Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| ṛṣaya ūcuḥ |
yadetadbhavatā proktaṃ tatra tau parameśvarau |
umāmaheśvarau sūta hariścandreṇa bhūbhujā || 1 ||
[Analyze grammar]

kṛtau kathayasītyevaṃ vedimadhyaṃ samāśritau |
utānyau sthāpitau tatra camatkārapurāṃtikam || 2 ||
[Analyze grammar]

vedimadhyagatau nityaṃ pārvatīparameśvarau |
etatsaṃśrūyate sūta vivāhaḥ prāgabhūttayoḥ |
oṣadhiprasthamāsādya puraṃ hima vataḥ priyam || 3 ||
[Analyze grammar]

atra naḥ saṃśayo jātaḥ śraddheyamapi te vacaḥ |
śrutvā kiṃ vā bhramaste'yaṃ kiṃ vā'smākaṃ prakīrtaya || 4 ||
[Analyze grammar]

sūta uvāca |
nāsmākaṃ vibhramo jāto yuṣmākaṃ tu dvijottamāḥ |
paraṃ yatkāraṇaṃ kṛtsnaṃ tadbravīmi nibodhyatām || 5 ||
[Analyze grammar]

ya eṣa oṣadhiprasthe vivāhaḥ prāgabhū ttayoḥ |
umātrinetrayo ramyaḥ sarvadevapramodakṛt || 6 ||
[Analyze grammar]

vaivasvate'ntare pūrvaṃ saṃjāto dvijasattamāḥ |
saptamasya tu vikhyāto yuṣmākaṃ vidito'tra yaḥ || 7 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre yaścodvāhastayorabhūt |
svāyaṃbhuvamanorādye sa saṃjātaḥ suvistaraḥ || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vivāha oṣadhiprasthe yaḥ purā samabhūttayoḥ |
pārvatīharayoḥ sūta so'smābhirvistarācchrutaḥ || 9 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre dakṣayajñe manohare |
vivāho vṛṣayānasya manau svāyaṃbhuve purā || 10 ||
[Analyze grammar]

so'smākaṃ kīrtanīyaśca tvayā sūtakulodvaha |
vistareṇa yathā vṛttaḥ etanna kautukaṃ param || 11 ||
[Analyze grammar]

sūta uvāca |
atra vaḥ kīrtayiṣyāmi sarvapātakanāśanam |
vivāhasamayaṃ samyagdevadevasya śūlinaḥ || 12 ||
[Analyze grammar]

brahmaṇo dakṣiṇāṃguṣṭhāddakṣaḥ prācetaso'bhavat |
śatāni pañca kanyānāṃ tasya jātāni ca dvijāḥ || 13 ||
[Analyze grammar]

tāsāṃ jyeṣṭhatamā sādhvī satīnāma śucismitā |
babhūva kanyakā sarvairguṇairyuktā'yatekṣaṇā || 14 ||
[Analyze grammar]

na devī na ca gaṃdharvī nāsurī na ca nāgajā |
tādṛgrūpā'bhavaccānyā yādṛśī sā sumadhyamā || 15 ||
[Analyze grammar]

atha tāṃ pradadau dakṣaḥ patnyarthaṃ śūla pāṇaye |
prārthitāṃ bahuśo yatnātsaspṛhāya spṛhānvitām || 6 ||
[Analyze grammar]

tataḥ puṇyatamaṃ kṣetraṃ kanyādānasya sa kṣamam |
saṃdhyāya sasutāmātyaḥ sabhṛtyaḥ samupasthitaḥ || 17 ||
[Analyze grammar]

tataścodvāhayogyāni vasuni vividhānyapi |
ānayāmāsa bhūrīṇi māṃgalyāni viśeṣataḥ || 18 ||
[Analyze grammar]

atha caitrasya śuklasya nakṣatre bhagadaivate |
trayodaśyāṃ dine bhānoḥ samāyāto maheśvaraḥ || 19 ||
[Analyze grammar]

sarvaiḥ suragaṇaiḥ sārdhaṃ devaviṣṇupuraḥsaraiḥ |
ādityairvasubhī rudrairaśvibhyāṃ ca tathā'paraiḥ || 20 ||
[Analyze grammar]

siddhaiḥ sādhyagaṇairbhūtaiḥ pretairvaināyakaistathā |
gandharvaiścāraṇaughaiśca guhyakairyakṣarākṣasaiḥ || 21 ||
[Analyze grammar]

etasminnaṃtare dakṣaḥ saṃprahṛṣṭatanūruhaḥ |
prayayau saṃmukhastasya yuktaḥ sarvaiḥ suhṛdgaṇaiḥ || 22 ||
[Analyze grammar]

vādyamānairmahāvādyaiḥ sūtamāgadhabandibhiḥ |
paṭhadbhiḥ sarvato'nekairgāyadbhirgāyanaistathā || 23 ||
[Analyze grammar]

tataḥ sarve surāstatra svayaṃ dakṣeṇa pūjitāḥ |
yathāśreṣṭhaṃ yathājyeṣṭhamupaviṣṭā yathākramam |
parivāryākhilāṃ vediṃ maṃḍapāṃtaravartinīm || 24 ||
[Analyze grammar]

tataḥ pitāmahaṃ prāha dakṣaḥ prītipuraḥsaram |
praṇipatya tvayā karma kāryaṃ vaivāhikaṃ vibhoḥ || 25 ||
[Analyze grammar]

svayameva sutā'smākaṃ yena syātsubhagā satī |
putra pautravatī nityaṃ suśīlā pativallabhā || 26 ||
[Analyze grammar]

bāḍhamityeva so'pyuktvā prahṛṣṭenāṃtarātmanā |
samutthāya tataścakre kṛtyamarhaṇapūrvakam || 27 ||
[Analyze grammar]

saṃpradānakriyāṃ kṛtvā tatraiva vidhipūrvakam |
tato hastagrahaṃ tābhyāṃ mithaścakre yathākramam |
mātṝṇāṃ purato vedhāḥ satīśābhyāṃ yathocitam || 28 ||
[Analyze grammar]

atha vediṃ samāsādya gṛhyoktavidhinā'khilam |
agnikāryaṃ yathoddiṣṭaṃ cakārātha suvistaram || 29 ||
[Analyze grammar]

yathāyathā sa ramyāṇi vīkṣateṃ'gāni kautukāt |
satyāḥ pitāmaho hṛṣṭaḥ kāmārto'bhūttathātathā || 30 ||
[Analyze grammar]

tenaikaṃ vadanaṃ muktvā tasyā vastrāvaguṃṭhitam |
vīkṣitā'tismarārtena yathā kaścinna buddhyate || 31 ||
[Analyze grammar]

na śaṃbhorlajjayā vaktraṃ pratyakṣaṃ sa vyalokayat |
na ca sā lajjayāviṣṭā karoti prakaṭaṃ mukham || 32 ||
[Analyze grammar]

tatastaddarśanārthāya sa upāyaṃ vyalo kayat |
dhūmadvāreṇa kāmārtaścakāra ca tataḥ param || 33 ||
[Analyze grammar]

ārdreṃdhanāni bhūrīṇi kṣiptvākṣitvā vibhāvasau |
svalpājyāhutivinyāsādārdradravyodbhava stathā || 34 ||
[Analyze grammar]

etasminnaṃtare dhūmaḥ prādurbhūtaḥ samaṃtataḥ |
tādṛgyena tamobhūtaṃ vedimūlaṃ vinirmitam || 35 ||
[Analyze grammar]

tato dhūmākulenetre bhagavāṃstripu rāntakaḥ |
hastābhyāṃ chādayāmāsa ye'nye tatra vyavasthitāḥ || 36 ||
[Analyze grammar]

tato vastraṃ samutkṣipya satīvaktraṃ pitāmahaḥ |
vīkṣayāmāsa kāmārtaḥ prahṛṣṭenāṃtarātmanā || 37 ||
[Analyze grammar]

tasya retaḥ pracaskanda tatastadvīkṣaṇāddrutam |
patitaṃ ca dharāpṛṣṭhe tuṣāracayasaṃnibham || 38 ||
[Analyze grammar]

tataśca sikataughenā tatkṣaṇātpadmasaṃbhavaḥ |
chādayāmāsa tadreto yathā kaścinna buddhyate || 39 ||
[Analyze grammar]

atha tadbhagavāñcchaṃbhurjñātvā divyena cakṣuṣā |
reto'vaskandanāttasya kopādetaduvāca ha || 40 ||
[Analyze grammar]

kimetadvihitaṃ pāpa tvayā karma vigarhitam |
naivārhā mama kāntāyā vaktravīkṣā'nurāgataḥ || 41 ||
[Analyze grammar]

tvaṃ vetsi śaṃkareṇaitatkarmajālaṃ na viṃditam |
trailokye'pi mayā'pyasti gūḍhaṃ tatsyātkathaṃ vidhe |
yatkiñcittriṣu lokeṣu jaṃgamaṃ sthāvaraṃ tathā |
tasyāhaṃ madhyago mūḍha tailaṃ yadvattilāṃtagam || 43 ||
[Analyze grammar]

tasmātspṛśa nijaṃ śīrṣaṃ brahmannetadasaṃśayam |
yāvadevaṃ gate brahmā śiraḥ spṛśati pāṇinā |
tāvattatra sthitaḥ sākṣāttadrūpo vṛṣavāhanaḥ || 44 ||
[Analyze grammar]

tato lajjāparītāṃgaḥ sthitaścādhomukho dvijāḥ |
indrādyairamaraiḥ sarvaiḥ sahitaḥ sarvataḥ sthitaiḥ || 45 ||
[Analyze grammar]

athā'sau lajjayāviṣṭaḥ praṇipatya maheśvaram |
provāca ca stutiṃ kṛtvā kṣamyatāṃ kṣamyatāmiti || 46 ||
[Analyze grammar]

asya pāpasya śuddhyarthaṃ prāya ścittaṃ vada prabho |
nigrahaṃ ca yathānyāyaṃ yena pāpaṃ prayāti me || 47 ||
[Analyze grammar]

śrībhagavānuvāca |
anenaiva tu rūpeṇa mastakasthena vai tataḥ |
tapaḥ kuru samādhistho mamārādhanatatparaḥ || 48 ||
[Analyze grammar]

khyātiṃ yāsyati sarvatra nāmnā rudraśiraḥ kṣitau |
sādhakaḥ sarvakṛtyānāṃ tejobhājāṃ dvijanma nām || 49 ||
[Analyze grammar]

mānuṣāṇāmidaṃ kṛtyaṃ yasmāccīrṇaṃ tvayā'dhunā |
tasmāttvaṃ mānuṣo bhūtvā vicariṣyasi bhūtale || 50 ||
[Analyze grammar]

yastvāṃ cānena rūpeṇa dṛṣṭvā pṛcchāṃ kariṣyati |
kimetadbrahmaṇo mūrdhni bhagavāṃstripurāṃtakaḥ || 51 ||
[Analyze grammar]

tataste ceṣṭitaṃ sarvaṃ kautukācca śṛṇoti yaḥ |
paradārakṛtātpāpāttato muktiṃ prayāsyati || 52 ||
[Analyze grammar]

yathāyathā janastvetatkṛtyaṃ te kīrtayiṣyati |
tathātathā viśuddhiste pāpasyāsya bhaviṣyati || 53 ||
[Analyze grammar]

etadeva hi te brahmanprāyaścittaṃ prakīrtitam |
janahāsyakaraṃ loke tava garhākaraṃ param || 54 ||
[Analyze grammar]

etacca tava vīryaṃ tu patitaṃ vedimadhyagam |
kāmārtasya mayā dṛṣṭaṃ naitadvyarthaṃ bhaviṣyati || 55 ||
[Analyze grammar]

yāvanmātraiḥ parispṛṣṭametatsaikatareṇubhiḥ |
tāvanmātrā bhaviṣyaṃti munayaḥ saṃśitavratāḥ || 56 ||
[Analyze grammar]

vālakhilyā iti khyātāḥ sarveṃ'guṣṭhapramāṇakāḥ |
tapovīryasamopetāḥ śāpānugrahakārakāḥ || 57 ||
[Analyze grammar]

etasminnaṃtare tasmādvedimadhyācca tatkṣaṇāt |
aṣṭāśītisahasrāṇi munīnāṃ bhāvitātmanām |
aṃguṣṭhakapramāṇāni niṣkrāntāni dvijottamāḥ || 58 ||
[Analyze grammar]

tataste praṇipatyoccaiḥ procurdevaṃ pitāmaham |
sthānaṃ darśaya nastāta tapo'rthaṃ kalivarjitam || 59 ||
[Analyze grammar]

pitāmaha uvāca |
asminkṣetre mayā sārdhaṃ kurudhvaṃ putrakāstapaḥ |
gamiṣyatha parāṃ siddhiṃ yena loke sudurlabhām || 60 ||
[Analyze grammar]

te tatheti pratijñāya kṛtvā tatrāśramaṃ śubham |
vālakhilyāstapaścakruḥ saṃsiddhiṃ ca parāṃ gatāḥ || 61 ||
[Analyze grammar]

atha brahmāpi tatkarma sarvaṃ vaivāhikaṃ kramāt |
samāptimanayatproktaṃ yacchrutau tena ca svayam || 62 ||
[Analyze grammar]

patatsu puṣpavarṣeṣu samantādgaganāṃgaṇāt |
vādyamāneṣu vādyeṣu gīya mānaiścagītakaiḥ || 63 ||
[Analyze grammar]

paṭhatsu vipramukhyeṣu nṛtyamānāsu rāgataḥ |
raṃbhādiṣu purandhrīṣu devānāṃ dṛṅmanoharam || 64 ||
[Analyze grammar]

evaṃ mahotsavo jajñe tata stuṃburupūrvakaiḥ |
gīyamāneṣu gīteṣu yathāpūrvaṃ triviṣṭape || 65 ||
[Analyze grammar]

atha karmāvasāne sa bhagavāṃstripurāṃtakaḥ |
provāca padmajaṃ bhaktyā dakṣiṇāṃ te dadāmi kim || 66 ||
[Analyze grammar]

vaivāhikī suraśreṣṭha yadyapi syātsudurlabhā |
brūhi śīghraṃ mahābhāga nādeyaṃ vidyate mama || 67 ||
[Analyze grammar]

pitāmaha uvāca |
anenaiva tu rūpeṇa vedyāmasyāṃ sureśvara |
tvayā stheyaṃ sadaivātra nṛṇāṃ pāpaviśuddhaye || 68 ||
[Analyze grammar]

yena te sannidhau kṛtvā svāśramaṃ śaśiśekhara |
tapaḥ karomi nāśāya pāpasyāsya mahattamam || 69 ||
[Analyze grammar]

caitraśuklatrayodaśyāṃ nakṣatre bhagadaivate |
sūryavāreṇa yo bhaktyā vīkṣayiṣyati mānavaḥ |
tadaiva tasya pāpāni prayāsyanti ca saṃkṣayam || 70 ||
[Analyze grammar]

yā nārī durbhagā vandhyā kāṇā rūpavivarjitā |
sā'pi tvaddarśanādeva bhaviṣyati surūpadhṛk |
prajāvatī subhogāḍhyā subhagā nātra saṃśayaḥ || 71 ||
[Analyze grammar]

maheśvara uvāca |
hitāya sarvalokānāṃ vedyāmasyāṃ vyavasthitaḥ |
sthāsyāmi sahitaḥ patnyā satyātva dvacanādvidhe || 72 ||
[Analyze grammar]

sūta uvāca |
evaṃ sa bhagavāṃstatra sabhāryo vṛṣabhadhvajaḥ |
vidyate vedimadhyastho lokānāṃ pāpanāśanaḥ 0 || 73 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yathā tasya purā'bhavat |
vivāho vṛṣanāthasya manau svāyaṃbhuve dvijāḥ || 74 ||
[Analyze grammar]

vivāhasamaye prāpte prārambhe vā śṛṇoti yaḥ |
etadākhyānamavyagraṃ saṃpūjya vṛṣabhadhvajam |
tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ ca yat || 79 ||
[Analyze grammar]

kanyā ca sukhasaubhāgya śīlācāraguṇānvitā |
tathā syātputriṇī sādhvī pativrataparāyaṇā || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 77

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: