Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
rākṣasaistatra liṃgāni yāni bhaktyā samanvitaiḥ |
sthāpitāni ca māhātmyaṃ teṣāṃ sūta prakīrtaya || 1 ||
[Analyze grammar]

sūta uvāca |
teṣāṃ pūjākṛte raudrā rākṣasā balavattarāḥ |
laṃkāpuryāḥ samāyāṃti sadaiva śataśaḥ purā || 2 ||
[Analyze grammar]

āgacchanto vrajantaste mārge kṣetre ca tatra ca |
bhakṣayanti janaughāṃśca bālavṛddhāñjanānapi || 3 ||
[Analyze grammar]

tataste mānavāḥ sarve pradravaṃtaḥ samaṃtataḥ |
itaścetaśca dhāvanti prāṇarakṣaṇatatparāḥ || 4 ||
[Analyze grammar]

tathānye bahavo gatvā hyayodhyākhyāṃ mahāpurīm |
rāmaputraṃ nṛpaśreṣṭhaṃ kuśaṃ procuḥ suduḥkhitāḥ || 5 ||
[Analyze grammar]

tava pitrā samaṃ prāptāḥ pūrvaṃ ye rākṣasā nṛpa |
hāṭakeśvaraje kṣetre vibhīṣaṇapuraḥsarāḥ || 6 ||
[Analyze grammar]

saṃsthāpitāni liṃgāni caturvaktrāṇi tatra vai |
rākṣaseṃdraiḥ svamantraistaistasya kṣetrasya paścime || 7 ||
[Analyze grammar]

tenaiva cānuṣaṃgeṇa samāgacchaṃti nityaśaḥ |
tasminkṣetre prakurvaṃti tathā lokasya bhakṣaṇam || 8 ||
[Analyze grammar]

yadi vā tāni liṃgāni kaścitsaṃpūjayennaraḥ |
sadyo vināśamāyāti so'pyanartho mahānabhūt || 9 ||
[Analyze grammar]

tasmādyadi na rakṣā naḥ kariṣyasi mahīpate |
tacchanairyāsyate lokaḥ sarvo'yaṃ saṃkṣayaṃ dhruvam || 10 ||
[Analyze grammar]

tacca kṣetraṃ viśeṣeṇa yatrāgacchaṃti te sadā |
rākṣasāḥ krūrakarmāṇo mahāmāṃsasya lolupāḥ || 11 ||
[Analyze grammar]

tacchrutvā sa nṛpastūrṇaṃ svāmātyānāṃ nyavedayat |
rājyabhāraṃ tatastatra balena sahito yayau || 12 ||
[Analyze grammar]

atha prāptaṃ kuśaṃ dṛṣṭvā hataśeṣā dvijottamāḥ |
procustaṃ bhartsayitvā tu vacanaiḥ paruṣākṣaraiḥ || 13 ||
[Analyze grammar]

kimevaṃ kriyate rājyaṃ yathā tvaṃ kṣatriyādhamaḥ |
karoṣi yatra vidhvaṃsaṃ rākṣasai rnīyate janaḥ || 14 ||
[Analyze grammar]

nūnaṃ jāto na rāmeṇa bhavānrāvaṇasaṃbhavaḥ |
yenopekṣasi sarvānno rākṣasaiḥ paripīḍitān || 15 ||
[Analyze grammar]

satyametatpurā proktaṃ nītiśāstravicakṣaṇaiḥ |
yasya varṇasya yo rājā sa varṇaḥ sukhamedhate || 16 ||
[Analyze grammar]

tasmāttvaṃ rākṣasodbhūto rākṣasairdvijasattamān |
upekṣase tataḥ sarvānbhakṣyamāṇāṃstathāparān || 17 ||
[Analyze grammar]

ārtānāṃ yatra lokānāṃ doṣaiḥ pārthivasaṃbhavaiḥ |
pataṃtyaśrūṇi bhūpṛṣṭhe tatra rājā sa doṣabhāk || 18 ||
[Analyze grammar]

kuśa uvāca |
prasādaḥ kriyatāṃ viprā na mayā jñātamīdṛśam |
rākṣasebhyaḥ samutpanno brāhmaṇānāṃ parābhavaḥ || 19 ||
[Analyze grammar]

adyaprabhṛti yaḥ kaścidvināśaṃ nīyate kvacit |
brāhmaṇo vā'thavā'nyo'pi tadbhavenmama pātakam || 20 ||
[Analyze grammar]

evamuktvā tatastūrṇaṃ preṣayāmāsa rāghavaḥ |
vibhīṣaṇāya saṃkruddho dūtaṃ bhayavivarjitam || 21 ||
[Analyze grammar]

gaccha dūta drutaṃ gatvā tvayā vācyo vibhīṣaṇaḥ |
rāmocitastvayā sneho mayā saha kṛto mahān || 22 ||
[Analyze grammar]

yadrākṣasagaṇaiḥ sārdhaṃ mama bhūmiṃ samaṃtataḥ |
tvaṃ kleśayasi durbuddhe māṃ viśvāsya subhāṣitaiḥ || 23 ||
[Analyze grammar]

mama pitrā kṛteyaṃ te pratiṣṭhā rākṣasādhama |
tena no hanmi te bhrātā yathā tātena śātitaḥ || 24 ||
[Analyze grammar]

viṣavṛkṣo'pi yo vṛddhiṃ svayameva praṇīyate |
kathaṃ saṃchidyate so'tra svayameva manīṣibhiḥ || 25 ||
[Analyze grammar]

tasmādadya dinādūrdhvaṃ yadi kaścinniśācaraḥ |
samudrasyottaraṃ pāraṃ kathaṃcidāgamiṣyati || 26 ||
[Analyze grammar]

tadahaṃ satvaraṃ prāpya laṃkāṃ tava purīmimām |
sasainyo dhvaṃsayiṣyāmi tathā sarvānniśācarān || 27 ||
[Analyze grammar]

tvāṃ ca baddhvā dṛḍhaiḥ pāśairnigaḍaiśca susaṃyatam |
kārāsaṃsthaṃ kariṣyāmi sadya eva na saṃśayaḥ || 28 ||
[Analyze grammar]

evamuktastato dūto gatvā setuṃ drutaṃ tataḥ |
dṛṣṭvā rāmeśvaraṃ devaṃ yāvadagre vyava sthitaḥ || 29 ||
[Analyze grammar]

tāvatpṛṣṭo janaiḥ kaiścitkastvaṃ vatsa ihāgataḥ |
kena kāryeṇa no brūhi nātra gacchaṃti mānavāḥ || 30 ||
[Analyze grammar]

dūta uvāca |
ahaṃ kuśena bhūpena vibhīṣaṇagṛhaṃ prati |
preṣitaḥ kāryamuddiśya tatra yāsyāmyahaṃ katham || 31 ||
[Analyze grammar]

janā ūcuḥ |
nātaḥ paraṃ naraḥ kaścidgantuṃ śaktaḥ kathaṃcana |
bhagnaḥ seturyato madhye rāmeṇākliṣṭakarmaṇā || 32 ||
[Analyze grammar]

tasmādatraiva te kāryaṃ siddhiṃ dūta prayāsyati |
vibhīṣaṇakṛtaṃ sarvaṃ darśanāttasya rakṣasaḥ || 33 ||
[Analyze grammar]

sarvadā rākṣasendro'sau śubhaṃ rāmeśvaratrayam |
trikālaṃ pūjayatyeva niyamaṃ samupāśritaḥ || 34 ||
[Analyze grammar]

laṃkādvāre sthito yo vai setukhaṇḍe maheśvaraḥ |
prabhāte kurute tasya svayaṃ pūjāṃ vibhīṣaṇaḥ || 35 ||
[Analyze grammar]

jalamadhyagataṃ yacca setukhaṃḍaṃ dvitīyakam |
tatra rāmeśvaro yaśca madhyāhne taṃ prapūjayet || 36 ||
[Analyze grammar]

enaṃ deva niśīthe ca sarvadāgatya bhaktitaḥ |
saṃpūjayenna sandehaḥ satyametatprakīrtitam || 37 ||
[Analyze grammar]

tasmāttiṣṭha tvamavyagraḥ sthāne'traiva samāhitaḥ |
yāvadāgamanaṃ tasya rākṣasasya mahātmanaḥ || 38 ||
[Analyze grammar]

tenaiva sahitaḥ paścātsvecchayā tasya mandiram |
prayāsyasi gṛhaṃ vāpi svakīyaṃ tadvisarjitaḥ || 39 ||
[Analyze grammar]

atha teṣāṃ tadākarṇya sa dūto harṣasaṃyutaḥ |
bāḍhamityeva coktvātha tatra caiva vyavasthitaḥ || 40 ||
[Analyze grammar]

atha prāpte niśārdhe sa rākṣasaiḥ parivāritaḥ |
vibhīṣaṇaḥ samāyātastasminnāyatane śubhe || 41 ||
[Analyze grammar]

vimānavaramārūḍhaḥ stūyamānaḥ samantataḥ |
rākṣasairbaṃdirūpaistairgīyamānastathā paraiḥ || 42 ||
[Analyze grammar]

uttīrya ca vimānāgryātkṛtvā'tha triḥ pradakṣiṇām |
rāmeśvaraṃ praṇamyoccaiḥ stotrametaccakāra saḥ || 43 ||
[Analyze grammar]

namaste devadeveśa bhaktānāmabhayaprada |
sarvataḥ pāṇipādaṃ te sarvatokṣiśiromukham || 44 ||
[Analyze grammar]

tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ caṃdrastvaṃ prabhākaraḥ |
tvaṃ viṣṇustvaṃ caturvaktraḥ śakrastvaṃ parameśvaraḥ || 45 ||
[Analyze grammar]

yathā tilagataṃ tailaṃ gūḍhaṃ tiṣṭhati sarvadā |
tathā tvaṃ sarva lokeṣu gūḍhastiṣṭhasi śaṃkara || 495 ||
[Analyze grammar]

yathā kāṣṭhagato vahniḥ saṃsthito'pi na lakṣyate |
mūḍhaiḥ sarvatrasaṃsthopi tathā tvaṃ naiva lakṣyase || 47 ||
[Analyze grammar]

yathā dadhigataṃ sarpirnigūḍhatvena saṃsthitam |
carācareṣu bhūteṣu tathā tvaṃ deva saṃsthitaḥ || 48 ||
[Analyze grammar]

yathā jalaṃ dharāpṛṣṭhātkhanannāpnoti mānavaḥ |
tathā tvāṃ pūjayannityaṃ mokṣamāpnotyasaṃśayam || 49 ||
[Analyze grammar]

tāvacca durlabhaḥ svargastāvacchūrāśca śatravaḥ |
yāvadeva na santoṣaṃ tvaṃ karoṣi śarīriṇām || 50 ||
[Analyze grammar]

tāvallakṣmīścalā nṝṇāṃ tāvadrogāḥ pṛthagvidhāḥ |
na yāvaddevadeva tvaṃ santoṣaṃ saṃprayāsyasi || 51 ||
[Analyze grammar]

tāvatputrodbhavaṃ duḥkhaṃ tathā priyasamu dbhavam |
yāvattvaṃ deva nāyāsi santoṣaṃ dehināmiha || 52 ||
[Analyze grammar]

evaṃ stutvā tato liṃgaṃ snāpayitvā yathāvidhi |
gandhānulepanaidivyairmardayāmāsa vai tataḥ || 53 ||
[Analyze grammar]

pārijātakapuṣpaiśca tathā santānasambhavaiḥ |
kalpapādapasaṃbhūtaistathā mandārajairapi || 54 ||
[Analyze grammar]

pūjāṃ cakre suvistīrṇā śraddhayā parayā yutaḥ |
divyairābharaṇairbhūṣya divyavastraistataḥ param || 55 ||
[Analyze grammar]

sa ca gītaṃ svayaṃ cakre tālamādāya pāṇinā |
mūrchātālakṛtaṃ ramyaṃ saptasvaravirājitam || 56 ||
[Analyze grammar]

tānayuktyā samopetaṃ grāmai rāgaiḥ svalaṃkṛtam |
evaṃ kṛtvā sa śuśrūṣā tasya devasya bhaktitaḥ || 57 ||
[Analyze grammar]

yāvatsaṃprasthito bhūyo laṃkāṃ prati vibhīṣaṇaḥ |
tāvaddūto'grataḥ sthitvā kuśavākyamuvāca ha || 58 ||
[Analyze grammar]

viśeṣatastu tenoktaṃ yattasya purataḥ purā |
atikopābhibhūtena praraktanayanena ca || 59 ||
[Analyze grammar]

tacchrutvātha praṇamyoccairdūtaṃ prāha vibhīṣaṇaḥ |
kṛtāṃjalipuṭo bhūtvā vinayāvanataḥ sthitaḥ || 60 ||
[Analyze grammar]

yadyevaṃ vihitaṃ rājye rāmaputrasya rākṣasaiḥ |
tannūnaṃ tanmayā sarvaṃ vihitaṃ dūtasattama || 61 ||
[Analyze grammar]

tasmānmahāprasādo me kṛtastena mahātmanā |
kuśena preṣito yastvaṃ mama mūrkhasya saṃnidhau || 62 ||
[Analyze grammar]

evamuktvā sa tānsarvāñchodhayāmāsa rākṣasān |
ye gatvā bhūtale martyāndhvaṃsayaṃti sadaiva hi || 63 ||
[Analyze grammar]

tatastatraiva cānīya tasya dūtasya saṃnidhau |
pratyekaṃ tānuvācedaṃ kopādaśrūṇi cotsṛjan || 64 ||
[Analyze grammar]

yaiḥ kṛto janavidhvaṃso rākṣasaiḥ sudurātmabhiḥ |
rājye kuśasya saṃprāptaiḥ prabhormama mahātmanaḥ || 65 ||
[Analyze grammar]

te sarve vyaṃtarā raudrāḥ prabhavaṃtu suduḥkhitāḥ |
laṃkādvāragatā nityaṃ kṣutpipāsānipīḍitāḥ || 66 ||
[Analyze grammar]

sarvabhogaparityaktāḥ śītātapasahi ṣṇavaḥ |
śleṣmamūtrakṛtāhārā nindyāḥ sarvajanasya ca || 67 ||
[Analyze grammar]

evaṃ dattvātha teṣāṃ sa śāpaṃ rākṣasasattamaḥ |
tataḥ prāha ca taṃ dūtaṃ punareva kṛtāṃ jaliḥ || 68 ||
[Analyze grammar]

adyaprabhṛti no kaścidrākṣasaḥ saṃprayāsyati |
tasmādvācyo raghuśreṣṭho madvākyātsa kuśastvayā |
kṣamyatāmaparādho me yadajñānā dayaṃkṛtaḥ || 69 ||
[Analyze grammar]

rākṣasairduṣṭajātīyairmahāmāṃsasyalolupaiḥ |
kṛtaśca nigrahasteṣāṃ pratyakṣaṃ tava dūta yaḥ || 70 ||
[Analyze grammar]

yadanyadapi kṛtyaṃ syāddaivaṃ vā mānuṣaṃ ca vā |
mama bhṛtyasya tatsarvaṃ kathanīyamaśaṃkitam || 71 ||
[Analyze grammar]

dūta uvāca |
yāni tatra ca liṃgāni rākṣasairnirmitāni ca |
tāni gatvā svayaṃ śīghraṃ tvamutpāṭaya rākṣasa || 72 ||
[Analyze grammar]

etadeva paraṃ kṛtyaṃ sarvalokasukhāvaham |
sthāpitāni ca yānyeva maṃtrai rākṣasasaṃbhavaiḥ || 73 ||
[Analyze grammar]

saṃpūjitāni rakṣobhiścaturvaktrāṇi rākṣasa |
ajānanmānavaḥ kaścidyadi pūjāṃ samācaret || 74 ||
[Analyze grammar]

tatkṣaṇānnāśamāyāti etaddṛṣṭaṃ mayā svayam |
etasmātkāraṇādvacmi tvāmahaṃ rākṣasādhipa |
taiḥ sthitairbhūtale liṃgaiḥ sthitāḥ sarve niśācarāḥ || 75 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
mayā pūrvaṃ pratijñātaṃ rāmasya purataḥ kila |
rāmeśvaramatikramya na gatavyaṃ dharātale || 76 ||
[Analyze grammar]

anyacca kāraṇaṃ dūta proktamatra manīṣibhiḥ |
duḥsthitaṃ susthitaṃ vāpi śivaliṃgaṃ na cālayet || 77 ||
[Analyze grammar]

tatkathaṃ tatra gatvā'tha liṃgabhedaṃ karomyaham |
svayaṃ māheśvaro bhūtvā pratijñāya ca vai svayam || 78 ||
[Analyze grammar]

tasmātprasādanīyaste madvākyātsa narādhipaḥ |
yadyuktaṃ mayā proktaṃ tattvaṃ kuru vinigraham || 79 ||
[Analyze grammar]

evamuktvātha taṃ dūtaṃ ratnaiḥ sāgarasaṃbhavaiḥ |
prabhūtairbhūṣayitvā'tha visasarja nṛpaṃ prati || 80 ||
[Analyze grammar]

atha te rākṣasāstena śaptāḥ procuḥ suduḥkhitāḥ |
kuru śāpasya mokṣaṃ naḥ sarveṣāṃ rākṣaseśvara || 81 ||
[Analyze grammar]

vibhīṣaṇa uvāca |
nāhaṃ karomi bhūyo'pi yuṣmākaṃ rākṣasādhamāḥ ||
anugrahaṃ praśaptānāṃ vaṃcakānāṃ viśeṣataḥ || 82 ||
[Analyze grammar]

tasmātso'pi raghuśreṣṭhaḥ prasādaṃ vaḥ kariṣyati |
mama vākyāda saṃdigdhaṃ kālaḥ kaścitpratīkṣyatām || 83 ||
[Analyze grammar]

evamuktvā'tha rakṣendraḥ preṣayāmāsa satvaram |
dūtaṃ kuśamahīpasya mānuṣaṃ devapūjakam || 84 ||
[Analyze grammar]

gatvā brūhi kuśaṃ bhūpaṃ satvaraṃ vacanānmama |
eteṣāṃ matpraśaptānāṃ rākṣasānāṃ durātmanām |
anugrahaṃ kuru vibho dīnānāṃ bhojanāya vai || 85 ||
[Analyze grammar]

evamuktastatastena ito dūtena saṃyutaḥ |
kuśastena viniryātaḥ satvaraṃ dvijasattamāḥ || 86 ||
[Analyze grammar]

tato gatvā drutaṃ dūtaḥ kuśaṃ provāca sādaram |
praṇipatya yathā nyāyaṃ vinayāvanataḥ sthitaḥ || 87 ||
[Analyze grammar]

vibhīṣaṇo mayā dṛṣṭo deve rāmeśvare vibho |
pūjārthaṃ tatra cāyāto rākṣasairbahubhirvṛtaḥ || 88 ||
[Analyze grammar]

prokto mayā bhavadvākyamaśeṣaṃ raghunandana |
śrutaṃ tenāpi tatsarvaṃ vinayāvanatena ca || 89 ||
[Analyze grammar]

ajānataḥ prabho tasya rākṣasaiḥ sudurātmabhiḥ |
prajaivaṃ pīḍitā bhūmau mahāmāṃsasya lolupaiḥ || 90 ||
[Analyze grammar]

tacchrutvā manmukhāttena sarveṣāṃ nigrahaḥ kṛtaḥ |
yaiḥ kṛtaṃ kadanaṃ bhūmau tava pārthiva sattama |
kṛtāste vyantarā sarve pāpāhāravihāriṇaḥ || 91 ||
[Analyze grammar]

bhaviṣyatha tathā yūyaṃ kṣutpipāsānipīḍitāḥ |
taiḥ sarvaiḥ prārthitaḥ so'pi bhūyobhūyaḥ praṇamya tam || 92 ||
[Analyze grammar]

śaptāḥ sarve vayaṃ tāvatprasādaṃ kuru tadvibho |
te tenātha tataḥ proktā nāhaṃ vo rākṣasādhamāḥ || 93 ||
[Analyze grammar]

anugrahaṃ kariṣyāmi na dāsyāmi ca bhojanam |
kuśādeśānmayā sarve yūyaṃ pāpasamanvitāḥ || 94 ||
[Analyze grammar]

nigṛhītāḥ sa yuṣmākaṃ prasādaṃ prakariṣyati |
tadarthaṃ preṣito dūtastvatsakāśaṃ mahīpate || 95 ||
[Analyze grammar]

rakṣasā tena yadyuktamakhilaṃ tattvamācara |
kiṃ vā te bahunoktena nāsti bhaktastathā vidhaḥ |
bhaktiśaktisamopeto yathā te sa vibhīṣaṇaḥ || 96 ||
[Analyze grammar]

adyaprabhṛti no bhūmau vicariṣyaṃti rākṣasāḥ |
tasya vākyādasaṃdehaṃ tvaṃ rājansukha bhāgbhava || 97 ||
[Analyze grammar]

liṃgānāṃ ca kṛte rājanvijñaptaṃ tena rakṣasā |
na mayā cātra rājeṃdra āgantavyaṃ kathaṃcana |
rāmadevasya vākyena jaṃbudvīpe na me gatiḥ || 98 ||
[Analyze grammar]

atra sthitasya yatkṛtyaṃ daivaṃ vā mānuṣaṃ ca vā |
tavādeśaṃ kariṣyāmi yadyapi syātsuduṣkaram || 99 ||
[Analyze grammar]

tasmāttena mahārāja rāmeśvaraprapūjakaḥ |
manuṣyaḥ preṣito dūto yastaṃ paśya mahīpate || 100 ||
[Analyze grammar]

atha tasya samādeśāḍḍhaukanīyaiḥ pṛthagvidhaiḥ |
sahitaḥ sa samāyāto dūto rakṣeṃdranoditaḥ || 101 ||
[Analyze grammar]

dhātrīphalapramāṇānāṃ tena prasthāstrayodaśa |
mauktikānāṃ samānītāḥ kṛte tasya mahīpateḥ || 102 ||
[Analyze grammar]

vaiḍūryāṇāṃ marakatānāṃ maṇīnāṃ ca dvijottamāḥ |
jātyānāṃ ṣoḍaśa droṇāḥ samānītāḥ sunirmalāḥ || 103 ||
[Analyze grammar]

agniśaucāni vastrāṇi tathā devamayāni ca |
asaṃkhyātāni vai hema jātyaṃ saṃkhyāvivarjitam || 104 ||
[Analyze grammar]

tatsarvaṃ darśayitvātha kuśāya sumahātmane |
kṛtvā pradakṣiṇaṃ paścātpraṇāmamakaroddvijāḥ || 105 ||
[Analyze grammar]

eṣa pārthivaśārdūla rākṣasendro vibhīṣaṇaḥ |
praṇāmaṃ kurute bhaktyā manmukhenedamabravīt || 106 ||
[Analyze grammar]

prasādātte pituḥ kṣemaṃ mama rājye mahī pate |
eṣa tiṣṭhāmyahaṃ nityaṃ pūjayaṃste piturharam || 107 ||
[Analyze grammar]

mama rājannavijñātairyadi taiḥ sudurātmabhiḥ |
mahītale kṛtaṃ kiṃcidviruddhaṃ kṣamyatāṃ mama || 108 ||
[Analyze grammar]

ete ye rākṣasāḥ śaptāstavārthāya mayā prabho |
eteṣāṃ pretarūpāṇāṃ tvamāhāraṃ prakīrtaya || 109 ||
[Analyze grammar]

kuśa uvāca |
mamādeśātsamāgatya te'tra liṃgāni kṛtsnaśaḥ |
pūrayaṃtu prayatnena pāṃsubhiḥ sarvatodiśam || 110 ||
[Analyze grammar]

tatastu bhojanaṃ teṣāṃ yadbhaviṣyati bhūtale |
tadvakṣyāmi sthiro bhūtvā śṛṇu devaprapūjaka || 111 ||
[Analyze grammar]

tulāgate sadāditye tairāgatya dharātale |
vihartavyaṃ prayatnena yāvadvṛścikadarśanam || 112 ||
[Analyze grammar]

tatra yairna kṛtaṃ śrāddhaṃ pretapakṣe narādhamaiḥ |
kanyāsthe vā ravau yāvanna tulāṃtagatirbhavet || 113 ||
[Analyze grammar]

jvararūpaistadaṃgasthairbhakṣyamannaṃ pṛthagvidham |
mamādeśādasaṃdigdhaṃ māsamekaṃ niśācaraiḥ || 114 ||
[Analyze grammar]

vidhihīnaṃ ca yairdattaṃ bhuktaṃ ca vidhivarjitam |
śrāddhaṃ vā mānuṣaiḥ sevyā jvararūpaiśca te sadā || 115 ||
[Analyze grammar]

evaṃ vācyāstvayā sarve pretāste madvaco'khilam |
tasmādāgatya kurvaṃtu kārtike māsi madvacaḥ || 116 ||
[Analyze grammar]

tathā dūta tvayā vācyo mama vākyādvibhīṣaṇaḥ |
pramādādyanmayā proktaṃ paruṣaṃ vacanaṃ tava || 117 ||
[Analyze grammar]

jānāmyahaṃ mahābhāga na te'sti vikṛtiḥ kvacit |
parikliṣṭaṃ janaṃ dṛṣṭvā mayaitadvyāhṛtaṃ vacaḥ || 118 ||
[Analyze grammar]

rākṣasendre sthite bhūmau tvayi jānāmyahaṃ sadā |
tiṣṭhate janako mahyaṃ rāmaḥ śastrabhṛtāṃ varaḥ || 119 ||
[Analyze grammar]

evamuktvā tato dūtaṃ pūjayā māsa rāghavaḥ |
vastrairbahuvidhai ratnairnadyutthaiśca pṛthagvidhaiḥ || 120 ||
[Analyze grammar]

vibhīṣaṇakṛte paścātpreṣayāmāsa rāghavaḥ |
ḍhaukanīyānyanekāni yāni saṃti ca tatra vai || 121 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa sukhasaṃyuktānkṛtvā sarvāndvijottamān |
etatsarvaṃ dadau paścāttebhyo muktādikaṃ nṛpaḥ || 122 ||
[Analyze grammar]

ḍhaukanīyaṃ tathā'yātaṃ tallaṃkāyāḥ pṛthagvidham |
śāsanāni tathānyāni gajāśvasahitāni ca || 123 ||
[Analyze grammar]

pattanāni vicitrāṇi grāmāṇi nagarāṇi ca |
yaccānyadvāṃchitaṃ yena taddattaṃ tena tasya vai || 124 ||
[Analyze grammar]

tataḥ kuśeśvaraṃ devaṃ vidhāya ca laveśvaram |
svāṃ tanuṃ ca mahābhāgau bhrātarau tau raghūttamau || 125 ||
[Analyze grammar]

nivedya brāhmaṇendrāṇāṃ kṛtvā vṛttiṃ yathocitām |
ayodhyāṃ nagarīṃ tūrṇaṃ kṛtakṛtyau vinirgatau || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 104

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: