Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
iti vaḥ kathitaṃ viprā revāmāhātmyamuttamam |
yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā || 1 ||
[Analyze grammar]

tathā tīrthakadambāśca teṣu tīrthaviśeṣataḥ |
prādhānyena mayā khyātā yathāsaṅkhyaṃ yathākramam || 2 ||
[Analyze grammar]

etatpavitramatulaṃ hyetatpāpaharaṃ param |
narmadācaritaṃ puṇyaṃ māhātmyaṃ munibhāṣitam || 3 ||
[Analyze grammar]

saptakalpānugo vipro narmadāyāṃ munīśvarāḥ |
mṛkaṇḍatanayo dhīmānparamārthaviduttamaḥ || 4 ||
[Analyze grammar]

saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā |
bahukalpasmarāṃ revāmālakṣya śivadehajām || 5 ||
[Analyze grammar]

me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau |
ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām || 6 ||
[Analyze grammar]

mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm |
tasyāmābadhya satprema jātaḥ so'pyajarāmaraḥ || 7 ||
[Analyze grammar]

ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyaśca sattamāḥ |
vyavasthitāni revāyāstīrayugme pade pade || 8 ||
[Analyze grammar]

sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ |
na tulāṃ yānti revāyāstāśca manye munīśvarāḥ || 9 ||
[Analyze grammar]

etadvaḥ kathitaṃ sarvaṃ yatpṛṣṭamakhilaṃ dvijāḥ |
yanmaheśamukhācchrutvā vāyurāha ṛṣīnprati || 10 ||
[Analyze grammar]

tadvanmṛkaṇḍatanayo'pyanubhūyākhilāṃ nadīm |
satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm || 11 ||
[Analyze grammar]

etacca kathitaṃ sarvaṃ saṃkṣepeṇa dvijottamāḥ |
narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham || 12 ||
[Analyze grammar]

kimanyaiḥ saritāṃ toyaiḥ sevitaistu sahasraśaḥ |
yadi saṃsevyate toyaṃ revāyāḥ pāpanāśanam || 13 ||
[Analyze grammar]

mekalājalasaṃsevī muktimāpnoti śāśvatīm || 14 ||
[Analyze grammar]

yathā yathā bhajenmartyo yadyadicchati tīrthagaḥ |
tattadāpnoti niyataṃ śraddhayāśraddhayāpi ca || 15 ||
[Analyze grammar]

idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ |
idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam || 16 ||
[Analyze grammar]

tāvadgarjanti tīrthāni nadyo hṛdayaphalapradāḥ |
yāvanna smaryate revā sevāhevā kalau naraiḥ || 17 ||
[Analyze grammar]

dhruvaṃ loke hitārthāya śivena svaśarīrataḥ |
śaktiḥ kāpi saridrūpā reveyamavatāritā || 18 ||
[Analyze grammar]

tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam |
yāvanna narmadānāmakīrtanaṃ kriyate kalau || 19 ||
[Analyze grammar]

garimā gāṇyate tāvattapodānavratādiṣu |
narairvā prāpyate yāvadbhuvi bhargabhavā dhunī || 20 ||
[Analyze grammar]

ye vasantyuttare kūle rudrasyānucarā hi te |
vasanti yāmyatīre ye lokaṃ te yānti vaiṣṇavam || 21 ||
[Analyze grammar]

dhanyāste deśavaryāste yeṣu deśeṣu narmadā |
narakāntakarī śaśvatsaṃśritā śarvanirmitā || 22 ||
[Analyze grammar]

kṛtapuṇyāśca te lokāḥ śokāya na bhavanti te |
ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam || 23 ||
[Analyze grammar]

idaṃ pavitramatulaṃ revāyāścaritaṃ dvijāḥ |
śṛṇoti yaḥ kīrtayate mucyate sarvapātakaḥ || 24 ||
[Analyze grammar]

yatphalaṃ sarvavedaiśca saṣaḍaṅgapadakramaiḥ |
śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet || 25 ||
[Analyze grammar]

satrayājī phalaṃ yacca labhate dvādaśābdikam |
śrutvā sakṛcca revāyāścaritaṃ tatphalaṃ labhet || 26 ||
[Analyze grammar]

sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu |
sakṛcchrutvā ca māhātmyaṃ revāyāstatphalaṃ labhet || 27 ||
[Analyze grammar]

etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam |
deśe vā maṇḍale vāpi nagare grāmamadhyataḥ || 28 ||
[Analyze grammar]

gṛhe vā tiṣṭhate yasya likhitaṃ sārvavārṇikam |
sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ || 29 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ mārge'yaṃ devasevitaḥ |
gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam || 30 ||
[Analyze grammar]

yaścedaṃ śṛṇuyānnityaṃ purāṇaṃ devabhāṣitam |
brāhmaṇo vedavānbhūyātkṣatriyo vijayī bhavet || 31 ||
[Analyze grammar]

dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāgbhavet || 32 ||
[Analyze grammar]

saubhāgyasantatiṃ nārī śrutvaitatsamavāpnuyāt |
śriyaṃ saukhyaṃ svargavāsaṃ janma caivottame kule || 33 ||
[Analyze grammar]

rasabhedī kṛtaghnaśca svāmidhruṅmitravañcakaḥ |
goghnaśca garadaścaiva kanyāvikrayakārakaḥ || 34 ||
[Analyze grammar]

brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ |
narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo'bhiṣevate || 35 ||
[Analyze grammar]

sarvapāpavinirmukto jāyate nātra saṃśayaḥ |
pākabhedī vṛthāpākī devabrāhmaṇanindakaḥ || 36 ||
[Analyze grammar]

parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā |
te'pi śrutvā ca pāpebhyo mucyante nātra saṃśayaḥ || 37 ||
[Analyze grammar]

ye punarbhāvitātmānaḥ śastraṃ śṛṇvanti nityaśaḥ |
pūjayanti ca tacchāstraṃ nārmadaṃ vastrabhūṣaṇaiḥ || 38 ||
[Analyze grammar]

puṣpaiḥ phalaiścandanādyairbhojanairvividhairapi |
śāstre'sminpūjite devāḥ pūjitā guravastathā || 39 ||
[Analyze grammar]

iha loke pare caiva nātra kāryā vicāraṇā |
tasmātsarvaprayatnena gandhavastrādibhūṣaṇaiḥ || 40 ||
[Analyze grammar]

pūjayetparayā bhaktyā vācakaṃ śāstrameva ca |
vedapāṭhaiśca yatpuṇyamagnihotraiśca pālitaiḥ || 41 ||
[Analyze grammar]

tatphalaṃ samavāpnoti narmadācarite śubhe |
kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā || 42 ||
[Analyze grammar]

rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ |
gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame || 43 ||
[Analyze grammar]

evamādiṣu tīrtheṣu yatpuṇyaṃ jāyate nṛṇām |
narmadācaritaṃ śrutvā tatpuṇyaṃ sakalaṃ labhet || 44 ||
[Analyze grammar]

ādimadhyāvasāneṣu narmadācaritaṃ śubham |
yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat || 45 ||
[Analyze grammar]

samāpya śivasaṃsthānaṃ devakanyāsamāvṛtaḥ |
rudrasyānucaro bhūtvā śivena saha modate || 46 ||
[Analyze grammar]

dharmākhyānamidaṃ puṇyaṃ sarvākhyāneṣvanuttamam |
gṛhe'pi paṭhyate yasya caturvarṇasya sattamāḥ || 47 ||
[Analyze grammar]

dhanyaṃ tasya gṛhaṃ manye gṛhasthaṃ cāpi tatkulam |
pustakaṃ pūjayedyastu narmadācaritasya tu || 48 ||
[Analyze grammar]

narmadā pūjitā tena bhagavāṃśca maheśvaraḥ |
vācake pūjite tadvaddevāśca ṛṣayo'rcitāḥ || 49 ||
[Analyze grammar]

lekhayitvā ca sakalaṃ revācaritamuttamam |
bhūṣaṇaṃ sarvaśāstrāṇāṃ yo dadāti dvijanmane || 50 ||
[Analyze grammar]

narmadāsarvatīrtheṣu snānadānena yatphalam |
tatphalaṃ samavāpnoti sa naro nātra saṃśayaḥ || 51 ||
[Analyze grammar]

etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam |
svargadaṃ putradaṃ dhanyaṃ yaśasyaṃ kīrttivardhanam || 52 ||
[Analyze grammar]

dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam |
paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam || 53 ||
[Analyze grammar]

yatpradattamidaṃ puṇyaṃ purāṇaṃ vācyate dvijaiḥ |
śivaloke sthitistasya purāṇākṣaravatsarī || 54 ||
[Analyze grammar]

iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya |
tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratastatsūtamukhyena sādhu || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 232

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: