Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
parārthaṃ tīrthayātrāyāṃ gacchataḥ kasya kiṃ phalam |
kiyanmātraṃ muniśreṣṭha tanme brūhi kṛpānidhe || 1 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
parārthaṃ gacchatastanme vadataḥ śṛṇu pārthiva |
yathā yāvatphalaṃ tasya yātrādivihitaṃ bhavet || 2 ||
[Analyze grammar]

uttameneha varṇena dravyalobhādinā nṛpa |
nādhamasya kvacitkāryaṃ tīrthayātrādisevanam || 3 ||
[Analyze grammar]

dharmakarma mahārāja svayaṃ vidvānsamācaret |
śarīrasyāthavā śaktyā anyadvā kāryayogataḥ || 4 ||
[Analyze grammar]

dharmakarma sadā prāyaḥ savarṇenaiva kārayet |
putrapautrādikairvāpi jñātibhirgotrasambhavaiḥ || 5 ||
[Analyze grammar]

śreṣṭhaṃ hi vihitaṃ prāhurdharmakarma yudhiṣṭhira |
taireva kārayettasmānnottamairnādhamairapi || 6 ||
[Analyze grammar]

adhamena kṛtaṃ samyaṅna bhavediti me matiḥ |
uttamaścādhamārthe vai kurvandurgatimāpnuyāt || 7 ||
[Analyze grammar]

na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam |
na cāsyopadiśeddharmaṃ na cāsya vratamādiśet || 8 ||
[Analyze grammar]

japastapastīrthayātrā pravrajyā mantrasādhanam |
devatārādhanaṃ dīkṣā strīśūdrapatanāni ṣaṭ || 9 ||
[Analyze grammar]

pativatnī patatyeva vidhavā sarvamācaret |
sabhartṛkāśake patyau sarvaṃ kuryādanujñayā || 10 ||
[Analyze grammar]

gatvā parārthaṃ tīrthādau ṣoḍaśāṃśaphalaṃ labhet |
gacchataśca prasaṅgena tīrthamarddhaphalaṃ smṛtam || 11 ||
[Analyze grammar]

anusaṅgena tīrthasya snāne snānaphalaṃ viduḥ |
naiva yātrāphalaṃ tajjñāḥ śāstroktaṃ kalmaṣāpaham || 12 ||
[Analyze grammar]

pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca |
mātulasya tathā bhrātuḥ śvaśurasya sutasya ca || 13 ||
[Analyze grammar]

poṣakārthādayoścāpi mātāmahyā gurostathā |
svasurmātṛṣvasuḥ paitryā ācāryādhyāpakasya ca || 14 ||
[Analyze grammar]

ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt |
sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt || 15 ||
[Analyze grammar]

patipatnyormithaścārddhaṃ phalaṃ prāhurmanīṣiṇaḥ |
bhāgineyasya śiṣyasya bhrātṛvyasya sutasya ca |
ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ || 16 ||
[Analyze grammar]

iti te kathitaṃ pārtha pāramparyakramāgatam |
kartavyaṃ jñātivargasya parārthe dharmasādhanam || 17 ||
[Analyze grammar]

varṣāṛtusamāyoge sarvā nadyo rajasvalāḥ |
muktvā sarasvatīṃ gaṅgāṃ narmadāṃ yamunānadīm || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 228

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: