaḥ |
paścāttāpaṃ vidhāyātha vākyametaduvāca ha || 22 ||
[Analyze grammar]

abhiṣekaṃ dvijaśreṣṭha mamāpi tvaṃ prayaccha bhoḥ |
anenaiva tu mantreṇa śucitvaṃ me vyavasthitam || 23 ||
[Analyze grammar]

yājñavalkya uvāca |
mamābhiṣekadānasya tvamanarho'si pārthiva |
tasmādyāsyāmyahaṃ sadyo yatrasthaḥ sa gururmama || 24 ||
[Analyze grammar]

rājovāca |
tava dāsyāmi vastrāṇi vāhanāni vasūni ca |
tasmādyacchābhiṣekaṃ me mantreṇā'nena sāṃpratam || 25 ||
[Analyze grammar]

yājñavalkya uvāca |
na homāṃtaṃ vinā mantraḥ sphurate pārthivottama |
abhiṣekavidhau prokto yaḥ pūrvaṃ padmayoninā |
tasmānnāhaṃ kariṣyāmi tava yadvai hṛdi sthitam || 26 ||
[Analyze grammar]

ityuktvā vacanaṃ bhūpaṃ yājñavalkyaḥ sa vai dvijaḥ |
jagāma svagṛhaṃ tūrṇaṃ nispṛhatvaṃ samāśritaḥ || 27 ||
[Analyze grammar]

apare'hni samāyātaṃ śākalyamatha bhūpatiḥ |
provāca prāṃjalirbhūtvā vinayāvanataḥ sthitaḥ || 28 ||
[Analyze grammar]

yastvayā preṣitaḥ kalya śiṣyo brāhmaṇasattamaḥ |
śāṃtyarthaṃ preṣaṇīyaśca bhūyo'pyevaṃ gṛhe mama || 29 ||
[Analyze grammar]

bāḍhamityeva sa proktvā tato gatvā nijālayam |
yājñavalkyaṃ samāhūya tataḥ provāca sādaram || 30 ||
[Analyze grammar]

adyāpi tvaṃ nareṃdrasya śāṃtyarthaṃ bhavane vraja |
viśeṣātpārthiveṃdreṇa samāhūto'si putraka || 31 ||
[Analyze grammar]

yājñavalkya uvāca |
nāhaṃ tāta gamiṣyāmi śāṃtyarthaṃ tasya maṃdire |
avalepena yuktasya śuddhyā virahitasya ca || 32 ||
[Analyze grammar]

mayā tasyābhiṣekārthaṃ salilaṃ codyataṃ ca yat |
salilaṃ tena tatkāṣṭhe samādiṣṭaṃ kubuddhinā || 33 ||
[Analyze grammar]

tato mayāpi tatraiva tatkṣaṇātsalilaṃ ca yat |
tasminkāṣṭhe parikṣiptaṃ nītaṃ vṛddhiṃ ca tatkṣaṇāt || 34 ||
[Analyze grammar]

śākalya uvāca |
ata eva viśeṣeṇa samāhūto'si putraka |
tasmāttatra drutaṃ gaccha nāvajñeyā mahībhujaḥ || 35 ||
[Analyze grammar]

apamānādbhavenmānaṃ pārthivānāmasaṃśayam |
yaḥ karoti punastatra mānaṃ na sa bhavetpriyaḥ || 36 ||
[Analyze grammar]

kopaprasāda vastūni vicinvaṃtīha ye sadā |
ārohaṃti śanairbhṛtyā dhunvaṃtamapi pārthivam || 37 ||
[Analyze grammar]

samau mānāpamānau ca cittajñaḥ kālavittathā |
sarvaṃsahaḥ kṣamī vijñaḥ sa bhavedrājavallabhaḥ || 38 ||
[Analyze grammar]

apamānamanādṛtya tasmādgaccha nṛpālayam |
mamājñāpi na laṃghyā ta eṣa dharmaḥ sanātanaḥ || 39 ||
[Analyze grammar]

yājñavalkya uvāca |
ājñābhaṃgo dhruvaṃ bhāvī paripāṭīvyatikramāt |
karoṣi yadi śiṣyāṇāṃ ye tvayā tatra yojitāḥ || 40 ||
[Analyze grammar]

tasmādyadi balānmāṃ tvaṃ yojayiṣyasi taṃ prati |
tvāṃ tyaktvā'nyatra yāsyāmi yataḥ proktaṃ maharṣibhiḥ || 41 ||
[Analyze grammar]

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathe vartamānasya parityāgo vidhīyate || 42 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā śākalyaḥ krodhamūrchitaḥ |
tataḥ provāca taṃ bhūyo bhartsamāno muhurmuhuḥ || 43 ||
[Analyze grammar]

ekamapyakṣaraṃ yatra guruḥ śiṣye nivedayet |
pṛthivyāṃ nāsti taddravyaṃ yaddattvā hyanṛṇī bhavet || 44 ||
[Analyze grammar]

tasmādgaccha drutaṃ dattvā madadhyayanamālayam |
tyaktvā vidyāṃ mayā dattāṃ no cecchapsyāmyahaṃ tava || 45 ||
[Analyze grammar]

evamuktvābhimaṃtryātha nādabiṃdusamudbhavaiḥ |
maṃtrairātharvaṇaistoyaṃ pānārthaṃ cārpayattataḥ || 46 ||
[Analyze grammar]

so'pibattatkṣaṇāttoyaṃ tatpītvā vyākuleṃdriyaḥ |
udgiradvāṃtidharmeṇa tattvavidyāvimiśritam || 47 ||
[Analyze grammar]

tataḥ provāca taṃ bhūyaḥ śākalyaṃ kupitānanaḥ |
ekamapyakṣaraṃ nāsti tāvakīyaṃ mamodare || 48 ||
[Analyze grammar]

tasmācchiṣyo'smi te nāhaṃ na ca me tvaṃ guruḥ sthitaḥ |
sāṃprataṃ svecchayā'nyatra prayāsyāmi karoṣi kim || 49 ||
[Analyze grammar]

evamuktvā'tha nirgatya tasmātsthānācciraṃtanāt |
papraccha mānavānbhūyaḥ siddhikṣetrāṇi cāsakṛt || 50 ||
[Analyze grammar]

tatastasya samādiṣṭaṃ kṣetrametanmanīṣibhiḥ |
siddhidaṃ sarvajaṃtūnāṃ na vṛthā syātkathaṃcana || 51 ||
[Analyze grammar]

āstāṃ tāvattapastaptvā vrataṃ niyamameva vā |
hāṭakeśvaraje kṣetre siddhiḥ saṃvasato'pi ca || 52 ||
[Analyze grammar]

yenayena ca bhāvena tatra kṣetre vasejjanaḥ |
tasyānurūpiṇī siddhiḥ śubhā syādyadi vā'śubhā || 53 ||
[Analyze grammar]

tacchrutvā ca drutaṃ prāpya kṣetrametaddvijottamāḥ |
bhānumārādhayāmāsa sthāpayitvā tataḥ param || 54 ||
[Analyze grammar]

niyato niyatāhāro brahmacaryaparāyaṇaḥ |
gāyatraṃ nyāsamāsādya nirvikalpena cetasā || 55 ||
[Analyze grammar]

tataśca bhagavāṃstuṣṭo varṣāṃte tamuvāca saḥ |
darśane tasya saṃsthitvā tejaḥ saṃyamya dāruṇam || 56 ||
[Analyze grammar]

yājñavalkya varaṃ brūhi yatte manasi rocate |
sarvameva pradāsyāmi nādeyaṃ vidyate tvayi || 57 ||
[Analyze grammar]

yājñavalkya uvāca |
yadi tuṣṭaḥ suraśreṣṭha vedādhyayanasaṃbhave |
gururbhava mamādyaiva mamaitadvāṃchitaṃ hṛdi || 58 ||
[Analyze grammar]

bhāskara uvāca |
ahaṃ tava kṛpāviṣṭastejaḥ saṃhṛtya tatparam |
tataścātra samāyātastena no dahyase dvija || 59 ||
[Analyze grammar]

tasmādatraiva kuṃḍe ca maṃtrānsārasvatāñchubhān |
vedoktānkṣepayiṣyāmi svayameva dvijottama || 60 ||
[Analyze grammar]

tatra snātvā śucirbhūtvā yatkiṃcidvedasaṃbhavam |
paṭhiṣyasi sakṛttatte kaṃṭhasthaṃ saṃbhaviṣyati || 61 ||
[Analyze grammar]

tattvārthaṃ prakaṭaṃ kṛtsnaṃ viditaṃ te bhaviṣyati |
matprasādānna saṃdehaḥ satyametanmayoditam || 62 ||
[Analyze grammar]

adyādi mānavaḥ prātaḥ snātvā tvatra hrade ca yaḥ |
sāvitreṇa ca sūktena māṃ dṛṣṭvā prapaṭhiṣyati |
tasmai tatsyādasaṃdigdhaṃ yattavoktaṃ mayā dvija || 63 ||
[Analyze grammar]

yājñavalkya uvāca |
evaṃ bhavatu deveśa yattvayoktaṃ vaco'khilam |
paraṃ mama vaco'nyacca tacchṛṇuṣva bravīmi te || 64 ||
[Analyze grammar]

nāhaṃ manuṣyadharmāṇamupādhyāyaṃ kathaṃcana |
kariṣyāmi jagannātha kṛpāṃ kuru mamopari || 65 ||
[Analyze grammar]

tatastasyā dadau sūryo laghimā nāma śobhanām |
vidyāṃ hi tatprabhāvāya sutuṣṭenāṃtarātmanā || 66 ||
[Analyze grammar]

tatastaṃ prāha karṇāṃte mamāśvānāṃ praviśya vai |
abhyāsaṃ kuru vidyānāṃ vedādhyayanamācara || 67 ||
[Analyze grammar]

manmukhādbrāhmaṇaśreṣṭha yadyetattava vāṃchitam |
na te syādyena doṣo'yaṃ mama raśmisamudbhavaḥ || 68 ||
[Analyze grammar]

evamuktaḥ sa tenātha vājikarṇaṃ samāśritaḥ |
laghurbhūtvā'paṭhadvedānbhāskarasya mukhāttataḥ || 69 ||
[Analyze grammar]

evaṃ siddhiṃ samāpanno yājñavalkyo dvijottamāḥ |
kṛtvopaniṣadaṃ cāru vedārthaiḥ sakalairyutam || 70 ||
[Analyze grammar]

janakāya nareṃdrāya vyākhyāya ca tataḥ param |
kātyāyanaṃ sutaṃ prāpya vedasūtrasya kārakam || 71 ||
[Analyze grammar]

tyaktvā kalevaraṃ tatra brahmadvāri vinirmite |
tattejo brahmaṇo gātre yojayāmāsa śaktitaḥ || 72 ||
[Analyze grammar]

tasya tīrthe naraḥ snātvā dṛṣṭvā taṃ ca divākaram |
nādabiṃduṃ paṭhitvā ca tadagre muktimāpnuyāt || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 129

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: