Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 13 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
evaṃ bhagavatī puṇyā stutā sā munipuṃgavaiḥ |
cintayāmāsa sarveṣāṃ dāsyāmi varamuttamam || 1 ||
[Analyze grammar]

tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha |
ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī || 2 ||
[Analyze grammar]

tato'rdharātre samprāpta utthitā jalamadhyataḥ |
vimalāmbarasaṃvītā divyamālāvibhūṣitā || 3 ||
[Analyze grammar]

ghṛtātapatrā suśroṇī padmarāgavibhūṣitā |
jagāda mā bhairiti tānekaikaṃ tu pṛthakpṛthak || 4 ||
[Analyze grammar]

vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam || 5 ||
[Analyze grammar]

evamuktvā tadā devī svapnānte tānmahāmunīn |
jagāmādarśanaṃ paścātpraviśya jalamātmikam || 6 ||
[Analyze grammar]

tataḥ prabhāte munayo mitha ūcurmudanvitāḥ |
tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā || 7 ||
[Analyze grammar]

abhayaṃ dattamasmākaṃ siddhiścāpyacireṇa tu |
praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ || 8 ||
[Analyze grammar]

athānyadivase rājanmatsyānāṃ rūpamuttamam |
paśyanti saparīvārāḥ svakīyāśramasannidhau || 9 ||
[Analyze grammar]

tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ |
pūjayāmāsuravyagrā havyakavyena devatāḥ || 10 ||
[Analyze grammar]

tānmatsyasaṅghānsamprāpya mahādevyāḥ prasādataḥ |
saputradārabhṛtyāste vartayanti pṛthakpṛthak || 11 ||
[Analyze grammar]

dine dine tathāpyevamāśrameṣu dvijātayaḥ |
matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā || 12 ||
[Analyze grammar]

mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ |
dvāre dvāre cāśramāṇāṃ tāpasānāṃ yudhiṣṭhira || 13 ||
[Analyze grammar]

hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ |
ṛṣayaste bhayaṃ sarve tatyajuḥ kṣuttṛṣodbhavam || 14 ||
[Analyze grammar]

te japantastapantaśca tiṣṭhanti bharatarṣabha |
arcayanti pitḥndevānnarmadātaṭamāśritāḥ || 15 ||
[Analyze grammar]

tairjapadbhistapadbhiśca satataṃ dvijasattamaiḥ |
bhrājate sā saricchreṣṭhā tārābhirdyaurgrahairiva || 16 ||
[Analyze grammar]

tatra tairbahulaiḥ śubhrairbrāhmaṇairvedaparāgaiḥ |
narmadā dharmadā pūrvaṃ saṃvibhaktā yathākramam || 17 ||
[Analyze grammar]

ṛṣibhirdaśakoṭibhirnarmadātīravāsibhiḥ |
vibhakteyaṃ vibhaktāṅgī narmadā śarmadā nṛṇām || 18 ||
[Analyze grammar]

yajñopavītaiśca śubhairakṣasūtraiśca bhārata |
kūladvaye mahāpuṇyā narmadodadhigāminī || 19 ||
[Analyze grammar]

pṛthagāyatanaiḥ śubhrairliṅgairvālukamṛnmayaiḥ |
bhrājate yā saricchreṣṭhā nakṣatrairiva śarvarī || 20 ||
[Analyze grammar]

evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitḥn |
nyavasannarmadātīre yāvadābhūtasamplavam || 21 ||
[Analyze grammar]

kiṃcidgate tatastasminghore varṣaśatādhike |
ardharātre tadā kanyā jalāduttīrya bhārata || 22 ||
[Analyze grammar]

vidyutpuṃjasamābhāsā vyālayajñopavītinī |
triśūlāgrakarā saumyā tānuvāca ṛṣīṃstadā || 23 ||
[Analyze grammar]

āgacchadhvaṃ munigaṇā viśadhvaṃ māmayonijām |
sametāḥ putradāraiśca tataḥ siddhimavāpsyatha || 24 ||
[Analyze grammar]

yasya yasya hi yā vāñchā tasya tāṃ tāṃ dadāmyaham |
viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam || 25 ||
[Analyze grammar]

tatra sarvānnayiṣyāmi prasannā varadā hyaham |
prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ || 26 ||
[Analyze grammar]

saha putraiśca dāraiśca tyaktvāśramapadāni ca |
kālakṣepo na kartavyaḥ pralayo'yamupasthitaḥ || 27 ||
[Analyze grammar]

saṃhāraḥ sarvabhūtānāṃ kalpadāhaḥ sudāruṇaḥ |
ekāhamabhavaṃ pūrvaṃ mahāghore janakṣaye || 28 ||
[Analyze grammar]

śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ |
varadānānmaheśasya tenāhaṃ na kṣayaṃ gatā || 29 ||
[Analyze grammar]

amṛtaḥ śāśvato devaḥ sthāṇurīśaḥ sanātanaḥ |
sa pūjitaḥ prārthito vā kiṃ na dadyāddvijottamāḥ || 30 ||
[Analyze grammar]

evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ |
karāttaśūlā sā devī vyālayajñopavītinī || 31 ||
[Analyze grammar]

tataste tadvacaḥ śrutvā vismayāpannamānasāḥ |
abhivandya ca māṃ sarve kṣāmayantaḥ punaḥ punaḥ || 32 ||
[Analyze grammar]

kṣamyatāṃ no yaduktaṃ hi vasatāṃ tava saṃśraye |
gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ || 33 ||
[Analyze grammar]

japtvā caikākṣaraṃ brahma hṛdi dhyātvā maheśvaram |
snātvā ca mantrapūtābhiratha cādbhirjitavratāḥ || 34 ||
[Analyze grammar]

viviśurnarmadātoyaṃ sapakṣā iva parvatāḥ |
dyotayanto diśaḥ sarvāḥ kuśahastāḥ sahāgrayaḥ || 35 ||
[Analyze grammar]

gateṣu teṣu rājendra ahamekaḥ sthitastadā |
amareśaṃ samāsādya pūjayannarmadāṃ nadīm || 36 ||
[Analyze grammar]

anubhūtāḥ saptakalpā māyūrādyā mayā nṛpa |
prasādādvedhasaḥ sarve revayā saha bhārata || 37 ||
[Analyze grammar]

janmato'dya dinaṃ yāvanna jāne'syāḥ purāsthitim || 38 ||
[Analyze grammar]

iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā |
narmadā duritadhvaṃsakāriṇī bhavatāriṇī || 39 ||
[Analyze grammar]

yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava |
caturdaśasu kalpeṣu teṣviyaṃ sukhasaṃsthitā || 40 ||
[Analyze grammar]

caturdaśa purā kalpā na mṛtā yeṣu narmadā |
tānahaṃ sampravakṣyāmi devī prāha yathā mama || 41 ||
[Analyze grammar]

kāpilaṃ prathamaṃ viddhi prājāpatyaṃ dvitīyakam |
brāhmaṃ saumyaṃ ca sāvitraṃ bārhaspatyaṃ prabhāsakam || 42 ||
[Analyze grammar]

māhendramagnikalpaṃ ca jayantaṃ mārutaṃ tathā |
vaiṣṇavaṃ bahurūpaṃ ca jyautiṣaṃ ca caturdaśam || 43 ||
[Analyze grammar]

ete kalpā mayā khyātā na mṛtā yeṣu narmadā |
māyūraṃ pañcadaśamaṃ kaurmaṃ caivātra ṣoḍaśam || 44 ||
[Analyze grammar]

bakaṃ mātsyaṃ ca pādmaṃ ca vaṭakalpaṃ ca bhārata |
ekaviṃśatimaṃ caitaṃ vārāhaṃ sāṃpratīnakam || 45 ||
[Analyze grammar]

ime sapta mayā sākaṃ revayā pariśīlitāḥ |
ekaviṃśatikalpāstu narmadāyāḥ śivāṅgataḥ || 46 ||
[Analyze grammar]

saṃjātāyā nṛpaśreṣṭha mayā dṛṣṭā hyanekaśaḥ |
kathitā nṛpatiśreṣṭha bhūyaḥ kiṃ kathayāmi te || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: