Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ tatra sthite nityaṃ tasminmātṛgaṇe dvijāḥ |
bālakānāṃ kṣayo jajñe brāhmaṇānāṃ gṛhegṛhe || 1 ||
[Analyze grammar]

taruṇānāṃ viśeṣeṇa camatkārapurottare |
chidramanveṣamāṇāstā bhramaṃtyakhiladevatāḥ || 2 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve jñātvā chidrasamudbhavam |
vighātaṃ bālakānāṃ ca devatābhirvinirmitam || 3 ||
[Analyze grammar]

ambāvṛddhe samāsādya pūjayitvā prayatnataḥ |
procuśca duḥkhasantaptā vinayāvanatāḥ sthitāḥ || 4 ||
[Analyze grammar]

rakṣārthaṃ sarvaviprāṇāṃ camatkāreṇa bhūbhujā |
bhavadbhyāṃ nirmitaḥ śreṣṭhaḥ prāsādo'yaṃ manoharaḥ || 9 ||
[Analyze grammar]

hriyaṃte bālakā rātrau chidraṃ prāpya sahasraśaḥ |
yuṣmadīyābhiretābhirdevatābhiḥ samantataḥ || 6 ||
[Analyze grammar]

prasādaḥ kriyatāṃ tasmādbrāhmaṇānāṃ mahātmanām |
no cetpuraṃ parityajya yāsyāmo'nyatra bhūtale || 7 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā tatoṃ'bā kṛpayānvitā |
hatvā pādaprahāreṇa bhūmiṃ cakre guhāṃ tataḥ || 8 ||
[Analyze grammar]

tasyāṃ sve pāduke nyasya tataḥ provāca devatāḥ |
sarvāstā natasarvāṃgīrvinayena samanvitāḥ || 9 ||
[Analyze grammar]

ime matpāduke divye guhāmadhyagate sadā |
sarvābhiḥ sevanīye ca na gantavyaṃ bahiḥ kvacit || 10 ||
[Analyze grammar]

yā kācillaulyamāsthāya niṣkramiṣyati mohataḥ |
sā divyabhāvanirmuktā śṛgālī saṃbhaviṣyati || 11 ||
[Analyze grammar]

devatā ūcuḥ |
atra sthāne mahādevi ko'smākaṃ prakariṣyati |
pūjāṃ ko vātra cāhārastasmādbrūhi sureśvari || 12 ||
[Analyze grammar]

ambovāca |
atrāgatya vinirmuktā yogino dhyānacintakāḥ |
pūjāṃ samyakkariṣyaṃti sarvāsāṃ bhaktisaṃyutāḥ || 13 ||
[Analyze grammar]

pāduke me prapūjyādau māṃsa madyādibhiḥ kramāt |
avāpsyaṃti ca saṃsiddhiṃ durlabhāmamarairapi || 14 ||
[Analyze grammar]

tatastatheti tāḥ procya guhāmadhye vyavasthitāḥ |
parivārya śubhe tasyāḥ pāduke mokṣadāyike || 15 ||
[Analyze grammar]

tatastatra samāgatya puruṣā api dūrataḥ |
prapūjya pāduke samyaṅmātṝstāśca tataḥ param |
prayāṃti ca parāṃ siddhiṃ janma mṛtyuvivarjitām || 16 ||
[Analyze grammar]

etasminnaṃtare naṣṭā agniṣṭomādikāḥ kriyāḥ |
tīrthayātrāvratānyeva saṃyamā niyamāśca ye || 17 ||
[Analyze grammar]

ye cāpi brāhmaṇāḥ śāṃtāḥ sadā madyasya dūṣaṇam |
prakurvaṃti svahastena te'pi madyaiḥ pṛthagvidhaiḥ || 18 ||
[Analyze grammar]

tarpayaṃti tathā māṃsaistyaktāśeṣamakhakriyāḥ |
pāduke mātṛbhirjuṣṭe tathā dhūpānulepanaiḥ || 19 ||
[Analyze grammar]

etasminnaṃtare bhītāḥ sarve devāḥ savāsavāḥ |
dṛṣṭvā yajñakriyocchedaṃ kṣutpipāsā samākulāḥ || 20 ||
[Analyze grammar]

procurmaheśvaraṃ gatvā vinayāvanatāḥ sthitāḥ |
stutvā pṛthagvidhaiḥ sūktairvedoktaiḥ śatarudriyaiḥ || 21 ||
[Analyze grammar]

devā ūcuḥ |
hāṭakeśvaraje kṣetre pāduke tatra saṃsthite |
aṃbāyā mātṛbhiḥ sārdhaṃ guhāmadhye suguptake || 22 ||
[Analyze grammar]

brāhmaṇā apideveśa madyamāṃsena bhaktitaḥ |
tābhyāṃ pūjāṃ prakurvaṃti prayāṃti paramāṃ gatim || 23 ||
[Analyze grammar]

naṣṭā dharmakriyā sarvā martyaloketra sāṃpratam |
asmākaṃ saṃkṣayo jāto yajñabhāgaṃ vinā prabho || 24 ||
[Analyze grammar]

tasmāttvaṃ kuru deveśa yathā syātpādukākṣayaḥ |
prabhavaṃti makhā bhūmāvasmākaṃ syuḥ parā mudaḥ || 25 ||
[Analyze grammar]

śrībhagavānuvāca |
yā sā aṃbeti vikhyātā śaktiḥ sā parameśvarī |
jaganmātā'kṣayā sākṣānmamā pi jananī ca sā || 26 ||
[Analyze grammar]

tatkathaṃ saṃkṣayastasyāḥ kartuṃ kenāpi śakyate |
manasāpi mahābhāgāḥ pādukānāṃ viśeṣataḥ || 27 ||
[Analyze grammar]

paraṃ tatra kariṣyāmi sukhopāyaṃ sureśvarāḥ |
yuṣmabhyaṃ pādukāyāṃ ca mahattvaṃ yena jāyate || 28 ||
[Analyze grammar]

evamuktvā tato dhyānaṃ cakre devo maheśvaraḥ |
vyāvṛtyakamalaṃ hṛtsthamaṣṭapatraṃ sakarṇikam || 29 ||
[Analyze grammar]

tasyāṃtargatamāsīnamaṃguṣṭhāgramitaṃ śubham |
dvādaśārkaprabhaṃ sūkṣmaṃ svamātmānaṃ vyalokayat || 30 ||
[Analyze grammar]

tasyaivaṃ dhyāyamānasya tṛtīyanayanāttataḥ |
śvetāṃbaradharā śubhrā nirgatā kanyakā śubhā || 31 ||
[Analyze grammar]

atha sā prāha taṃ devaṃ praṇipatya maheśvaram |
kimarthaṃ deva sṛṣṭāsmi mamādeśaḥ pradīyatām || 32 ||
[Analyze grammar]

śrībhagavānuvāca |
hāṭakeśvaraje kṣetre pāduke saṃsthite śubhe |
śrīmāturjagatāṃ mukhye tābhyāṃ pūjāṃ tvamācara || 33 ||
[Analyze grammar]

kanyakāṃ saṃparityajya tavānvayavivarddhitām |
yaḥ kariṣyati tatpūjāmāhāraḥ syātsa mātṛṣu || 34 ||
[Analyze grammar]

kaumārabrahmacaryyeṇa tvayāpi ca subhaktitaḥ |
tābhyāṃ pūjā prakartavyā no cennāśamavāpsyasi || 35 ||
[Analyze grammar]

tava pūjā kariṣyanti ye narā bhaktitatparāḥ |
mātṝṇāṃ saṃmatāste syuḥ sarvadaiva sukhānvitāḥ || 36 ||
[Analyze grammar]

evamuktvā tatastasyā maṃtramārgaṃ yathocitam |
pūjāmārgaṃ viśeṣeṇa kathayāmāsa vistarāt || 37 ||
[Analyze grammar]

tato visarjayāmāsa dattvā chatrādibhūṣaṇam |
pratipattiṃ mahādevastāṃśca sarvānsureśvarān || 38 ||
[Analyze grammar]

kumāryuvāca |
tvayetatkathitaṃ deva tvadanvayasamudbhavāḥ |
kanyakāḥ pūjayiṣyaṃti pāduke te suśobhane || 39 ||
[Analyze grammar]

kaumārabrahmacaryyeṇa bhaviṣyatyanvayaḥ katham |
etanme vistarātsarvaṃ yathāvadvaktumarhasi || 40 ||
[Analyze grammar]

śrībhagavānuvāca |
yasyāyasyāḥ prasannā tvaṃ kanyakāyā vadiṣyasi |
maṃtragrāmamimaṃ samyaktvadbhāvā sā bhaviṣyati || 41 ||
[Analyze grammar]

evaṃ cānyā mahābhāge pāraṃparyeṇa kanyakāḥ |
tava vaṃśodbhavāḥ sarvāḥ prabhaviṣyaṃti maṃtrataḥ || 42 ||
[Analyze grammar]

tataḥ sā tāṃ samāsādya pādukāsaṃbhavāṃ guhām |
pūjāṃ cakre yathānyāyaṃ yathoktaṃ tripurāriṇā || 43 ||
[Analyze grammar]

sūta uvāca |
tadanvayasamutthāyāḥ kanyakāyāḥ kareṇa yaḥ |
pādukābhyāṃ naraḥ pūjāṃ prakaroti samāhitaḥ |
iha loke sukhaṃ prāpya sa syātpretya sukhānvitaḥ || 44 ||
[Analyze grammar]

tasmātsarvaprayatnena kanyāhastena pāduke |
pūjanīye viśeṣeṇa pūjyā sā cāpi kanyakā || 45 ||
[Analyze grammar]

vāṃchadbhiḥ śāśvataṃ saukhyamiha loke paratra ca |
mānavairbhaktisaṃyuktairityuvāca maheśvaraḥ || 46 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ māhātmyaṃ pādukodbhavam |
śrīmāturanuṣaṃgeṇa aṃbādevyā dvijottamāḥ || 47 ||
[Analyze grammar]

yaścaitacchṛṇuyādbhaktyā caturdaśyāṃ samāhitaḥ |
tathāṣṭamyāṃ viśeṣeṇa sa prāpnoti paraṃ padam || 48 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrīmātuḥ pādukāmāhātmavarṇanaṃnāmaikonanavatitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 89

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: