Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 231 ||
[Analyze grammar]

śrīsūta uvāca |
tathaiva tīrthastabakān vakṣye'hamṛṣisattamāḥ |
yaistu tīrthāvalīgumphaḥ pūrvoktairekataḥ kṛtaḥ || 1 ||
[Analyze grammar]

vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ |
mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate || 2 ||
[Analyze grammar]

yathā tathāhaṃ vakṣyāmi tīrthānāṃ stabakāniha |
śivāmbupānajā puṇyā revā kalpalatā kila || 3 ||
[Analyze grammar]

tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā |
yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam || 4 ||
[Analyze grammar]

tatpuṣpamakarandasya rasāsvādaviduttamaḥ |
bhramaraḥ khalu mārkaṇḍo munirmatimatāṃ varaḥ || 5 ||
[Analyze grammar]

tatpuṣpamālāṃ hṛdaye tīrthastabakacitritām |
dadhāti satataṃ puṇyāṃ munirbhṛgukulodvahaḥ |
tasyāḥ stabakasaṃsthānaṃ vakṣye'hamṛṣisattamāḥ || 6 ||
[Analyze grammar]

oṅkāratīrthamārabhya yāvatpaścimasāgaram |
saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ || 7 ||
[Analyze grammar]

daśaikamuttare tīre satriviṃśati dakṣiṇe |
pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ || 8 ||
[Analyze grammar]

saṅgamaḥ sahitānyevaṃ revātīradvaye'pi ca |
catuḥśatāni tīrthāni prasiddhāni dvijottamāḥ || 9 ||
[Analyze grammar]

triśataṃ śivatīrthāni trayīstriṃśatsamanvitam |
tatrāpi vyaktito vakṣye śṛṇudhvaṃ tāni sattamāḥ || 10 ||
[Analyze grammar]

mārkaṇḍeśvaratīrthāni daśa teṣu munīśvarāḥ |
daśādityabhavānyatra navaiva kapileśvarāḥ || 11 ||
[Analyze grammar]

somasaṃsthāpitānyaṣṭau tāvanto narmadeśvarāḥ |
koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā || 12 ||
[Analyze grammar]

nāgeśvarāśca saptaiva revātīradvaye'pi tu |
saptaiva vahnivihitānyathāpyāvartasaptakam || 13 ||
[Analyze grammar]

kedāreśvaratīrthāni pañca pañcendrajāni ca |
varuṇeśāśca pañcaiva pañcaiva dhanadeśvarāḥ || 14 ||
[Analyze grammar]

devatīrthāni pañcaiva catvāro vai yameśvarāḥ |
vaidyanāthāśca catvāraścatvāro vānareśvarāḥ || 15 ||
[Analyze grammar]

aṅgāreśvaratīrthāni tāvantyeva munīśvarāḥ |
sārasvatāni catvāri catvāro dārukeśvarāḥ || 16 ||
[Analyze grammar]

gautameśvaratīrthāni trīṇi rāmeśvarāstrayaḥ |
kapāleśvaratīrthāni trīṇi haṃsakṛtāni ca || 17 ||
[Analyze grammar]

trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ |
sahasrayajñatīrthāni trīṇyeva munirabravīt || 18 ||
[Analyze grammar]

bhīmeśvarāstrayaḥ khyātāḥ svarṇatīrthāni trīṇi ca |
dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā || 19 ||
[Analyze grammar]

ṛṇamocanatīrthe dve tathā skandeśvaradvayam |
daśāśvamedhatīrthe dve nandītīrthadvayaṃ dvijāḥ || 20 ||
[Analyze grammar]

manmatheśadvayaṃ caiva bhṛgutīrthadvayaṃ tathā |
parāśareśvarau dvau ca ayonīsaṃbhavadvayam || 21 ||
[Analyze grammar]

vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā |
nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau || 22 ||
[Analyze grammar]

māruteśadvayaṃ tadvaddvau ca jvāleśvarau smṛtau |
śuklatīrthadvayaṃ puṇyamapsareśadvayaṃ tathā || 23 ||
[Analyze grammar]

pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite |
dvīpeśvaradvayaṃ caiva prāha tadvadbhṛgūdvahaḥ |
uttareśvaratīrthe dve aśokeśadvayī tathā || 24 ||
[Analyze grammar]

dve yodhanapure caiva rohiṇītīrthakadvayam |
luṅkeśvaradvayaṃ khyātamākhyānaṃ muninā tathā || 25 ||
[Analyze grammar]

saikonaviṃśatiśataṃ tīrthānyekaikaśo dvijāḥ |
stabakeṣu kṛtaṃ tīrthaṃ dviśataṃ sacaturdaśam || 26 ||
[Analyze grammar]

śaivānyetāni tīrthāni vaiṣṇavāni ca sattamāḥ |
śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt || 27 ||
[Analyze grammar]

aṣṭaviṃśatitīrthāni vaiṣṇavānyabravīnmuniḥ |
teṣu vārāhatīrthāni ṣaḍeva munisattamāḥ || 28 ||
[Analyze grammar]

catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi |
viṣṇunādhiṣṭhitānyeva prāha pūrvaṃ mṛkaṇḍajaḥ || 29 ||
[Analyze grammar]

tathaiva brahmaṇā siddhyai saptatīrthānyavīvadat |
triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo'pare |
aṣṭāviṃśanmayā khyātā yathāsaṅkhyaṃ yathākramam || 30 ||
[Analyze grammar]

etatpavitramatulaṃ hyetatpāpaharaṃ param |
narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam || 31 ||
[Analyze grammar]

sūta uvāca |
evamuddeśataḥ prokto revātīrthakramo mayā |
yathā pārthāya saṃkṣepānmārkaṇḍo munirabravīt || 32 ||
[Analyze grammar]

avāntarāṇi tīrthāni teṣu guptānyanekaśaḥ |
yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ || 33 ||
[Analyze grammar]

oṅkāratīrthaparitaḥ parvatādamarakaṇṭāt |
krośadvaye sarvadikṣu sārdhakoṭītrayī matā || 34 ||
[Analyze grammar]

tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ |
koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak || 35 ||
[Analyze grammar]

aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam |
śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ || 36 ||
[Analyze grammar]

tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam |
śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam || 37 ||
[Analyze grammar]

tīrthānāmaṣṭaṣaṣṭiśca viśokāsaṅgame sthitā |
tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame || 38 ||
[Analyze grammar]

śataṃ sarasvatīsaṅge śuklatīrthe śatadvayam |
sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam || 39 ||
[Analyze grammar]

śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ |
devagrāme sahasraṃ ca tīrthānāṃ munirabravīt || 40 ||
[Analyze grammar]

luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā |
tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame |
vaidyanāthe ca tīrthānāṃ śatamaṣṭādhikaṃ viduḥ || 41 ||
[Analyze grammar]

evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ |
sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame || 42 ||
[Analyze grammar]

tataścāpyadhikāni syuriti mārkaṇḍabhāṣitam |
aṣṭāśītisahasrāṇi vyāsadvīpāśritāni ca || 43 ||
[Analyze grammar]

saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam |
eraṇḍīsaṅgame tadvattīrthānyaṣṭādhikaṃ śatam || 44 ||
[Analyze grammar]

dhūtapāpe ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā |
skandatīrthe śataṃ puṇyaṃ tīrthānāṃ muniruktavān || 45 ||
[Analyze grammar]

kohaneśa ca tīrthānāṃ ṣaṣṭiraṣṭādhikā sthitā |
sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure || 46 ||
[Analyze grammar]

rāmakeśavatīrthe ca sahasraṃ sāgramuktavān |
asmāhake sahasraṃ ca tīrthāni nivasanti hi || 47 ||
[Analyze grammar]

lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ |
tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ || 48 ||
[Analyze grammar]

śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca |
nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā || 49 ||
[Analyze grammar]

kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā |
tīrthānāṃ parvasu tathā viśeṣo muninoditaḥ || 50 ||
[Analyze grammar]

mokṣatīrthaṃ hi satprāhuḥ purāṇapuruṣāśritam |
bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā || 51 ||
[Analyze grammar]

sādhikānāmṛṣiśreṣṭhā vaktuṃ śakto hi ko bhavet |
sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā || 52 ||
[Analyze grammar]

triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam |
bhārabhūtyāṃ ca tīrthānāṃ sthitamaṣṭottaraṃ śatam || 53 ||
[Analyze grammar]

akrūreśvaratīrthe ca sārdhaṃ tīrthaśataṃ sthitam |
vimaleśvaratīrthe tu revāsāgarasaṅgame |
daśāyutāni tīrthānāṃ sādhikānyabravīnmuniḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 231

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: