Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ |
mṛkaṇḍatanayo dhīmānsaptakalpasmaraḥ puraḥ || 1 ||
[Analyze grammar]

mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ |
tathā vaḥ kathitaṃ sarvaṃ revāmāhātmyamuttamam || 2 ||
[Analyze grammar]

iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī |
rudradehasamudbhūtā sarvabhūtābhayapradā || 3 ||
[Analyze grammar]

oṅkārajaladhiṃ yāvaduvāca bhṛgunandanaḥ |
tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate || 4 ||
[Analyze grammar]

samāsenaiva munayastathāhaṃ kathayāmi vaḥ |
saptaṣaṣṭisahasrāṇi ṣaṣṭikoṭyastathaiva ca || 5 ||
[Analyze grammar]

kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi |
tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā || 6 ||
[Analyze grammar]

tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām |
procyamānāṃ samāsena tāṃ śṛṇudhvaṃ maharṣayaḥ || 7 ||
[Analyze grammar]

natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau |
sarasvatīṃ gaṇeśānaṃ devyāsāṅghripañkajam || 8 ||
[Analyze grammar]

pūrvācāryāṃstathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ |
praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām || 9 ||
[Analyze grammar]

oṃ namo viśvarūpāya oṅkārāyākhilātmane |
yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ || 10 ||
[Analyze grammar]

asminmārkaṇḍagadite revātīrthakrame śubhe |
purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam || 11 ||
[Analyze grammar]

tataḥ praśnādhikāraśca praśaṃsā narmadodbhavā |
tathā pañcadaśānāṃ ca pravāhānāṃ prakīrtanam || 12 ||
[Analyze grammar]

nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ |
ekaviṃśatikalpānāṃ tadvannāmānukīrtanam || 13 ||
[Analyze grammar]

mārkaṇḍeyānubhūtānāṃ saptānāṃ lakṣaṇāni ca |
māhātmyaṃ caiva revāyāḥ śivaviṣṇvostathaiva ca || 14 ||
[Analyze grammar]

saṃhāralakṣaṇaṃ tadvadoṅkārasya ca sambhavaḥ |
tathaivauṃkāramāhātmyamamarakaṇṭakīrtanam || 15 ||
[Analyze grammar]

amareśvaratīrthaṃ ca tathā dāruvanaṃ mahat |
dārukeśvaratīrthaṃ ca tīrthaṃ vai carukeśvaram || 16 ||
[Analyze grammar]

carukāsaṅgamastadvyadvatīpāteśvaraṃ tathā |
pātāleśvaratīrthaṃ ca koṭiyajñāhvayaṃ tathā || 17 ||
[Analyze grammar]

varuṇeśvaratīrthaṃ ca liṅgānyaṣṭottaraṃ śatam |
siddheśvaraṃ yameśaṃ ca brahmeśvaramataḥ param || 18 ||
[Analyze grammar]

sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam |
śivakhātaṃ mahātīrthaṃ rudrāvartaṃ dvijottamāḥ || 19 ||
[Analyze grammar]

brahmāvartaṃ paraṃ tīrthaṃ sūryāvartamataḥ param |
pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ || 20 ||
[Analyze grammar]

amarakaṇṭamāhātmyaṃ kapilāsaṅgamastathā |
viśalyāsambhavaścāpi bhṛgutuṅgādrikīrtanam || 21 ||
[Analyze grammar]

viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ |
karamardeśvaraṃ tīrthaṃ cakratīrthamanuttamam || 22 ||
[Analyze grammar]

saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca |
kīrtanaṃ tīrthadānānāṃ madhukatṛtīyāvratam || 23 ||
[Analyze grammar]

apsareśvaratīrthaṃ ca dehakṣepe vidhistataḥ |
tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā || 24 ||
[Analyze grammar]

śakratīrthaṃ kuśāvartaṃ haṃsatīrthaṃ tathaiva ca |
ambarīṣasya tīrthaṃ ca mahākāleśvaraṃ tathā || 25 ||
[Analyze grammar]

mātṛkeśvaratīrthaṃ ca bhṛgutuṅgānuvarṇanam |
tatra bhairavamāhātmyaṃ capaleśvarakīrtanam || 26 ||
[Analyze grammar]

caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā |
kubereśvaratīrthaṃ ca vārāhīsaṅgamastathā || 27 ||
[Analyze grammar]

saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā |
eraṇḍīsaṅgamaḥ puṇya eraṇḍeśvaramuttamam || 28 ||
[Analyze grammar]

pitṛtīrthaṃ ca tatraiva oṅkārasya ca sambhavam |
māhātmyaṃ pañcaliṅgānāmoṅkārasya munīśvarāḥ || 29 ||
[Analyze grammar]

koṭitīrthasya māhātmyaṃ tīrthaṃ kākahradaṃ tathā |
jambukeśvaratīrthaṃ ca sārasvatamataḥ param || 30 ||
[Analyze grammar]

kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram |
daityasūdanatīrthaṃ ca cakratīrthaṃ ca vāmanam || 31 ||
[Analyze grammar]

tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame |
svargasya narakasyāpi lakṣaṇaṃ munibhāṣitam || 32 ||
[Analyze grammar]

vyavasthānaṃ śarīrasya gopradānānuvarṇanam |
aśokavanikātīrthaṃ mataṅgāśramavarṇanam || 33 ||
[Analyze grammar]

aśokeśvaratīrthaṃ ca mataṅgeśvaramuttamam |
tathā mṛgavanaṃ puṇyaṃ tatra tīrthaṃ manoratham || 34 ||
[Analyze grammar]

saṅgamo'ṅgāragartāyā aṅgāreśvaramuttamam |
tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam || 35 ||
[Analyze grammar]

saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā |
bilvāmrakaṃ tathā tīrthaṃ pūrṇadvīpamataḥ param || 36 ||
[Analyze grammar]

tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ |
dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā || 37 ||
[Analyze grammar]

māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā |
vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ || 38 ||
[Analyze grammar]

sahasrāvartakaṃ tatra tīrthaṃ saugandhikaṃ tathā |
saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam || 39 ||
[Analyze grammar]

devatātrayatīrthaṃ ca śūlakhātaṃ tataḥ param |
brahmodaṃ śāṅkaraṃ saumyaṃ sārasvatamataḥ param || 40 ||
[Analyze grammar]

sahasrayajñatīrthaṃ ca kapālamocanaṃ tathā |
āgneyamaditīśaṃ ca vārāhaṃ tīrthamuttamam || 41 ||
[Analyze grammar]

tathā devapathaṃ tīrthaṃ tīrthaṃ yajñasahasrakam |
śuklatīrthaṃ dīptikeśaṃ viṣṇutīrthaṃ ca yodhanam || 42 ||
[Analyze grammar]

narmadeśvaratīrthaṃ ca varuṇeśaṃ ca mārutam |
yogeśaṃ rohiṇītīrthaṃ dārutīrthaṃ ca sattamāḥ || 43 ||
[Analyze grammar]

brahmāvartaṃ ca pattreśaṃ vāhnaṃ sauraṃ ca kīrtyate |
meghanādaṃ dārutīrthaṃ devatīrthaṃ guhāśrayam || 44 ||
[Analyze grammar]

narmadeśvarasaṃjñaṃ tatkapilātīrthamuttamam |
karañjeśaṃ kuṇḍaleśaṃ pippalādamataḥ param || 45 ||
[Analyze grammar]

vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ |
praśaṃsā śūlabhedasya tatraivāndhakavikramaḥ || 46 ||
[Analyze grammar]

devāśvāsanadānaṃ ca tathaivāndhakanigrahaḥ |
śūlabhedasya cotpattistathā pātraparīkṣaṇam || 47 ||
[Analyze grammar]

praśaṃsā dānadharmasya ṛṣiśṛṅgānubhāvanam |
svargatiṃ dīrghatapaso bhānumatyāstatheṅgitam || 48 ||
[Analyze grammar]

śabarasvargagamanaṃ māhātmyaṃ śūlabhedajam |
kapileśvaratīrthaṃ ca mokṣatīrthamataḥ param || 49 ||
[Analyze grammar]

saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram |
tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ || 50 ||
[Analyze grammar]

ādityeśvaratīrthaṃ ca tīrthaṃ vai saṅgameśvaram |
saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham || 51 ||
[Analyze grammar]

mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram |
karoṭīśvaratīrthaṃ ca tīrthamindreśvaraṃ śubham || 52 ||
[Analyze grammar]

agastyeśaṃ kumāreśaṃ vyāseśvaramanuttamam |
vaidyanāthaṃ ca kedāramānandeśvarasaṃjñitam || 53 ||
[Analyze grammar]

mātṛtīrthaṃ ca muṇḍeśaṃ cauraṃ kāmeśvaraṃ tathā |
saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye |
tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaramataḥ param || 54 ||
[Analyze grammar]

tato dhanadatīrthaṃ ca jaṭeśaṃ maṅgaleśvaram |
kapileśvaratīrthaṃ ca gopāreśvaramuttamam || 55 ||
[Analyze grammar]

maṇināgeśvaraṃ nāma maṇinadyāśca saṅgamaḥ |
tilakeśvaratīrthaṃ ca gautameśamataḥ param || 56 ||
[Analyze grammar]

tatraiva mātṛtīrthaṃ ca muninoktaṃ munīśvarāḥ |
śaṅkhacūḍaṃ ca kedāraṃ pārāśaramataḥ param || 57 ||
[Analyze grammar]

bhīmeśvaraṃ ca candreśamaśvavatyāśca saṅgamaḥ |
bahvīśvaraṃ nāradeśaṃ vaidyanāthaṃ kapīśvaram || 58 ||
[Analyze grammar]

kumbheśvaraṃ ca mārkaṇḍaṃ rāmeśaṃ lakṣmaṇeśvaram |
megheśvaraṃ matsyakeśamapsarāhradasaṃjñakam || 59 ||
[Analyze grammar]

dadhiskandaṃ madhuskandaṃ nandikeśaṃ ca vāruṇam |
pāvakeśvaratīrthaṃ ca tathaiva kapileśvaram || 60 ||
[Analyze grammar]

nārāyaṇāhvayaṃ tīrthaṃ cakratīrthamanuttamam |
caṇḍādityaṃ paraṃ tīrthaṃ caṇḍikātīrthamuttamam || 61 ||
[Analyze grammar]

yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham |
nandikeśvarasaṃjñaṃ ca naranārāyaṇāhvayam || 62 ||
[Analyze grammar]

naleśvaraṃ ca mārkaṇḍaṃ śuklatīrthamataḥ param |
vyāseśvaraṃ paraṃ tīrthaṃ tatra siddheśvaraṃ tathā || 63 ||
[Analyze grammar]

koṭitīrthaṃ prabhātīrthaṃ vāsukīśvaramuttamam |
saṅgamaśca karañjāyā mārkaṇḍeśvaramuttamam || 64 ||
[Analyze grammar]

tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam |
kanakeśaṃ manmatheśaṃ tīrthaṃ caivānasūyakam || 65 ||
[Analyze grammar]

eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam |
tīrthaṃ svarṇaśalākākhyaṃ tathā caivāmbikeśvaram || 66 ||
[Analyze grammar]

karañjeśaṃ bhārateśaṃ nāgeśaṃ mukuṭeśvaram |
saubhāgyasundarī tīrthaṃ dhanadeśvaramuttamam || 67 ||
[Analyze grammar]

rohiṇyaṃ cakratīrthaṃ ca uttareśvarasaṃjñitam |
bhogeśvaraṃ ca kedāraṃ niṣkalaṅkamataḥ param || 68 ||
[Analyze grammar]

mārkaṇḍaṃ dhautapāpaṃ ca tīrthamāṅgiraseśvaram |
koṭavīsaṅgamaḥ puṇyaṃ koṭitīrthaṃ ca tatra vai || 69 ||
[Analyze grammar]

ayonijaṃ paraṃ tīrthamaṅgāreśvaramuttamam |
skāndaṃ ca nārmadaṃ brāhmaṃ vālmīkeśvarasaṃjñitam || 70 ||
[Analyze grammar]

koṭitīrthaṃ kapāleśaṃ pāṇḍutīrthaṃ trilocanam |
kapileśaṃ kambukeśaṃ prabhāsaṃ kohaneśvaram || 71 ||
[Analyze grammar]

indreśaṃ vālukeśaṃ ca deveśaṃ śakrameva ca |
nāgeśvaraṃ gautameśamahalyātīrthamuttamam || 72 ||
[Analyze grammar]

rāmeśvaraṃ mokṣatīrthaṃ tathā kuśalaveśvarau |
narmadeśaṃ kapardīśaṃ sāgareśamataḥ param || 73 ||
[Analyze grammar]

dhaurādityaṃ paraṃ tīrthaṃ tīrthaṃ cāparayonijam |
piṅgaleśvaratīrtha ca bhṛgvīśvaramanuttamam || 74 ||
[Analyze grammar]

daśāśvamedhikaṃ tīrthaṃ koṭitīrthaṃ ca sattamāḥ |
mārkaṇḍaṃ brahmatīrthaṃ ca ādivārāhamuttamam || 75 ||
[Analyze grammar]

āśāpūrābhidhaṃ tīrthaṃ kauberaṃ mārutaṃ tathā |
varuṇeśaṃ yameśaṃ ca rāmeśaṃ karkaṭeśvaram || 76 ||
[Analyze grammar]

śakreśaṃ somatīrthaṃ ca nandāhradamanuttamam |
vaiṣṇavaṃ cakratīrthaṃ ca rāmakeśavasaṃjñitam || 77 ||
[Analyze grammar]

tathaiva rukmiṇītīrthaṃ śivatīrthamanuttamam |
jayavārāhartīrthaṃ ca tīrthamasmāhakāhvayam || 78 ||
[Analyze grammar]

aṅgāreśaṃ ca siddheśaṃ tapeśvaramataḥ param |
punaḥ siddheśvaraṃ nāmatīrthaṃ ca varuṇeśvaram || 79 ||
[Analyze grammar]

parāśareśvaraṃ puṇyaṃ kusumeśamanuttamam |
kuṇḍaleśvaratīrthaṃ ca tathā kalakaleśvaram || 80 ||
[Analyze grammar]

nyaṅkuvārāhasaṃjñaṃ ca aṅkolaṃ tīrthamuttamam |
śvetavārāhatīrthaṃ ca bhārgalaṃ sauramuttamam || 81 ||
[Analyze grammar]

huṅkārasvāmitīrthaṃ ca śuklatīrthaṃ ca śobhanam |
saṅgamo madhumatyāśca tīrthaṃ vai saṅgameśvaram || 82 ||
[Analyze grammar]

narmadeśvarasaṃjñaṃ ca nadītritayasaṅgamaḥ |
anekeśvaratīrthaṃ ca śarbheśaṃ mokṣasaṃjñitam || 83 ||
[Analyze grammar]

kāverīsaṅgamaḥ puṇyastīrthaṃ gopeśvarāhvayam |
mārkaṇḍeśaṃ ca nāgeśamudambaryāśca saṅgamaḥ || 84 ||
[Analyze grammar]

sāmbādityāhvayaṃ tīrthamudambaryāśca saṅgamaḥ |
siddheśvaraṃ ca mārkaṇḍaṃ tathā siddheśvarīkṛtam || 85 ||
[Analyze grammar]

gopeśaṃ kapileśaṃ ca vaidyanāthamanuttamam |
piṅgaleśvaratīrthaṃ ca saindhavāyatanaṃ mahat || 86 ||
[Analyze grammar]

bhūtīśvarāhvayaṃ tīrthaṃ gaṅgāvāhamataḥ param |
gautameśvaratīrthaṃ ca daśāśvamedhikaṃ tathā || 87 ||
[Analyze grammar]

bhṛgutīrthaṃ tathā puṇyaṃ khyātā saubhāgyasundarī |
vṛṣakhātaṃ ca tatraiva kedāraṃ dhūtapātakam || 88 ||
[Analyze grammar]

tīrthaṃ dhūteśvarīsaṅgameraṇḍīsaṃjñakaṃ tathā |
tīrthaṃ ca kanakeśvaryā jvāleśvaraṃ tataḥ param || 89 ||
[Analyze grammar]

śālagrāmāhvayaṃ tīrthaṃ somanāthamanuttamam |
tathaivodīrṇavārāhaṃ tīrthaṃ candraprabhāsakam || 90 ||
[Analyze grammar]

dvādaśādityatīrthaṃ ca tathā siddheśvarābhidham |
kapileśvaratīrthaṃ ca tathā traivikramaṃ śubham || 91 ||
[Analyze grammar]

viśvarūpāhvayaṃ tīrthaṃ nārāyaṇakṛtaṃ tathā |
mūlaśrīpatitīrthaṃ ca caulaśrīpatisaṃjñakam || 92 ||
[Analyze grammar]

devatīrthaṃ haṃsatīrtha prabhāsaṃ tīrthamuttamam |
mūlasthānaṃ ca kaṇṭheśamaṭṭahāsamataḥ param || 93 ||
[Analyze grammar]

bhūrbhuveśvaratīrthaṃ ca khyātā śūleśvarī tathā |
sārasvataṃ dārukeśamaśvinostīrthamuttamam || 94 ||
[Analyze grammar]

sāvitrītīrthamatulaṃ vālakhilyeśvaraṃ tathā |
narmadeśaṃ mātṛtīrthaṃ devatīrthamanuttamam || 95 ||
[Analyze grammar]

macchakeśvaratīrthaṃ ca śikhitīrthaṃ ca śobhanam |
koṭitīrthaṃ muniśreṣṭhāstatra koṭīśvarī mṛḍā || 96 ||
[Analyze grammar]

tīrthaṃ paitāmahaṃ nāma māṇḍavye śvarasaṃjñitam |
tatra nārāyaṇeśaṃ ca akrūreśamataḥ param || 97 ||
[Analyze grammar]

devakhātaṃ siddharudraṃ vaidyanāthamanuttamam |
tathaiva mātṛtīrthaṃ ca uttareśamataḥ param || 98 ||
[Analyze grammar]

tathaiva narmadeśāṃ ca mātṛtīrthaṃ tathā punaḥ |
tathā ca kurarītīrthaṃ ḍhauṇḍheśaṃ daśakanyakam || 99 ||
[Analyze grammar]

suvarṇabindutīrthaṃ ca ṛṇapāpapramocanam |
bhārabhūteśvaraṃ tīrthaṃ tathā muṇḍīśvaraṃ viduḥ || 100 ||
[Analyze grammar]

ekaśālaṃ ḍiṇḍipāṇiṃ tīrthaṃ cāpsarasaṃ param |
munyālayaṃ ca mārkaṇḍaṃ gaṇitādevatāhvayam || 101 ||
[Analyze grammar]

āmaleśvaratīrthaṃ ca tīrthaṃ kantheśvaraṃ tathā |
āṣāḍhītīrthamityāhuḥ śṛṅgītīrthaṃ tathaiva ca || 102 ||
[Analyze grammar]

bakeśvaratīrthaṃ ca kapāleśaṃ tathaiva ca |
mārkaṇḍaṃ kapileśaṃ ca eraṇḍīsaṅgamastathā || 103 ||
[Analyze grammar]

eraṇḍīdevatātīrthaṃ rāmatīrthamataḥparam |
jamadagneḥ paraṃ tīrthaṃ revāsāgarasaṅgamaḥ || 104 ||
[Analyze grammar]

loṭaneśvaratīrtha talluṅkeśanāmakaṃ tathā |
vṛṣarakhātaṃ tatra kuṇḍaṃ tathaiva ṛṣisattamāḥ || 105 ||
[Analyze grammar]

tathā haṃseśvaraṃnāma tilādaṃ vāsaveśvaram |
tathā koṭīśvaraṃ tīrthamalikātīrthamuttamam |
vimaleśvaratīrthaṃ ca revāsāgarasaṅgame || 106 ||
[Analyze grammar]

evaṃ tīrthāvaliḥ puṇyā mayā proktā maharṣayaḥ |
tīrthasuktāvaliḥ puṇyā grathitā taṭarajjunā || 107 ||
[Analyze grammar]

narmadānīranirṇiktā mārkaṇḍeyavinirmitā |
maṇḍanāyeha sādhūnāṃ sarvalokahitāya ca || 108 ||
[Analyze grammar]

daritadhvāntaśamanīdhāryā dharmārthibhiḥ sadā |
ahorātrakṛtaṃ pāpaṃ sakṛjjaptvāśu nāśayet || 109 ||
[Analyze grammar]

trikālaṃ japtvā māsotthaṃ śivāgre ca trimāsikam |
māsaṃ japtvātha varṣotthaṃ varṣaṃ japtvā śatābdikam || 110 ||
[Analyze grammar]

śrāddhakāle ca viprāṇāṃ bhuñjatāṃ purataḥ sthitaḥ |
paṭhaṃstīrthāvaliṃ puṇyāṃ gayāśrāddhaprado bhavet || 111 ||
[Analyze grammar]

pūjākāle ca devānāṃ śraddhayā purataḥ paṭhan |
prīṇayetsarvadevāṃśca punāti sakalaṃ kulam || 112 ||
[Analyze grammar]

evaṃ tīrthāvaliḥ puṇyā revātīradvayāśritā |
mayā proktā muniśreṣṭhāstathaivaśṛṇutānaghāḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 230

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: