Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

adhyāya || 7 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
punarekārṇave ghore naṣṭe sthāvarajaṃgame |
salilenāplute loke nirāloke tamodbhave || 1 ||
[Analyze grammar]

brahmaiko vicaraṃstatra tamībhūte mahārṇave |
divyavarṣasahasraṃ tu khadyota iva rūpavān || 2 ||
[Analyze grammar]

śete yojanasāhasramaprameyamanuttamam |
dvādaśādityasaṃkāśaṃ sahasracaraṇekṣaṇam || 3 ||
[Analyze grammar]

prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam |
taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ || 4 ||
[Analyze grammar]

stutibhirmaṃgalaiścaiva vedavedāṃgasaṃbhavaiḥ |
vācaspate vibudhyasva mahābhūta namo'stu te || 5 ||
[Analyze grammar]

tavodare jagatsarvaṃ tiṣṭhate parameśvara |
tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā || 6 ||
[Analyze grammar]

vyatītā rajanī brāhmī dinaṃ samanuvartate |
nirīkṣya sarvalokeśa yena saṃbhavate jagat || 7 ||
[Analyze grammar]

sa niśamya vacastasya utthitaḥ parameśvaraḥ |
samudgiran sa lokāṃstrīn grastān kalpakṣaye tadā || 8 ||
[Analyze grammar]

devadānavagandharvāḥ sayakṣoragarākṣasāḥ |
sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ || 9 ||
[Analyze grammar]

tato hyekārṇavaṃ sarvaṃ vibhajya parameśvaraḥ |
vistīrṇopalatoyaughāṃ saritsaravivardhitām || 10 ||
[Analyze grammar]

paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām |
himavantaṃ giriśreṣṭhaṃ śvetaṃ parvatamuttamam || 11 ||
[Analyze grammar]

śṛṅgavantaṃ mahāśailaṃ ye cānye kulaparvatāḥ |
jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam || 12 ||
[Analyze grammar]

puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ |
lokālokaṃ mahāśailaṃ sarvaṃ ca purataḥ sthitam || 13 ||
[Analyze grammar]

catuḥprakṛtisaṃyuktaṃ jagatsthāvarajaṃgamam |
yugānte tu viniṣkrāntamapaśyatsa maheśvaraḥ || 14 ||
[Analyze grammar]

viprakīrṇaśilājālāmapaśyatsa vasuṃdharām |
kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ || 15 ||
[Analyze grammar]

tasmin viśīrṇaśailāgre saritsarovivarjite |
nānātaraṃgabhinnoda āvartodvartasaṃkule || 16 ||
[Analyze grammar]

nānauṣadhiprajvalite nānotpalaśilātale |
nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām || 17 ||
[Analyze grammar]

divyamāyāmayīṃ devīmutkṛṣṭāmbudasannibhām |
nadīmapaśyaddeveśo hyanaupamyajalāśayām || 18 ||
[Analyze grammar]

madhye tasyāmbudaśyāmāṃ pīnorujaghanastanīm |
vastrairanupamairdivyairnānābharaṇabhūṣitām || 19 ||
[Analyze grammar]

sanūpuraravoddāmāṃ hārakeyūramaṇḍitām |
tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm || 20 ||
[Analyze grammar]

yogamāyāmayaiścitrairbhūṣaṇaiḥ svairvibhūṣitām |
avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām || 21 ||
[Analyze grammar]

ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām |
stuvantīṃ devadeveśamutthitāṃ tu jalāttadā || 22 ||
[Analyze grammar]

vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām |
snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ || 23 ||
[Analyze grammar]

arcayāmāsa saṃhṛṣṭo mantrairvedāṃgasaṃbhavaiḥ |
sṛṣṭaṃ ca tatpurā rājanpaśyeyaṃ sacarācaram || 24 ||
[Analyze grammar]

sadevāsuragandharvaṃ sapannagamahoragam |
paśyāmyeṣā mahābhāgā naiva yātā kṣayaṃ purā || 25 ||
[Analyze grammar]

mahādevaprasādācca taccharīrasamudbhavā |
bhūyo bhūyo mayā dṛṣṭā kathitā te nṛpottama || 26 ||
[Analyze grammar]

prādurbhāvamimaṃ kaurmyaṃ ye'dhīyante dvijottamāḥ |
ye'pi śṛṇvanti vidvāṃso mucyante te'pi kilbiṣaiḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: