Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
yāstvayā devatāḥ proktāścatasraḥ sūtanaṃdana |
camatkārī mahitthā ca mahālakṣmīstathā'parā || 1 ||
[Analyze grammar]

aṃbāvṛddhā caturthī ca tāsāṃ tisraḥ prakīrtitāḥ |
vistareṇa caturthī ca aṃbāvṛddhā na kīrtitā || 2 ||
[Analyze grammar]

etasyāḥ sarvamācakṣva prabhāvaṃ sūtasaṃbhava |
kenaiṣā nirmitā yātrā sarvaṃ vistarato vada || 3 ||
[Analyze grammar]

sūta uvāca |
eṣā tapomayī śaktirambāvṛddhā sureśvarī |
yathātra saṃsthitā pūrvaṃ tatsarvaṃ śrūyatāṃ mama || 4 ||
[Analyze grammar]

camatkāramahīpena purametadyadā kṛtam |
tadā tadrakṣaṇārthāya nirmitā bhāvitātmanā |
catasro devatā hyetāḥ saṃmatena dvijanmanām || 5 ||
[Analyze grammar]

atha tasya mahīpasya aṃbānāmābhavatsutā |
tathānyā vṛddhasaṃjñā ca rūpaudāryaguṇānvite || 6 ||
[Analyze grammar]

ubhe te kāśirājena pariṇīte dvijottamāḥ |
gṛhyoktena vidhānena devaviprāgnisaṃnidhau || 7 ||
[Analyze grammar]

kasyacittvatha kālasya kāśirājasya bhūpateḥ |
taiḥ kālayavanaiḥ sārdhamabhavatsaṃgaro mahān || 8 ||
[Analyze grammar]

atha tairnihataḥ saṃkhye sabhṛtyabalavāhanaḥ |
haralabdhavarai raudraiḥ kāśirājaḥ pratāpavān || 9 ||
[Analyze grammar]

athāṃbā caiva vṛddhā ca vaidhavyaṃ prāpya duḥkhadam |
hāṭakeśvarajaṃ kṣetraṃ gatvā te vāṃchitapradam || 10 ||
[Analyze grammar]

devyā ārādhane yatnaṃ kṛtavatyau tataḥ param |
nāśārthaṃ patiśatrūṇāṃ dhṛtavatyau śubhavratam || 11 ||
[Analyze grammar]

yāvadvarṣaśataṃ sāgraṃ na ca tuṣṭā sureśvarī |
tato vairāgyamāsādya vāṃchaṃtyau svatanukṣayam || 12 ||
[Analyze grammar]

maṃtrairātharvaṇairviprāḥ kṣurikāsūktasaṃbhavaiḥ |
chittvācchittvā svamāṃsāni maṃtrapūtāni bhaktitaḥ || 13 ||
[Analyze grammar]

kṛtavatyau tato homaṃ susamiddhe hutāśane |
agnikuṇḍāttatastasmāścaturhastā śubhānanā || 14 ||
[Analyze grammar]

śvetavastrā viniṣkrāṃtā nārī bālārkasavribhā |
tathānyā ca sunetrāsyā taptahāṭakasannibhā || 15 ||
[Analyze grammar]

tasmātkuṇḍādviniṣkrāṃtā dhṛtakhaḍgā bhayāvahā |
sā'parāpi tathārūpā śaktiḥ paramadāruṇā || 16 ||
[Analyze grammar]

procatuste varaṃ hṛtsthaṃ prārthyatāmiti durlabham || 17 ||
[Analyze grammar]

te ūcatuḥ |
asmākaṃ dayito bharttā kāśirājaḥ pratāpavān |
nihataḥ saṃgare kruddhairyavanaiḥ kālapūrvakaiḥ || 18 ||
[Analyze grammar]

yuṣmadīya prasādena yathā teṣāṃ parikṣayaḥ |
sañjāyate mahādevyau tathā kāryamasaṃśayam || 19 ||
[Analyze grammar]

sthātavyaṃ ca tathātraiva ubhābhyāmapi sādaram |
svapurasya prarakṣārthametatkṛtyaṃ mataṃ hi nau || 20 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā ubhe te devate tataḥ |
saṃprocya bāḍhamityevaṃ tasminkuṇḍe vyavasthite || 21 ||
[Analyze grammar]

etasminnaṃtare tasmātkuṇḍācchatasahasraśaḥ |
niṣkrāṃtāḥ saṃkhyayā hīnā mātaro naikarūpikāḥ || 22 ||
[Analyze grammar]

ekā gajamukhī tatra tathānyā turagānanā |
sārameya mukhāścānyāḥ pakṣicchāgamukhāḥ parāḥ || 23 ||
[Analyze grammar]

tiryañca vapuṣaścānyā vaktrairmānuṣasaṃbhavaiḥ |
triśīrṣāḥ pañcaśīrṣāśca daśaśīrṣāstathā parāḥ || 24 ||
[Analyze grammar]

guhya sthānasthitairvaktrairekāścānyā hṛdisthitaiḥ |
pārśvasaṃsthaiḥ sthitāścānyā anyāḥ pṛṣṭhigatairmukhaiḥ || 25 ||
[Analyze grammar]

ekahastā dvihastāśca pañcahastāstathāparāḥ |
anyā viṃśatihastāśca vihastāśca tathāparāḥ || 26 ||
[Analyze grammar]

bahupādā vipādāśca ekapādāstathāparāḥ |
tathānyāścārdhapādāśca adhovaktrā vibhīṣaṇāḥ || 27 ||
[Analyze grammar]

ekanetrā dvinetrāśca trinetrāśca tathāparāḥ |
kāścidgajasamārūḍhā hayārūḍhāstathāparāḥ || 28 ||
[Analyze grammar]

vṛṣavānarasiṃhājavyāghrasarpāsthitāḥ parāḥ |
godhāśvarāsabhārūḍhāstathā ca vihagāśritāḥ || 29 ||
[Analyze grammar]

kūrmakukkuṭasarpādisamārūḍhāḥ sahasraśaḥ |
prakurvaṃtyo rudantyaśca gāyantyaśca tathā parāḥ |
nṛtyaṃtyaśca hasaṃtyaśca krīḍāsaktāḥ parasparam || 30 ||
[Analyze grammar]

ūrdhvakeśā vikeśāśca gātrakeśāśca bhūriśaḥ |
laṃbakeśā vikeśāśca vājikeśāstathaiva ca || 3 ||
[Analyze grammar]

hrasvadantyo vidaṃtyaśca dīrghadantyo vibhīṣaṇāḥ |
gajadaṃtyastathaivānyā lohadaṃtyobhayāvahāḥ || 32 ||
[Analyze grammar]

laṃbakarṇyo vikarṇyaśca śūrpakarṇyastathā parāḥ |
śaṃkukarṇyaḥ kukarṇyaśca bahukarṇyaḥ sukarṇikāḥ || 33 ||
[Analyze grammar]

ekavastrā vivastrāśca bahuvastrāstathā parāḥ |
carmaprāvaraṇāścaiva kathāprāvaraṇānvitāḥ || 34 ||
[Analyze grammar]

khaṅgahastāḥ śarāhastāḥ kuṃtahastāśca bhīṣaṇāḥ |
pāśahastāstathaivānyāḥ prāsacāpakarāḥ parāḥ |
śūlamudgarahastāśca bhuśuṃḍikarabhūṣitāḥ || 35 ||
[Analyze grammar]

atha tābhyāṃ tathā'karṇya tāḥ sarvā harṣasaṃyutāḥ |
prasthitāstatra tā yatra te kālayavanāḥ sthitāḥ || 36 ||
[Analyze grammar]

tataste tatsamālokya balaṃ devīsamudravam |
raudra rūpadharaṃ tīvraṃ vikṛtaṃ vikṛtairmukhaiḥ || 37 ||
[Analyze grammar]

viṣaṇṇavadanāḥ sarve bhayabhītā samaṃtataḥ |
dhāvato bhakṣitāstābhirdevatābhiḥ sunirdayam || 38 ||
[Analyze grammar]

bālavṛddhasamopetaṃ teṣāṃ rāṣṭraṃ durātmanām |
strībhiśca sahitaṃ tābhirdevatābhiḥ prabhakṣitam || 39 ||
[Analyze grammar]

evaṃ nirvāsya tadrāṣṭraṃ sarvāstā harṣasaṃyutāḥ |
bhūya eva nijaṃ sthānaṃ saṃprāptā dvijasattamāḥ || 40 ||
[Analyze grammar]

tataḥ procuḥ praṇamyoccaistābhyāṃ vinayapūrvakam |
hatāste yavanāḥ kṛṣṇāḥ saputrapaśubāṃdhavāḥ || 4 ||
[Analyze grammar]

udvāsitastathā sarvo deśasteṣāṃ sa vai mahān |
sāṃprataṃ dīyatāṃ kaścidāhārastṛptihetave |
nivāsāya tataḥ sthānaṃ kiṃciccāvedyatāṃ hi naḥ || 42 ||
[Analyze grammar]

devyāvūcatuḥ |
martyaloke'tra yā nāryo garbhavatyaḥ svapaṃti ca |
saṃdhyākālaprakāśe ca tāsāṃ garbho'stu vo drutam || 43 ||
[Analyze grammar]

rudaṃtyo yā viniryāṃti catvareṣu trikeṣu ca |
tāsāṃ garbhastu yuṣmākaṃ saṃpradattaḥ prabhujyatām || 44 ||
[Analyze grammar]

ucchiṣṭā yāḥ prasarpaṃti ramante ca svapaṃti ca |
tāsāṃ garbhaḥ samastānāṃ yuṣmākaṃ bhoja nāya vai || 45 ||
[Analyze grammar]

sūtikābhavane yasminnucchiṣṭaṃ copajāyate |
sa bālakastu yuṣmākaṃ bhojanāya prakalpitaḥ || 46 ||
[Analyze grammar]

na ṣaṣṭhījāgaro yasya bālakasya bhaviṣyati |
sa bhaviṣyati bhojyāya yuṣmākaṃ nātra saṃśayaḥ || 47 ||
[Analyze grammar]

nāśaṃ yāsyati vā yatra pāvakaḥ sūtikāgṛhe |
sa bhaviṣyati bhojyāya yuṣmākaṃ bālarūpadhṛk || 48 ||
[Analyze grammar]

māṃgalyaiḥ saṃparityaktaṃ yadbhavetsūtikāgṛham |
tasminyastiṣṭhate bālaḥ sa yuṣmākaṃ prakalpitaḥ || 49 ||
[Analyze grammar]

saṃdhyāyāṃ bālakā ye vā svapaṃtyākāśadeśagāḥ |
te sarve bhojanārthāya yuṣmākaṃ saṃniveditāḥ || 50 ||
[Analyze grammar]

yasya janmadine prāpte varṣāṃte kriyate na ca |
māṃgalyaṃ tasya yadgātraṃ tadyuṣmākaṃ prakalpitam || 51 ||
[Analyze grammar]

tailābhyaṃgaṃ naraḥ kṛtvā yaśca snānaṃ karoti na |
sa datto bhojanārthāya yuṣmākaṃ nātra saṃśayaḥ || 52 ||
[Analyze grammar]

ucchiṣṭo yaḥ pumāṃstiṣṭhedyo vā catvaramadhyagaḥ |
bhakṣaṇīyaḥ sa sarvābhirnirvikalpena cetasā || 53 ||
[Analyze grammar]

rajasvalāṃ vrajedyo vā puruṣaḥ kāmamohitaḥ |
nagnaḥ śete tathā snāti bhakṣaṇīyaḥ sa satvaram || 54 ||
[Analyze grammar]

dakṣiṇābhimukho rātrau yaśca snāti vimūḍhadhīḥ |
śete ca śayane so'pi bhakṣaṇīyaśca satvaram || 55 ||
[Analyze grammar]

udaṅmukhaśca yo rātrau divā vā dakṣiṇāmukhaḥ |
mūtrotsargaṃ purīṣa vā prakuryādbhakṣya eva saḥ || 56 ||
[Analyze grammar]

yaḥ kuryādrajanīvaktre dadhisaktuprabhakṣaṇam |
aṃtyajābhigamaṃ cātha bhakṣaṇīyo drutaṃ hi saḥ || 57 ||
[Analyze grammar]

sūta uvāca |
evaṃ tābhyāṃ tadā proktā devatāstāḥ samaṃtataḥ |
parivārya tadā tasthuḥ saṃprahṛṣṭena cetasā || 58 ||
[Analyze grammar]

etasminnaṃtare rājā camatkāraḥ pratāpavān |
prāsādaṃ nirmame tābhyāṃ kailāsaśikharopamam || 59 ||
[Analyze grammar]

tataḥ prabhṛti te khyāte kṣetre tatra mahodaye |
aṃbāvṛddhābhidhāne ca purarakṣāpare sadā || 60 ||
[Analyze grammar]

yaḥ pumānprātarutthāya tābhyāṃ paśyati cānanam |
tasya saṃvatsaraṃyāvanna ca cchidraṃ prajāyate || 61 ||
[Analyze grammar]

vṛddhyādau vātha cāṃte vā tābhyāṃ pūjāṃ karoti yaḥ |
na tasya jāyate cchidraṃ kathaṃcidapi bhūtale || 62 ||
[Analyze grammar]

yātrākāle pumānyaśca tābhyāṃ pūjāṃ samācaret |
sa vāṃchitaphalaṃ prāpya śīghraṃ svagṛhamāpnuyāt || 63 ||
[Analyze grammar]

sadāṣṭamyāṃ caturdaśyāṃ yastābhyāṃ balimāharet |
sa kāmānāpnuyādiṣṭāniha pretya ca sadgatim || 64 ||
[Analyze grammar]

yo mahānavamīsaṃjñe divase śraddhayānvitaḥ |
tābhyāṃ samācaretpūjāṃ sa sadā syādakaṇṭakī || 65 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmyeṃ'bāvṛddhāmāhātmyavarṇanaṃnāmāṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 88

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: