Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathānyadapi tatrāsti bhāskaratritayaṃ śubham |
yaistuṣṭaistriṣu lokeṣu mānavo muktimāpnuyāt || 1 ||
[Analyze grammar]

muṇḍīraṃ prathamaṃ tatra kālapriyaṃ tathāparam |
mūlasthānaṃ tṛtīyaṃ ca sarvavyādhivināśanam || 2 ||
[Analyze grammar]

tatra saṃkramate sūryo muṃḍīre rajanīkṣaye |
kālapriye ca madhyāhne mūlasthāne kṣapāgame || 3 ||
[Analyze grammar]

tasminkāle naro bhaktyā paśyedapyekamevaca |
kṛtakṣaṇo naro mokṣaṃ satyaṃ yāti na saṃśayaḥ || 4 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
muṃḍīraḥ pūrvadigbhāge dharitryāḥ śrūyate kila |
madhye kālapriyo devo mūlasthānaṃ tadantare || 5 ||
[Analyze grammar]

tatkathaṃ te trayastatra saṃjātāḥ sūta bhāskarāḥ |
hāṭakeśvaraje kṣetre sarvaṃ no brūhi vistarāt || 6 ||
[Analyze grammar]

sūta uvāca |
asti sāgaraparyaṃte viṭaṃkapuramuttamam |
samudravīcisaṃsaktaproccaprākāramaṇḍanam || 7 ||
[Analyze grammar]

tatrābhūdbrāhmaṇaḥ kaścitkuṣṭhavyādhisamanvitaḥ |
pūrvakarmavipākena yauvanesamupasthite || 8 ||
[Analyze grammar]

tasya bhāryā'bhavatsādhvī kulīnā śīlamaṃḍanā |
tathābhūtamapi prāyaḥ sā paśyati yathā smaram || 9 ||
[Analyze grammar]

auṣadhāni vicitrāṇi mahārghyāṇyapi cādade |
tadarthamupalepāṃśca pathyāni vividhāni ca || 10 ||
[Analyze grammar]

tathā bhiṣagvarānnityamānināya ca sādaram |
tadarthe na guṇastasya tathāpi syāccharīrajaḥ || 11 ||
[Analyze grammar]

yathāyathā sa gṛhṇāti bheṣajāni dvijottamāḥ |
kuṣṭhena sarvagātreṣu vyāpyate ca tathātathā || 12 ||
[Analyze grammar]

athaivaṃ vartamānasya tasya vipravarasya ca |
gṛhe'tithiḥ samāyātaḥ kaścitpāṃthaḥ śramānvitaḥ || 13 ||
[Analyze grammar]

atha vipraṃ gṛhaṃ prāptaṃ dṛṣṭvā tasya satī priyā |
ajñātamapisadbhaktyā sūpacārairatoṣayat || 14 ||
[Analyze grammar]

atha taṃ snātamācāṃtaṃ kṛtāhāraṃ dvijottamam |
viśrāntaṃ śayane vipraḥ provāca sa gṛhādhipaḥ || 15 ||
[Analyze grammar]

tejo'nvitaṃ yathā bhānuṃ rūpaudāryaguṇānvitam |
yauvane vartamānaṃ ca mūrtaṃ kāmamivāparam || 16 ||
[Analyze grammar]

kuṣṭhyuvāca |
kuta āgamyate vipra kva yāsyasi vadā'dhunā |
evaṃ lāvaṇyayukto'pi kimekākī yathārtibhāk || 17 ||
[Analyze grammar]

pathika uvāca |
asti kāntīpurīnāma puraṃdarapurī yathā |
susthitaiḥ sevitā nityaṃ janairdharmavratānvitaiḥ || 18 ||
[Analyze grammar]

tasyāmahaṃ kṛtāvāso gṛhasthāśramamāvahan |
grastaḥ kuṣṭhena raudreṇa yathā tvaṃ dvijasattama || 19 ||
[Analyze grammar]

tataḥ śrutaṃ mayā tāvatpurāṇe skāndasaṃjñite |
bhāskaratritayaṃ bhūmau sarvavyādhivināśanam || 20 ||
[Analyze grammar]

tato nirvedamāpanno bheṣajaiḥ kleśitaściram |
kṣāraiścāmlaiḥ kaṣāyaiśca kaṭukairatha tiktakaiḥ || 21 ||
[Analyze grammar]

tato viniścayaṃ citte kṛtvā gṛhya dhanaṃ mahat |
muṇḍīrasvāminaṃ gatvā sthitastasyaiva sannidhau || 22 ||
[Analyze grammar]

tataḥ prātaḥ samutthāya nityaṃ paśyāmi taṃ vibhum |
pūjayāmi svaśaktyā ca praṇamāmi tataḥ param || 23 ||
[Analyze grammar]

sūryavāre viśeṣeṇa nirāhāro yatendriyaḥ |
karomi jāgaraṃ rātrau gītavāditraniḥsvanaiḥ || 24 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte taṃ praṇamya dinādhipam |
kālapriyaṃ tataḥ paścācchraddhayā parayā yutaḥ || 25 ||
[Analyze grammar]

tenaiva vidhinā vipra tasyāpi divaseśituḥ |
pūjāṃ karomi madhyāhne śraddhā pūtena cetasā || 26 ||
[Analyze grammar]

tato'pi vatsarasyāṃte taṃ praṇamyātha śaktitaḥ |
mūlasthānaṃ gato devamaparasyāṃ diśi sthitam || 27 ||
[Analyze grammar]

tenaiva vidhinā pūjā tasyāpi vihitā mayā |
saṃdhyākāle dvijaśreṣṭha yāvatsaṃvatsaraṃ sthitaḥ || 28 ||
[Analyze grammar]

tataḥ saṃvatsarasyāṃte svapne māṃ bhāskaro'bravīt |
sametya prahasanvipraḥ saṃprahṛṣṭena cetasā || 29 ||
[Analyze grammar]

parituṣṭo'smi te vipra karmaṇā'nena bhaktitaḥ |
mamārādhanajenaiva tasmātkuṣṭhaṃ prayātu te || 30 ||
[Analyze grammar]

gaccha śīghraṃ dvijaśreṣṭha śrāṃto'si nijamaṃdiram |
paśya baṃdhujanaṃ sarvaṃ sotkaṇṭhaṃ tatkṛte sthitam || 31 ||
[Analyze grammar]

tvayā hṛtaṃ purā rukmaṃ brāhmaṇasya mahātmanaḥ |
tena karmavipākena kuṣṭhavyādhirupasthitaḥ || 32 ||
[Analyze grammar]

sa mayā nāśitastubhyaṃ prahṛṣṭenādhunā dvija |
etajjñātvā na kartavyaṃ suvarṇaharaṇaṃ punaḥ || 33 ||
[Analyze grammar]

dṛśyante ye narā loke kuṣṭhavyādhisamākulāḥ |
suvarṇaharaṇaṃ sarvaistaiḥ kṛtaṃ pāpakarmabhiḥ || 34 ||
[Analyze grammar]

tasmāddeyaṃ yathāśaktyā na steyaṃ kanakaṃ budhaiḥ |
icchadbhiḥ paramaṃ saukhyaṃ svaśarīrasya śāśvatam || 35 ||
[Analyze grammar]

evamuktvā sahasrāṃśustataścādarśanaṃ gataḥ |
ahaṃ ca vismayāviṣṭaḥ protthitaḥ śayanāddrutam || 36 ||
[Analyze grammar]

yāvatpaśyāmi dehaṃ svaṃ kuṣṭhavyādhiparicyutam |
dvādaśārkaprabhaṃ divyaṃ yathā tvaṃ paśyase dvija || 37 ||
[Analyze grammar]

tasmāttvamapi vipreṃdra bhaktyā tadbhāskaratrayam |
anena vidhinā paśya yena kuṣṭhaṃ praśāmyati || 38 ||
[Analyze grammar]

kimauṣadhaiḥ kimāhāṃraiḥ kaṭukairapi yojitaiḥ |
sarvavyādhipraṇāśeśe sthite'sminbhāskaratraye || 39 ||
[Analyze grammar]

svasti te'stu gamiṣyāmi sāṃprataṃ tāṃ purīṃ prati |
gṛhe'dya tava viśrāṃto yathā vipra nije gṛhe || 40 ||
[Analyze grammar]

evamuktaḥ sa pāṃthena tena vipraḥ sa kuṣṭhabhāk |
vīkṣāṃcakre tato vaktraṃ svapatnyā duḥkhasaṃyutaḥ || 41 ||
[Analyze grammar]

sā'bravīdyuktamuktaṃ te pāṃthenānena vallabha |
tasmāttatra drutaṃ gaccha yatra tadbhāskaratrayam || 42 ||
[Analyze grammar]

ahaṃ tvayā samaṃ tatra śuśrūṣāniratā satī |
gamiṣyāmi na saṃdehastasmādgaccha drutaṃ vibho || 43 ||
[Analyze grammar]

evamuktastayā so'tha vittamādāya bhūriśaḥ |
prasthitaḥ kāṃtayā sārdhaṃ muṇḍīrasvāminaṃ prati || 44 ||
[Analyze grammar]

pratijñayā gamiṣyāmi draṣṭuṃ taddevatātrayam |
muṃḍīraṃ kālanāthaṃ ca mūla sthānaṃ ca bhāskaram || 45 ||
[Analyze grammar]

tataḥ kṛcchreṇa mahatā kuṣṭhavyādhisamākulaḥ |
hāṭakeśvaraje kṣetre saṃprāptaḥ sa dvijottamāḥ || 46 ||
[Analyze grammar]

taddṛṣṭvā sumahatkṣetraṃ tāpasaughaniṣevitam |
nirviṇṇaḥ kuṣṭharogeṇa pathi śrāṃto'bravītpriyām || 47 ||
[Analyze grammar]

ahaṃ nirvedamāpanno rogeṇātha bubhukṣayā |
muṇḍīrasvāminaṃ yāvanna śakromi prasarpitum || 48 ||
[Analyze grammar]

tasmādatraiva dehaṃ svaṃ vihāsyāmi na saṃśayaḥ |
tvaṃ gaccha svagṛhaṃ kāṃte sārthamāsādya śobhanam || 49 ||
[Analyze grammar]

patnyuvāca |
abhukte tvayi no bhuktaṃ kadācitkāṃta vai mayā |
ekāṃte'pi mahābhāga na suptaṃ jāgrati tvayi || 50 ||
[Analyze grammar]

tasmādetanmahākṣetraṃ saṃprāpya tvāṃ vyavasthitam |
paralokāya saṃtyajya kathaṃ gacchāmyahaṃ gṛham || 51 ||
[Analyze grammar]

darśayiṣye mukhaṃ teṣāṃ tvayā hīnā ahaṃ katham |
bāṃdhavānāṃ gurūṇāṃ ca anyeṣāṃ sudṛdā mapi || 52 ||
[Analyze grammar]

tasmāttvayā samaṃ nātha pravekṣyāmi hutāśanam |
snehapāśavinirbaddhā satyenātmānamālabhe || 53 ||
[Analyze grammar]

yāvatastava saṃjātā upavāsā mahāmate |
tāvaṃtaśca tathāsmākaṃ kathaṃ gacchāmi tadgṛham || 54 ||
[Analyze grammar]

evaṃ tasyā viditvā sa niścayaṃ brāhmaṇastadā |
citiṃ kṛtvā tu dāhārthaṃ tayā sārdhe tato'viśat || 55 ||
[Analyze grammar]

bhāskaraṃ manasi dhyātvā yāvadagniṃ samādade |
tāvatpaśyati cāgrasthaṃ sudīptaṃ puruṣatrayam || 56 ||
[Analyze grammar]

taddṛṣṭvā vismayāviṣṭaḥ ka ete puruṣāstrayaḥ |
na kadācinmayā dṛṣṭā īdṛktejaḥsamanvitāḥ || 57 ||
[Analyze grammar]

puruṣā ūcuḥ |
mā tvaṃ mṛtyupathaṃ gaccha kṛtvā vairāgyamākulaḥ |
vyāvṛtya svagṛhaṃ gaccha sva bhāryāsahito dvija || 58 ||
[Analyze grammar]

brāhmaṇa uvāca |
pratijñāya mayā pūrva gṛhaṃ muktaṃ nijaṃ yataḥ |
muṇḍīrasvāminaṃ dṛṣṭvā tathā'nyaṃ kālavallabham || 59 ||
[Analyze grammar]

mūlasthānaṃ ca kartavyaṃ tataḥ sasyaprabhakṣaṇam |
so'haṃ tānavilokyātha kathaṃ gacchāmi mandiram |
bhakṣayāmi tathā sasyaṃ tena tyakṣyāmi jīvitam || 60 ||
[Analyze grammar]

puruṣā ūcuḥ |
vayaṃ te bhāskarā brahmaṃstrayo'traiva samāgatāḥ |
tvadbhaktyākṛṣṭamanaso brūhi kiṃ karavāmahe || 61 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadi yūyaṃ samāyātāḥ svayameva mamāṃtikam |
trayo'pi bhāskarā nāśameṣa kuṣṭhaḥ pragacchatu || 62 ||
[Analyze grammar]

tathā'traiva sadā stheyaṃ kṣetre yuṣmābhireva hi |
sāṃnidhyaṃ triṣu lokeṣu gantavyaṃ ca yathā purā || 63 ||
[Analyze grammar]

bhāskarā ūcuḥ |
evaṃ vipra kariṣyāmaḥ sthāsyāmo 'tra sadā vayam |
tvaṃ cāpi roganirmuktaḥ sukhaṃ prāpsyasyanuttamam || 64 ||
[Analyze grammar]

prāsādatritayaṃ tasmādasmadarthaṃ nirūpaya |
yena trikālamāsādya gacchāmaḥ saṃnidhiṃ dvija || 65 ||
[Analyze grammar]

evamuktvā tu te sarve gatāścāddarśanaṃ tataḥ |
so'pi paśyati kāyaṃ svaṃ yāvadrogavivarjitam || 66 ||
[Analyze grammar]

dvādaśārka pratīkāśaṃ sarvalakṣaṇalakṣitam |
tataḥ provāca tāṃ bhāryāṃ vinayāvanatāṃ sthitām || 67 ||
[Analyze grammar]

paśya tvaṃ subhrūrme gātraṃ yādṛgrūpaṃ punaḥ sthitam |
prasādāddevadevasya bhāskarasyāṃśumālinaḥ || 68 ||
[Analyze grammar]

so'hamatra sthito nityaṃ pūjayiṣyāmi bhāskaram |
na yāsyāmi punaḥ sadma satyametanmayoditam || 69 ||
[Analyze grammar]

evamuktvā sa viprendrastasminkṣetre suśobhane |
prāsādatritayaṃ ramyaṃ nirmame bhaktisaṃyutaḥ || 7 ||
[Analyze grammar]

muṇḍīrasvāminaścaikamanyatkālapriyasya ca |
mūlasthānasya cānyattu satpatākāvibhūṣitam || 7 ||
[Analyze grammar]

trayāṇāmapi teṣāṃ tu sādhvarcāḥ śāstrasūcitāḥ |
sthāpayāmāsa sūryāṇāṃ hastārke sūryavāsare || 72 ||
[Analyze grammar]

tatastāḥ puṣpadhūpādyaiḥ samabhyarcya ciraṃ dvijaḥ |
trisaṃdhyaṃ kramaśaḥ prāpto dehāṃte bhāskarālayam || 73 ||
[Analyze grammar]

sūta uvāca |
evaṃ te tatra saṃjātāstrayo'pi dvijasattamāḥ |
bhāskarā bhaktalokasya sarvavyādhivināśakāḥ || 74 ||
[Analyze grammar]

yastānpaśyati kāle sve yathokte sūraryavāsare |
sa vāṃchitāṃllabhetkāmāndurlabhānapi mānavaiḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 76

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: