Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 14 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
tatasta ṛṣayaḥ sarve mahābhāgāstapodhanāḥ |
gatāstu paramaṃ lokaṃ tataḥ kiṃ jātamadbhutam || 1 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
tatasteṣu prayāteṣu narmadātīravāsiṣu |
babhūva raudrasaṃhāraḥ sarvabhūtakṣayaṃkaraḥ || 2 ||
[Analyze grammar]

kailāsaśikharasthaṃ tu mahādevaṃ sanātanam |
brahmādyāḥ prāstuvan devamṛgyajuḥsāmabhiḥ śivam || 3 ||
[Analyze grammar]

saṃhara tvaṃ jagaddeva sadevāsuramānuṣam |
prāpto yugasahasrāntaḥ kālaḥ saṃharaṇakṣamaḥ || 4 ||
[Analyze grammar]

madrūpaṃ tu samāsthāya tvayā caitadvinirmitam |
vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam || 5 ||
[Analyze grammar]

ekā mūrtistridhā jātā brāhmī śaivī ca vaiṣṇavī |
sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara || 6 ||
[Analyze grammar]

etacchrutvā vacastathyaṃ viṣṇośca parameṣṭhinaḥ |
sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā || 7 ||
[Analyze grammar]

samalokānvibhidyemānbhagavānnīlalohitaḥ |
bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param || 8 ||
[Analyze grammar]

śaivaṃ padamajaṃ divyamāviśatsaha tairvibhuḥ |
na tatra vāyurnākāśaṃ nāgnistatra na bhūtalam || 9 ||
[Analyze grammar]

yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ |
na sūryo na grahāstatra na ṛkṣāṇi diśastathā || 10 ||
[Analyze grammar]

na lokapālā na sukhaṃ na ca duḥkhaṃ nṛpottama || 11 ||
[Analyze grammar]

brāhmaṃ padaṃ yatkavayo vadanti śaivaṃ padaṃ yatkavayo vadanti |
kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam || 12 ||
[Analyze grammar]

yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam |
tamekarūpaṃ tamanekarūpamarūpamādyaṃ paramavyayākhyam || 13 ||
[Analyze grammar]

avarṇamapyarthamanāmagotraṃ turyaṃ padaṃ yatkavayo vadanti |
dhyānārthavijñānamayaṃ susūkṣmamātmasthamīśānavaraṃ vareṇyam || 14 ||
[Analyze grammar]

tatastrayaste bhagavantamīśaṃ samprāpya saṃkṣipya bhavantyarthakam |
pṛthaksvarūpaistu punasta eva jagatsamastaṃ paripālayanti || 15 ||
[Analyze grammar]

saṃhāraṃ sarvabhūtānāṃ rudratve kurute prabhuḥ |
viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ || 16 ||
[Analyze grammar]

prakṛtyā saha saṃyuktaḥ kālo bhūtvā maheśvaraḥ |
viśvarūpā mahābhāgā tasya pārśve vyavasthitā || 17 ||
[Analyze grammar]

yāmāhuḥ prakṛtiṃ tajjñāḥ padārthānāṃ vicakṣaṇāḥ |
puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ || 18 ||
[Analyze grammar]

tasmādetajjagatsarvaṃ carācaram |
tasminneva layaṃ yāti yugānte samupasthite || 19 ||
[Analyze grammar]

bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā |
bhagarūpo bhavedviṣṇurliṅgarūpo maheśvaraḥ || 20 ||
[Analyze grammar]

bhāti sarveṣu lokeṣu gīyate bhūrbhuvādiṣu |
praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ || 21 ||
[Analyze grammar]

viśanādviṣṇurityuktaḥ sarvadevamayo mahān |
bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā || 22 ||
[Analyze grammar]

brahmādistambaparyantaṃ yasminneti layaṃ jagat |
ekabhāvaṃ samāpannaṃ liṅgaṃ tasmādvidurbudhāḥ || 23 ||
[Analyze grammar]

mahādevastato devīmāha pārśve sthitāṃ tadā |
saṃharasva jagatsarvaṃ mā vilambasva śobhane || 24 ||
[Analyze grammar]

tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam |
rudraṃ rūpaṃ samāsthāya saṃharasva carācaram || 25 ||
[Analyze grammar]

raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā |
jīvalokamimaṃ sarvaṃ bhakṣayasvāmbujekṣaṇe || 26 ||
[Analyze grammar]

tato'haṃ mardayiṣyāmi plāvayiṣye tathā jagat |
kṛtvā caikārṇavaṃ bhūyaḥ sukhaṃ svapsye tvayā saha || 27 ||
[Analyze grammar]

śrīdevyuvāca |
nāhaṃ deva jagaccaitatsaṃharāmi mahādyute |
ambā bhūtvā viceṣṭaṃ na bhakṣayāmi bhṛśāturam || 28 ||
[Analyze grammar]

strīsvabhāvena kāruṇyaṃ karoti hṛdayaṃ mama |
kathaṃ vai nirdahiṣyāmi jagadetajjagatpate || 29 ||
[Analyze grammar]

tasmāttvaṃ svayamevedaṃ jagatsaṃhara śaṅkara |
athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ || 30 ||
[Analyze grammar]

kruddho nirbhartsayāmāsa huṅkāreṇa maheśvarīm |
oṃ huṃphaṭtvaṃ sa ityāha kopāviṣṭairathekṣaṇaiḥ || 31 ||
[Analyze grammar]

huṃkāritā viśālākṣī pīnorujaghanasthalā |
tatkṣaṇāccābhavadraudrā kālarātrīva bhārata || 32 ||
[Analyze grammar]

huṃkurvatī mahānādairnādayantī diśo daśa |
vyavardhata mahāraudrā vidyutsaudāminī yathā || 33 ||
[Analyze grammar]

vidyutsampātaduṣprekṣyā vidyutsaṃghātacañcalā |
vidyujjvālākulā raudrā vidyudagninibhekṣaṇā || 34 ||
[Analyze grammar]

muktakeśī viśālākṣī kṛśagrīvā kṛśodarī |
vyāghracarmāmbaradharā vyālayajñopavītinī || 35 ||
[Analyze grammar]

vṛścikairagnipuñjābhairgonasaiśca vibhūṣitā |
trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca || 36 ||
[Analyze grammar]

bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā |
citradaṇḍodyatakarā vyāghracarmopasevitā || 37 ||
[Analyze grammar]

vyavardhata mahāraudrā jagatsaṃhārakāriṇī |
sṛkkiṇī lelihānā ca krūraphūtkārakāriṇī || 38 ||
[Analyze grammar]

vyāttāsyā ghurghurārāvā jagatsaṃkṣobhakāriṇī |
kheladbhūtānugā krūrā niḥśvāsocchvāsakāriṇī || 39 ||
[Analyze grammar]

jātāṭṭaahāsā durnāsā vahnikuṇḍasamekṣaṇā |
prodyatkilakilārāvā dadāha sakalaṃ jagat || 40 ||
[Analyze grammar]

dahyamānāḥ surāstatra patanti dharaṇītale |
patanti yakṣagandharvāḥ sakinnaramahoragāḥ || 41 ||
[Analyze grammar]

patanti bhūtasaṅghāśca hāhāhaihaivirāviṇaḥ |
bumbāpātaiḥ sanirghātairuditārtasvarairapi || 42 ||
[Analyze grammar]

vyāptamāsīttadā viśvaṃ trailokyaṃ sacarācaram |
saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī || 43 ||
[Analyze grammar]

jātaiścaṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ |
tatra raudrotsave jātā rudrānandavivardhinī || 44 ||
[Analyze grammar]

vihiṃsamānā bhūtāni carvamāṇācarānapi |
tattadgandhamupādāya śivārāvavirāviṇī || 45 ||
[Analyze grammar]

galacchoṇitadhārābhimukhā digdhakalevarā |
caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi || 46 ||
[Analyze grammar]

ye'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ |
te'pi naśyanti śataśo brahmakṣattraviśādayaḥ || 47 ||
[Analyze grammar]

devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ |
viśanti ke'pi pātālaṃ līyante ca guhādiṣu || 48 ||
[Analyze grammar]

sā ca devī diśaḥ sarvā vyāpya mṛtyuriva sthitā |
yugakṣayakare kāle devena viniyojitā || 49 ||
[Analyze grammar]

ekāpi navadhā jātā daśadhā daśadhā tathā |
catuḥṣaṣṭisvarūpā ca śatarūpāṭṭahāsinī || 50 ||
[Analyze grammar]

jajñe sahasrarūpā ca lakṣakoṭitanuḥ śivā |
nānārūpāyudhākārā nānāvādanacāriṇī || 51 ||
[Analyze grammar]

evaṃrūpā'bhavaddevī śivasyānujñayā nṛpa |
dikṣu sarvāsu gagane vikaṭāyudhaśīlinaḥ || 52 ||
[Analyze grammar]

rundhanto naśyamānāṃstāngaṇā māheśvarāḥ sthitāḥ |
vicaranti tayā sārddhaṃ śūlapaṭṭiśapāṇayaḥ || 53 ||
[Analyze grammar]

tato mātṛgaṇāḥ kecidvināyakagaṇaiḥ saha |
vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ || 54 ||
[Analyze grammar]

tatastasyā vyavardhanta daṃṣṭrāḥ kundendusannibhāḥ |
yojanānāṃ sahasrāṇi ayutānyarbudāni ca || 55 ||
[Analyze grammar]

daṃṣṭrāvaliḥ kararuhāḥ krūrāstīkṣṇāśca karkaśāḥ |
viyaddiśo likhantyeva saptadvīpāṃ vasuṃdharām || 56 ||
[Analyze grammar]

tasyā daṃṣṭrābhisampātaiścūrṇitā vanaparvatāḥ |
śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ || 57 ||
[Analyze grammar]

himavānhemakūṭaśca niṣadho gandhamādanaḥ |
mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ || 58 ||
[Analyze grammar]

merumadhyamilāpīṭhaṃ saptadvīpaṃ ca sārṇavam |
lokālokena sahitaṃ prākampata nṛpottama || 59 ||
[Analyze grammar]

daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ |
utpātaiśca diśo vyāptā ghorarūpaiḥ samantataḥ || 60 ||
[Analyze grammar]

tārā grahagaṇāḥ sarve ye ca vaimānikā gaṇāḥ |
śivāsahasrairākīrṇā mahāmātṛgaṇaistathā || 61 ||
[Analyze grammar]

sā cacāra jagatkṛtsnaṃ yugānte samupasthite |
bhramadbhiśca bruvadbhiśca krośadbhiśca samantataḥ || 62 ||
[Analyze grammar]

pramathadbhirjvaladbhiśca raudrairvyāptā diśo daśa |
vistīrṇaṃ śailasaṅghātaṃ vighūrṇitagiridrumam || 63 ||
[Analyze grammar]

prabhinnagopuradvāraṃ keśaśuṣkāsthisaṃkulam |
pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam || 64 ||
[Analyze grammar]

citādhūmākulaṃ sarvaṃ trailokyaṃ sacarācaram |
hāhākārākulaṃ sarvamahahasvananisvanam || 65 ||
[Analyze grammar]

jagadetadabhūtsarvamaśaraṇyaṃ nirāśrayam || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: