Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| adhyāya || 6 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
punaryugānte samprāpte tṛtīye nṛpasattama |
dādaśārkavapurbhūtvā bhagavānnīlalohitaḥ || 1 ||
[Analyze grammar]

saptadvīpasamudrāntāṃ saśailavanakānanām |
nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ || 2 ||
[Analyze grammar]

tato mahāghano bhūtvā plāvayāmāsa vāriṇā |
kṛṣṇaṃ kṛṣṇavapustvenāṃ vidyuccandrāyudhāṅkitām || 3 ||
[Analyze grammar]

plāvayitvā jagatsarvaṃ tasminnekārṇavīkṛte |
suṣvāpa vimale toye jagatsaṃkṣipya māyayā || 4 ||
[Analyze grammar]

tato'haṃ bhramamāstu tamobhūte mahārṇave |
divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare || 5 ||
[Analyze grammar]

oṃkṛtvā devadeveśaṃ yenedaṃ gahanīkṛtam |
dhyāyamānastato devaṃ rājendra vimale jale || 6 ||
[Analyze grammar]

tasminmahārṇave ghore naṣṭe sthāvarajaṅgame |
mayūraṃ svarṇapatrāḍhyamapaśyaṃsahasā jale |
vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam || 7 ||
[Analyze grammar]

tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa |
cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ || 8 ||
[Analyze grammar]

śivaśca raudreṇa mayūrarūpiṇā vikṣobhyamāṇe salile'pi tasmin |
saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahāndadarśa || 9 ||
[Analyze grammar]

sa tāṃ mahādevamayūrarūpo dṛṣṭvā bhramantīṃ sahasormijālaiḥ |
kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte || 10 ||
[Analyze grammar]

devāsuragaṇe naṣṭe saritsaramahārṇave |
kā tvaṃ bhramasi padmākṣi kva gatāsi ca na kṣayam || 11 ||
[Analyze grammar]

narmadovāca |
tava prasādāddeveśa mṛtyurmama na vidyate |
sṛja deva punarviśvaṃ śarvarī kṣayamāgatā || 12 ||
[Analyze grammar]

evamukto mahādevo vyadhunotpakṣapañjaram |
tāvatpañjaramadhyānte tasya pakṣādviniḥsṛtāḥ || 13 ||
[Analyze grammar]

tāvanto devadaityendrāḥ pakṣābhyāṃ tasya jajñire |
teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit || 14 ||
[Analyze grammar]

tataścānyo mahāśailo dṛśyate bharatarṣabha |
tribhiḥ kūṭaiḥ suvistīrṇaiḥ śṛṅgavāniva govṛṣaḥ || 15 ||
[Analyze grammar]

trikūṭastu iti khyātaḥ sarvaratnairvibhūṣitaḥ |
tatastasmāttrikūṭācca plāvayantī mahīṃ yayau || 16 ||
[Analyze grammar]

trikūṭī tena vikhyātā pitṝṇāṃ trāyaṇī parā |
dvitīyācca tato gaṅgā vistīrṇā dharaṇītale || 17 ||
[Analyze grammar]

tṛtīyaṃ ca tataḥ śṛṅgaṃ saptadhā khaṇḍaśo gatam |
jambūdvīpe tu saṃjātāḥ sapta te kulaparvatāḥ || 18 ||
[Analyze grammar]

candranakṣatrasahitā grahagrāmanadīnadāḥ |
aṇḍajaṃ svedajaṃ jātamudbhijjaṃ ca jarāyujam || 19 ||
[Analyze grammar]

evaṃ jagadidaṃ sarvaṃ mayūrādabhavatpurā |
samastaṃ naraśārdūla mahādevasamudbhavam || 20 ||
[Analyze grammar]

tato nadīḥ samudrāṃśca saṃvibhajya pṛthakpṛthak |
narmadāmāha deveśo gaccha tvaṃ dakṣiṇāṃ diśam || 21 ||
[Analyze grammar]

evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī |
uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā || 22 ||
[Analyze grammar]

yathā gaṃgā mahāpuṇyā mama mastakasaṃbhavā |
tadviśiṣṭā mahābhāge tvaṃ caiveti na saṃśayaḥ || 23 ||
[Analyze grammar]

tvayā saha bhaviṣyāmi ekenāṃśena suvrate |
mahāpātakayuktānāmauṣadhaṃ tvaṃ bhaviṣyasi || 24 ||
[Analyze grammar]

evamuktā tu devena mahāpātakanāśinī |
dakṣiṇaṃ digvibhāgaṃ tu sā jagāmāśu vikramā || 25 ||
[Analyze grammar]

ṛkṣaśailendramāsādya candramauleranugrahāt |
vāryaughaiḥ prasthitā yasmānmahādevapraṇoditā || 26 ||
[Analyze grammar]

mahatā cāpi vegena yasmādeṣā samucchritā |
mahatī tena sā proktā mahādevānmahīpate || 27 ||
[Analyze grammar]

tapatastasya devasya śūlāgrādbindavo'patan |
tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ || 28 ||
[Analyze grammar]

sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā |
sarvābhyaśca saridbhyaśca varadānānmahātmanaḥ || 29 ||
[Analyze grammar]

śaṃkarānuprahāddevī mahāpātakanāśinī |
yasmānmahārṇave ghore dṛśyate mahatī ca sā || 30 ||
[Analyze grammar]

suvyaktāṅgī mahākāyā mahatī tena sā smṛtā |
tasmādvikṣobhyamāṇā hi diggajairambudopamaiḥ || 31 ||
[Analyze grammar]

kaluṣatvaṃ nayatyeva rasena surasā tathā |
kṛpāṃ karoti sā yasmāllokānāmabhayapradā || 32 ||
[Analyze grammar]

saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā |
purā kṛtayuge puṇye divyamandārabhūṣitā || 33 ||
[Analyze grammar]

kalpavṛkṣasamākīrṇā rohītakasamākulā |
vahatyeṣā ca mandena tena mandākinī smṛtā || 34 ||
[Analyze grammar]

bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā |
pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā || 35 ||
[Analyze grammar]

vicitrotpalasaṃghātairṛkṣadvipasamākulā || 36 ||
[Analyze grammar]

bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam |
bhrāmayantī diśaḥ sarvā raveṇa mahatā purā || 37 ||
[Analyze grammar]

plāvayantī virājantī tena revā iti smṛtā |
bhāryāputrasuduḥkhāḍhyānnarāñchāpaiḥ samāvṛtān || 38 ||
[Analyze grammar]

vipāpānkurute yasmādvipāpā tena sā smṛtā |
viṇmūtranicayāṃ ghorāṃ pāṃśuśoṇitakardamām || 39 ||
[Analyze grammar]

pāśairnityaṃ tu sambādhāṃ yasmānmocayate bhṛśam |
vipāśeti ca sā proktā saṃsārārṇavatāriṇī || 40 ||
[Analyze grammar]

narmadā vimalāmbhā ca vimalenduśubhānanā |
tamobhūte mahāghore yasmādeṣā mahāprabhā || 41 ||
[Analyze grammar]

vimalā tena sā proktā vidvadbhirnṛpasattama |
karairindukaraprakhyaiḥ sūryaraśmisamaprabhā || 42 ||
[Analyze grammar]

kṣarantī modate viśvaṃ karabhā tena cocyate |
yasmādrañjayate lokāndarśanādeva bhārata || 43 ||
[Analyze grammar]

rañjanādrañjanā proktā dhātvarthe rājasattama |
tṛṇavīrudhagulmādyāstiryañcaḥ pakṣiṇastathā |
tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī || 44 ||
[Analyze grammar]

evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ |
sa yāti pāpavirmukto rudralokaṃ na saṃśayaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: