Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

mahādeva uvāca |
kāyāvarohaṇasyāpi utpattiṃ śṛṇu pārvati |
yasyāḥ śravaṇamātreṇa na naraḥ kāyavānbhavet || 1 ||
[Analyze grammar]

brahmaṇaḥ sṛṣṭikāmasya manovarvaisvateṃ'tare |
dakṣastva jāyatāṃguṣṭhāddakṣiṇātsa prajāpatiḥ || 2 ||
[Analyze grammar]

vāmādajāyatāṃguṣṭhādbhāryā tasya mahātmanaḥ |
tasyāṃ pañcāśataṃ kanyāḥ sa evājanayatprabhuḥ || 3 ||
[Analyze grammar]

tāḥ sarvāścānavadyāṃgīḥ kanyāḥ kamalalocanāḥ |
putrikāḥ sthāpayāmāsa naṣṭaputraḥ prajāpatiḥ || 4 ||
[Analyze grammar]

dadau sa daśa dharmāya kaśyapāya trayodaśa |
divyena vidhinā devi saptaviṃśatimiṃdave || 5 ||
[Analyze grammar]

rohiṇī vallabhā jātā tasya candrasya sarvadā |
ṣaḍviṃśatikṛte candraḥ śapto dakṣeṇa pārvati || 6 ||
[Analyze grammar]

caṃdreṇāpi tathā śapto dakṣaḥ prācetasaḥ kṛtaḥ |
ayajatso'śvamedhena bhūtvā prācetasātmajaḥ || 7 ||
[Analyze grammar]

nāmaṃtrito'haṃ mohena dakṣeṇa parvatātmaje |
tatra devanikāyānāṃ yajñabhāgānaśeṣataḥ || 8 ||
[Analyze grammar]

havyavāhastadā yukto vahanmaṃtraiḥ samīritaḥ |
tvayā dṛṣṭo viśālākṣi nirālaṃbeṃ'bare sthitaḥ || 9 ||
[Analyze grammar]

smaraṃtyā pūrvavairaṃ tu vijñapto'haṃ tvayā priye |
tvaṃ devaḥ sarvadevānāṃ gatiśca śaraṇaṃ tathā || 10 ||
[Analyze grammar]

tvaṃ yajñastvaṃ vaṣaṭkāro hotā'dhvaryustvameva ca |
tvayā vinā kathaṃ yajño varttate sarvadevapa || 11 ||
[Analyze grammar]

devānāṃ bhāgadheyāni vahatyagnirayaṃ bhayāt |
sagarvaścāvaliptaśca dakṣaḥ prācetasaḥ kila || 12 ||
[Analyze grammar]

anusmaranpūrvavairaṃ naiva dāsyatyaśāsitaḥ |
kāyahīnaśca karttavyo dakṣo vahnistathaiva ca || 13 ||
[Analyze grammar]

ye ca yajñe samānītā devā dakṣasya śaṃkara |
te sarve kāyarahitāḥ kāryā stripurasūdana || 14 ||
[Analyze grammar]

evamukte tvayā devi mayāpyuktaṃ varānane |
pūrvajanmani dakṣo'yaṃ pitā tava śucismite || 15 ||
[Analyze grammar]

vahniścādeśakārī ca devāḥ krīḍanakāḥ priye |
madīyaṃ vacanaṃ śrutvā kṛtaḥ krodhastvayā priye || 16 ||
[Analyze grammar]

lalāṭe bhrukuṭīṃ kṛtvā procchvasaṃtyā punaḥpunaḥ |
krodhātkareṇa nāsāgraṃ marditaṃ bahuśastadā || 17 ||
[Analyze grammar]

tasminsaṃmardyamāne tu nāsāgre parvatātmaje |
jātā strī bhrukuṭīvakrā caturdaṃṣṭrā trilocanā || 18 ||
[Analyze grammar]

baddhagodhāṃgulitrā ca kavacābaddhamekhalā |
sakhaḍgā sadhanuṣkā ca satūṇā sapatākinī || 19 ||
[Analyze grammar]

sahasrāsyā śatabhujā sahasracaraṇodarī |
pratikūlaiḥ padairdevi kaṃpayaṃtī tathā bhuvam || 20 ||
[Analyze grammar]

kṛtaṃ nāma tvayā devi tāṃ dṛṣṭvā ca tamomayīm |
bhadrakālī ca māyā ca sarvalokanamaskṛte || 21 ||
[Analyze grammar]

mayā sṛṣṭastu puruṣastādṛśo lomaharṣaṇaḥ |
sa cāpi prāṃjalirbhūtvā māmuvāca punaḥpunaḥ |
ājñāpaya sureśāna kiṃ karomi jagatprabho || 22 ||
[Analyze grammar]

tato devi mayājñapto bhāvaṃ jñātvā tvadīyakam |
kṛtvā nāma manojñaṃ tu vīrabhadra iti smṛtaḥ || 23 ||
[Analyze grammar]

vīrabhadra mamādeśādbhadrakālyā sahānayā |
prācetasātmajaṃ dakṣaṃ sagarvaṃ sahadaivatam || 24 ||
[Analyze grammar]

vidhvaṃsaya gaṇādhyakṣa sayajñaṃ saparigraham |
dattaṃ mayā mahatsainyamasaṃkhyeyaguṇasya ca || 25 ||
[Analyze grammar]

tvayāpi bhadrakālyāstu dattaṃ sainyaṃ bhayāvaham |
kapālakartrikāhastaṃ mātṝṇāṃ gaṇamakṣayam || 26 ||
[Analyze grammar]

tatastau tena sainyena mahatātisamāvṛtau |
jagmatustatra yatrāste dakṣaḥ prācetaso yajan || 27 ||
[Analyze grammar]

devaiḥ parivṛto devi sadasyairbrāhmaṇaiḥ saha |
tato devāḥ suruddhāste tena sainyena pārvati |
viśrabdhā maṃtrapūtaṃ tu pibaṃtaḥ somamadhvare || 28 ||
[Analyze grammar]

trinetreṇa triśūlena tridaśādhipa īśvaraḥ || trā |
sitaḥ sahasā śakro gaṇenādhvaramadhyagaḥ || 29 ||
[Analyze grammar]

yamākhyena gaṇenaiva yamakalpaprabheṇa ca |
somapāne prasaktaśca yamaścākarṣito'dhvare || 30 ||
[Analyze grammar]

pāśena varuṇo baddhaḥ pāśena gaṇapena tu |
paścimāśādhipo vīraḥ prāṇena parameśvari || 31 ||
[Analyze grammar]

tāḍito'nila evātha uttare naravāhanaḥ |
uttarāśādhipo devi nidhānaiḥ sahito'dhvare |
vīrabhadraniyuktāste cakruryuddhaṃ sudāruṇam || 32 ||
[Analyze grammar]

atha yuddhaṃ cakāro ccairbhadrakālī bhayāvahā |
vikarālī mahākālī kālikā kalaśodarī || 33 ||
[Analyze grammar]

prajvālajvalanākārā śuṣkamāṃsātibhairavā |
etāścānyāśca śataśo naramālāvibhūṣaṇāḥ || 34 ||
[Analyze grammar]

kapālakartrikāhastā jaghnurdevagaṇāstadā |
iti mātṛgaṇaṃ kruddhaṃ mardayaṃtaṃ surāstadā |
dṛṣṭvābhyupagatā devāstuṣitā yuddhalālasā || 35 ||
[Analyze grammar]

kecicca cikṣipuḥ śaktīḥ kecitprāsāṃstathāpare |
kecicca tomaraistīkṣṇaiḥ kecitkhaṅgaiśca paṭṭiśaiḥ || 36 ||
[Analyze grammar]

arddito mātṛsaṃghastu pīḍitāḥ pramathā yadā |
bhadrakālī tadā kruddhā gadayā śaravṛṣṭibhiḥ || 37 ||
[Analyze grammar]

khaḍgādibhiḥ ṣaḍarkāṃśuḥ pīḍayāmāsa saṃyuge |
bhagasya netre pūṣṇastu daśanāḥ sūditā mukhāt || 38 ||
[Analyze grammar]

karāndinakarasyaiva caraṇau bhāskarasya ca |
muśalena hatā ye'ṣṭau vasavo raṇakovidāḥ || 39 ||
[Analyze grammar]

vamanto rudhiraṃ te'pi naṣṭā jarjara mastakāḥ |
videhāśca kṛtā yuddhe tuṣitā raṇagarvitāḥ || 40 ||
[Analyze grammar]

baddhaḥ prācetaso dakṣaḥ pāśena sudṛḍhena ca |
śeṣāśca tridaśā bhītā brahmāṇaṃ śaraṇaṃ gatāḥ || 41 ||
[Analyze grammar]

vṛttāṃtaḥ kathitaḥ sarvo vistareṇa yathā tathā |
ādyā ye tuṣitā devā videhāścaiva te kṛtāḥ || 42 ||
[Analyze grammar]

naṣṭāśca vasavo devāḥ pīḍitā bhāskarā raṇe |
na jñāyate sahasrākṣo na yamo na dhaneśvaraḥ |
varuṇo yādasāṃ nāthaḥ kva gataḥ parameśvaraḥ || 43 ||
[Analyze grammar]

bhadrakālyā hataṃ sarvaṃ vīrabhadragaṇena ca |
bhagnaśca yajñayūpo vai vidhvastaṃ kalaśaṃ tadā || 44 ||
[Analyze grammar]

pradīpitā mahāśālā bhagnaṃ vai yajñatoraṇam |
teṣāṃ tu vacanaṃ śrutvā brahmā lokapitāmahaḥ |
ājagāma kṛpāviṣṭo yatrāhaṃ mandare sthitaḥ || 45 ||
[Analyze grammar]

stutiṃ kṛtvā madīyāṃ tu vākyamuktamidaṃ tadā |
ādyā ye tuṣitā devā videhāścaiva te kṛtāḥ || 46 ||
[Analyze grammar]

bhadrakālyā mahādeva vasavo jarjarīkṛtāḥ |
pīḍitā bhāskarā yuddhe śeṣā naṣṭā diśo gatāḥ || 47 ||
[Analyze grammar]

kāyāvarohaṇaṃ deva tuṣitānāṃ kathaṃ bhavet |
brahmaṇo vacanaṃ śrutvā mayā proktaṃ varānane || 48 ||
[Analyze grammar]

mahākālavane kṣetre gacchantu tuṣitāstvamī |
lakuṭīśo gato yatra kāyāvarohaṇādgra ham || 49 ||
[Analyze grammar]

brāhmaṇāśca mamādeśāccatuḥśiṣyaiḥ samanvitāḥ |
dvāpare samatikrāṃte prāpte kaliyuge tathā || 50 ||
[Analyze grammar]

tatra kāyamanuprāptā mama śiṣyā mamo pamāḥ |
avasaṃta kṣitau dhanyā rakṣaṇārthaṃ dvijanmanām || 51 ||
[Analyze grammar]

kṣetrasya dakṣiṇe tasya vidyate liṃgamuttamam |
sarvasaṃpatkaraṃ divyaṃ siddhānāṃ kāya dāyakam || 52 ||
[Analyze grammar]

prasādāttasya liṃgasya kāyānprāpsyaṃtyamī surāḥ |
madīyaṃ vacanaṃ śrutvā gatāste tuṣitāḥ priye || 53 ||
[Analyze grammar]

muditā brahmaṇā sārddhaṃ yatra talliṃgamuttamam |
prasādāttasya liṃgasya prāptaṃ kāyamanuttamam || 54 ||
[Analyze grammar]

punaste tādṛśā jātāstuṣitā yādṛśā'bhavan |
ato devaiḥ kṛtaṃ nāma kāyāvarohaṇeśvaraḥ |
samīhitaprado nityaṃ khyāto devo bhaviṣyati || 55 ||
[Analyze grammar]

ye gatvā dakṣiṇāmāśāṃ devaṃ kāyāvarohaṇam |
paśyanti parayā bhaktyā yamasteṣāṃ pitā bhavet || 56 ||
[Analyze grammar]

janmakoṭisahasraistu yatpāpaṃ samupārjitam |
tatsarvaṃ nāśamāyāti darśanādeva nānyathā || 57 ||
[Analyze grammar]

svakarmaṇā gatā ye ca narake pitaro gaṇāḥ |
darśanāttasya liṃgasya teṣāṃ muktirbhaviṣyati || 58 ||
[Analyze grammar]

ye paśyaṃti prasaṃgena devaṃ kāyārohaṇam |
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi || 59 ||
[Analyze grammar]

sparśanāttasya liṃgasya pāpinopi hi ye narāḥ |
te yāsyaṃti paraṃ sthānaṃ sarvapāpavivarjitam || 60 ||
[Analyze grammar]

śāṭhyena pūjito devaḥ kāyāvarohaṇeśvaraḥ |
dadāti rājyaṃ bhogāṃśca svargalokaṃ sanātanam || 61 ||
[Analyze grammar]

dvādaśyāṃ ye prapaśyaṃti snātvā kāyāvarohaṇam |
te bhittvā brahmasadanaṃ yāsyanti paramāṃ gatim || 62 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
kāyāvarohaṇeśasya bilveśvaramatho śṛṇu || 63 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmya umāmaheśvarasaṃvāde kāyāvarohaṇeśvaramāhātmyavarṇa naṃnāma dvayaśītitamo'dhyāyaḥ || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 82

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: