Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathā tatrāsti viprendrāḥ somasyāyatanaṃ śubham |
yasyāpi darśanādeva mucyate pātakairnaraḥ || 1 ||
[Analyze grammar]

somavāre tu saṃprāpte somasya grahaṇe naraḥ |
yastaṃ paśyati pāpo'pi narakaṃ na sa paśyati || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sarveṣāmeva devānāṃ dṛśyaṃte'tra samāśrayāḥ |
atra caṃdrasya caivaikaḥ kathaṃ jātaḥ samāśrayaḥ || 3 ||
[Analyze grammar]

etannaḥ sūtaputrāticitraṃ manasi vartate |
tasmādvada mahābhāga sarvaṃ tvaṃ vetsyaśeṣataḥ || 4 ||
[Analyze grammar]

sūta uvāca |
enajjagaddvijaśreṣṭhāḥ sarvaṃ somamayaṃ smṛtam |
tasmātpratiṣṭhite tasmiṃstrailokyaṃ syātpratiṣṭhitam || 5 ||
[Analyze grammar]

etāścauṣadhayaḥ sarvāḥ sasyādyāśceha bhūtale |
sarvāḥ somamayāstāśca yābhirjīvaṃti jaṃtavaḥ || 6 ||
[Analyze grammar]

tasmādbrahmādayo devāḥ somaṃ prāpya kramāddvijāḥ |
tṛptiṃ yāṃti parāṃ hṛṣṭā yatastasmādvaro'tra saḥ || 7 ||
[Analyze grammar]

agniṣṭomādayo yajñāstathā some pratiṣṭhitāḥ |
tasya pānādyatastṛptiṃ tatra yāṃti dvijottamāḥ || 8 ||
[Analyze grammar]

etasmātkāraṇātsomaḥ sarveṣāmadhikaḥ smṛtaḥ |
devānāṃ dānavānāṃ ca sa hi pūjyatamaḥ smṛtaḥ || 9 ||
[Analyze grammar]

yathānyeṣāṃ surendrāṇāṃ harmyāṇi dharaṇītale |
kriyante rātrināthasya tadvatkurvaṃti mānavāḥ || 10 ||
[Analyze grammar]

yairyernarairniśeśasya prāsādo vihitaḥ kṣitau |
tete muktipadaṃ prāptāḥ kṛtvā'tha śubhasaṃcayam || 11 ||
[Analyze grammar]

yanmaheśvaraharmyāṇāṃ sahasreṇa bhavecchubham |
tadeke naiva caṃdrasya prāpnuvaṃti śubhaṃ narāḥ || 12 ||
[Analyze grammar]

atha candrotthaharmyasya māhātmyaṃ taddvijottamāḥ |
jñātvā brahmādayo devā bhayasaṃtrastamānasāḥ |
tadvighnārthamidaṃ procurmerumūrdhānamāśritāḥ || 13 ||
[Analyze grammar]

saumyarkṣe somavāreṇa saumye māsi ca saṃsthite |
tithau ca somadevatye prāpte somagrahe tathā |
sakāraiḥ paṃcabhiryukte kāle somasya maṃdiram || 14 ||
[Analyze grammar]

ya ekāhena saṃpādya prāsādaṃ sthāpayiṣyati |
caṃdraṃ sa sarvadevotthaharmyasyāpnoti satphalam || 15 ||
[Analyze grammar]

sahasraguṇitaṃ samyakchraddhāpūtena cetasā |
anyathā yastu caṃdrasya prāsādaṃ prakariṣyati || 16 ||
[Analyze grammar]

vaṃśocchedaṃ samāsādya narakaṃ sa prayāsyati |
etasmātkāraṇādbhītā na kurvaṃti narā bhuvi || 17 ||
[Analyze grammar]

prāsādaṃ rātrināthasya supuṇyamapi saddvijāḥ |
ya eṣa rātrināthasya kṣetre'traiva vyavasthitaḥ || 18 ||
[Analyze grammar]

prāsādastvaṃbarīṣeṇa bhūbhujā sa vinirmitaḥ |
kathaṃcitsamayaṃ prāpya yathoktaṃ śāstraciṃtakaiḥ || 19 ||
[Analyze grammar]

tasyaivottaradigbhāge dvitīyo'nyaḥ pratiṣṭhitaḥ |
candramā dhaṃdhumāreṇa tadvatso'pi pratiṣṭhitaḥ || 20 ||
[Analyze grammar]

tataśca tau mahīpālau tatprabhāvādubhau dvijāḥ |
gatau ca paramāṃ siddhiṃ janmamṛtyuvivarjitām || 21 ||
[Analyze grammar]

prāsādo'nyastṛtīyastu kṣetre prābhāsike tathā |
ikṣvākuṇā nareṃdreṇa śraddhāyuktena nirmitaḥ || 22 ||
[Analyze grammar]

prāsādatrayametaddhi muktvātra dharaṇītale |
aparo nāsti candrasya satyametanmayoditam |
eko'sti narmadātīre puṇye revorisaṃgame || 23 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ candramāhātmyamuttamam |
paṭhatāṃ śṛṇvatāṃ cāpi sarvapātakanāśanam || 24 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhenāgarakhaṇḍe hāṭakeśvarakṣetramāhatmye somaprāsādamāhātmyavarṇanaṃnāma saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 87

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: