Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mārkaṇḍeya uvāca |
etāni tava saṃkṣepātprādhānyātkathitāni ca |
na śakto vistarādvaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava || 1 ||
[Analyze grammar]

eṣā pavitrā vimalā nadī trailokyaviśrutā |
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā || 2 ||
[Analyze grammar]

manasā saṃsmaredyastu narmadāṃ satataṃ nṛpa |
cāndrāyaṇaśatasyāśu labhate phalamuttamam || 3 ||
[Analyze grammar]

aśraddadhānāḥ puruṣā nāstikāścātra ye sthitāḥ |
patanti narake ghore prāhaivaṃ parameśvaraḥ || 4 ||
[Analyze grammar]

narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ |
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī || 5 ||
[Analyze grammar]

iyaṃ māheśvarī gaṅgā maheśvaratanūdbhavā |
proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira || 6 ||
[Analyze grammar]

jāhnavī vaiṣṇavī gaṅgā brāhmī gaṅgā sarasvatī |
iyaṃ māheśvarī gaṅgā revā nāstyatra saṃśayaḥ || 7 ||
[Analyze grammar]

yathā hi puruṣe devastraimūrtatvamupāśritaḥ |
brahmaviṣṇumaheśākhyaṃ na bhedastatra vai yathā |
tathā sarittraye pārtha bhedaṃ manasi mā kṛthāḥ || 8 ||
[Analyze grammar]

koṭiśo hyatra tīrthāni lakṣaśaścāpi bhārata |
tathā sahasraśo revātīradvayagatāni tu || 9 ||
[Analyze grammar]

vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca |
kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ || 10 ||
[Analyze grammar]

smaraṇājjanmajanitaṃ darśanācca trijanmajam |
saptajanmakṛtaṃ naśyetpāpaṃ revāvagāhanāt || 11 ||
[Analyze grammar]

devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ |
vedā adhītāścatvāro yena revāvagāhitā || 12 ||
[Analyze grammar]

prādhānyāccāpi saṃkṣepāttīrthānyuktāni te mayā |
na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me |
prāyaścittārthagamane ko vidhistaṃ vadasva me || 14 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam |
śṛṇuṣvāvahito bhūtvā yathājñānaṃ vadāmi te || 15 ||
[Analyze grammar]

adhruveṇa śarīreṇa dhruvaṃ karma samācaret |
avaśyameva yāsyanti prāṇāḥ prāghūrṇikā iva || 16 ||
[Analyze grammar]

dānaṃ vittādṛtaṃ vācaḥ kīrtidharmau tathā khyuṣaḥ |
paropakaraṇaṃ kāyādasārātsāramuddharet || 17 ||
[Analyze grammar]

asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena |
māsartudarvīparighaṭṭanena bhūtāni kālaḥ pacatīti vārtā || 18 ||
[Analyze grammar]

jñātvā śāstravidhānoktaṃ karma kartumihārhasi |
nāyaṃ loko'sti na paro na sukhaṃ saṃśayātmanaḥ || 19 ||
[Analyze grammar]

mantre tīrthe dvije deve daivajñe bheṣaje gurau |
yādṛśī bhāvanā yasya siddhirbhavati tādṛśī || 20 ||
[Analyze grammar]

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat |
asadityucyate pārtha na ca tatpretya no iha || 21 ||
[Analyze grammar]

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ |
na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim || 22 ||
[Analyze grammar]

santīha vividhopāyā nṛṇāṃ dehaviśodhanāḥ |
tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam || 23 ||
[Analyze grammar]

kṛcchracāndrāyaṇādyairvā dvitīyaṃ tīrthasevayā |
yadā tīrthaṃ samuddiśya prayāti puruṣo nṛpa |
tadā devāśca pitarastaṃ vrajantyanu khecarāḥ || 24 ||
[Analyze grammar]

paramā modapūrṇāste prayāntyasyānuyāyinaḥ |
kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām || 25 ||
[Analyze grammar]

iṣṭabandhūṃśca viṣṇuṃ ca śaṅkaraṃ sagaṇeśvaram |
vrajeddvijābhyanujñāto gṛhītvā niyamānapi || 26 ||
[Analyze grammar]

ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām |
varjanaṃ ca parānnasya pratigrahavivarjanam || 27 ||
[Analyze grammar]

varjayitvā tathā drohavañcanādi nṛpottama |
sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ || 28 ||
[Analyze grammar]

dambhāhaṅkāramukto yaḥ sa tīrthaphalamaśnute |
yasya hastau ca pādau ca manaścaiva susaṃyatam || 29 ||
[Analyze grammar]

vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute |
akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ || 30 ||
[Analyze grammar]

ātmopamaśca bhūteṣu sa tīrthaphalamaśnute |
muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ || 31 ||
[Analyze grammar]

varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām |
snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam || 32 ||
[Analyze grammar]

viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ |
prāyaścittanimittaṃ ca yo vrajedyatamānasaḥ || 33 ||
[Analyze grammar]

tasyāpi ca vidhiṃ vakṣye śṛṇu pārtha samāhitaḥ |
ekāśanaṃ brahmacaryamakṣāralavaṇāśanam || 34 ||
[Analyze grammar]

snātvā tīrthābhigamanaṃ haviṣyaikānnabhojanam |
varjayetpatitālāpaṃ bahubhāṣaṇameva ca || 35 ||
[Analyze grammar]

parīvādaṃ parānnaṃ ca nīcasaṅgaṃ vivarjayet |
vrajecca nirupānatko vasāno vāsasī śuciḥ || 36 ||
[Analyze grammar]

saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet |
tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam || 37 ||
[Analyze grammar]

duṣkarmato vimuktaḥ syādanutāpī bhavedyadi |
vede tīrthe ca deve ca daivajñe cauṣadhe gurau || 38 ||
[Analyze grammar]

yādṛśī bhāvanā yasya siddhirbhavati tādṛśī |
uktatīrthaphalānāṃ ca purāṇeṣu smṛtiṣvapi || 39 ||
[Analyze grammar]

arthavādabhavāṃ śaṅkāṃ vihāya bharatarṣabha |
kṛtvā vicāraṃ śāstroktaṃ parikalpya yathocitam || 40 ||
[Analyze grammar]

kāyena kṛcchracaraṇe hyaśaktānāṃ viśuddhaye |
jñātvā tīrthāviśeṣaṃ hi prāyaścittaṃ samācaret || 41 ||
[Analyze grammar]

tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam |
caturviṃśatisaṃkhyebhyo yojanebhyo vrajennaraḥ || 42 ||
[Analyze grammar]

caturviṃśatikṛcchrāṇāṃ phalamāpnoti śobhanam |
ata ūrdhvaṃ yojaneṣu pādakṛcchramudāhṛtaḥ || 43 ||
[Analyze grammar]

tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā |
yojane yojane tasya prāyaścittaṃ vidurbudhāḥ || 44 ||
[Analyze grammar]

praṇavākhye mahārāja tathā revorisaṃgame |
bhṛgukṣetre tathā gatvā phalaṃ taddviguṇaṃ smṛtam || 45 ||
[Analyze grammar]

saṅgame devanadyāśca śūlabhede nṛpottama |
dviguṇaṃ pādahīnaṃ syātkarajāsaṃgame tathā || 46 ||
[Analyze grammar]

eraṇḍīsaṅgame tadvatkapilāyāśca saṃgame |
kecittriguṇitaṃ prāhuḥ kubjārevotthasaṅgame || 47 ||
[Analyze grammar]

oṃkāre ca mahārāja tadapi syātsamañjasam |
saṅgameṣu tathānyāsāṃ nadīnāṃ revayā saha || 48 ||
[Analyze grammar]

prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira |
triguṇaṃ kṛcchramāpnoti revāsāgarasaṅgame || 49 ||
[Analyze grammar]

kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira |
yojane yojane gatvā caturviṃśatiyojanam |
tatra tatra vasedyastu suciraṃ nṛvarottama || 50 ||
[Analyze grammar]

revāsevāsamācāraḥ saṃyuktaḥ śuddhabuddhimān |
dambhāhaṅkārarahitaḥ śuddhyarthaṃ sa vimucyate || 51 ||
[Analyze grammar]

iti te kathitaṃ pārtha prāyaścittārthalakṣaṇam |
revāyātrāvidhānaṃ ca guhyametadyudhiṣṭhira || 52 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yojanasya pramāṇaṃ me vada tvaṃ munisattama |
yajjñātvā niścitaṃ me syānmanaḥśuddhestu kāraṇam || 53 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat |
tathā yātrāviśeṣeṇa viśeṣaṃ kṛcchrasambhavam || 54 ||
[Analyze grammar]

tiryagyavodarāṇyaṣṭāvūrdhvā vā vrīhayastrayaḥ |
pramāṇamaṅgulasyāhurvitastirdvādaśāṃgulā || 55 ||
[Analyze grammar]

vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam |
sa eva daṇḍo gadito viśeṣajñairyudhiṣṭhira || 56 ||
[Analyze grammar]

dhanuḥsahasre dve krośaścatuḥkrośaṃ ca yojanam |
etadyojanamānaṃ te kathitaṃ bharatarṣabha || 57 ||
[Analyze grammar]

yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam |
uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama || 58 ||
[Analyze grammar]

yathāviśeṣaṃ te vacmi pūrvokte tatra tatra ca |
tanme śṛṇu mahīpāla śraddadhānāya kathyate || 59 ||
[Analyze grammar]

yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa |
tatrāpyupoṣaṇātkṛcchraphalaṃ prāpnotyathādhikam || 60 ||
[Analyze grammar]

dinajāpyācca labhate phalaṃ kṛcchrasya śaktitaḥ |
tatra vikhyātadeveśaṃ snātvā dṛṣṭvābhipūjya ca || 61 ||
[Analyze grammar]

praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ |
tīrthe mukhyaphalaṃ snānāddvitīyaṃ cāpyupoṣaṇāt || 62 ||
[Analyze grammar]

tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ |
caturthaṃ jāpyayogena dehaśaktyā tvaharniśam || 63 ||
[Analyze grammar]

pañcamaṃ sarvatīrtheṣu kalpanīyaṃ hi dūrataḥ |
tīrastho yojanādarvāgdaśāṃśaṃ labhate phalam || 64 ||
[Analyze grammar]

uktatīrthaphalātpārtha nātra kāryā vicāraṇā || 65 ||
[Analyze grammar]

upavāsena sahitaṃ mahānadyāṃ hi majjanam |
apyarvāgyojanātpārtha dadyātkṛcchraphalaṃ nṛṇām || 66 ||
[Analyze grammar]

ṣaḍyojanavahā kulya nadyo'lpā dvādaśaiva ca |
caturviṃśatigā nadyo mahānadyastato'dhikāḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 227

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: