Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
aṣṭasaptatikaṃ viddhi avimukteśvaraṃ priye |
yasya darśanamātreṇa tīrthayātrāphalaṃ labhet || 1 ||
[Analyze grammar]

śākale nagare devi citraseno mahīpatiḥ |
babhūva bhuvi vikhyāto rūpavānmanmathādhikaḥ || 2 ||
[Analyze grammar]

tasya candraprabhā bhāryā prāṇe bhyo'pi garīgasī |
pativratā dharmaśīlā rūpayauvanaśālinī || 3 ||
[Analyze grammar]

aputrasyāpi nṛpateḥ putrī jātā manoramā |
tasyā nāma tadā cakre pitā pārthivasattamaḥ || 4 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannā kanyā lāvaṇyavatyapi |
sāpi jātismarā devī sasmāra ca purātanam || 5 ||
[Analyze grammar]

vairāgyādbrahmacaryaṃ ca cacāra tanumadhyamā |
kadācidyauvanaṃ prāptā sā ca pṛṣṭā nṛpeṇa vai || 6 ||
[Analyze grammar]

utsaṃge ca nije kṛtvā mūrdhni cāghrāya harṣitaḥ |
putri pradānakālaste kasmai deyā varāya ca || 7 ||
[Analyze grammar]

nṛpāya nṛpaputrāya saṃmatāya dvijāya vā |
vṛddhāya bahubhāryāya grāmīṇāya ca putriṇe |
harṣeṇa cāvṛto rājā punaḥ papraccha tāṃ sutām || 8 ||
[Analyze grammar]

pṛṣṭā ca sā yadā devī na covāca nṛpaṃ prati |
adhomukhī ca saṃjātā punaḥ proktā nṛpeṇa tu || 9 ||
[Analyze grammar]

yadi madvacanaṃ putri pratibhāti na sāṃpratam |
varaṇaṃ svecchayā putri kuru tarhi svayaṃvaram || 10 ||
[Analyze grammar]

ityuktā sā nṛpatinā pitrā proktā punaḥpunaḥ |
ruroda sā vai karuṇaṃ śrutvā tāṃ kutsitāṃ gatim || 11 ||
[Analyze grammar]

jahāsa cātihāsena punaḥ śvāsāṃśca muṃcati |
praharṣaṃ ca punaḥ kṣipraṃ prāpya vāṣpaṃ ca muṃcati || 12 ||
[Analyze grammar]

tāmavasthāṃ gatāṃ dṛṣṭvā putrī munmattatāṃ gatām |
kimetaditi bhūpālo grasitā kiṃ graheṇa vai || 13 ||
[Analyze grammar]

bhūtena vā piśācena matsutā lakṣaṇairyutā |
iti cintāparo rājā yadā jāto yaśasvini || 14 ||
[Analyze grammar]

tadā proktastayā putryā mā tāta vimanā bhava |
nāhaṃ grastā graheṇeha na bhūtena na rakṣasā || 15 ||
[Analyze grammar]

na piśācena yakṣeṇa tava kanyā mahīpate |
jātismarāhamutpannā śrūyatāṃ mama janma ca || 16 ||
[Analyze grammar]

prāgjyotiṣe pure vipro harasvāmī babhūva ha |
bhāryāhaṃ durbhagā jātā tasya viprasya pārthiva || 17 ||
[Analyze grammar]

rūpayauvanasaṃpannā tasya nāhaṃ priyā vibho |
sadā vidveṣasaṃyukto mayi niṣṭhurajalpakaḥ || 18 ||
[Analyze grammar]

nānyasya kasyaciddveṣṭā muktvā māṃ pṛthivīpate |
pāṇigrahaṇakāle tu grahaiḥ pāpairvilokitā || 19 ||
[Analyze grammar]

ahamūḍhāṃ kulīnena dvijenātiguṇena ca |
sa cāvalokito vipro grahaiḥ puṇyairnarādhipa || 20 ||
[Analyze grammar]

tena me vallabho rājanna cāhaṃ tasya vallabhā |
sa sadācārasaṃyukto vedādhyayanatatparaḥ || 21 ||
[Analyze grammar]

nānyatra kurute bhāvaṃ brahmacaryavrate sthitaḥ |
tato'haṃ krodhasaṃyuktā vaśīkaraṇalaṃpaṭā |
apṛcchaṃ pramadāstāta yāstyaktāḥ patibhiḥ kila || 22 ||
[Analyze grammar]

tābhiruktā hyahaṃ bhūpa vaśyo bharttā bhaviṣyati |
asmākaṃ pratyayo jātastasmāttvaṃ kartumarhasi || 23 ||
[Analyze grammar]

bheṣajairvividhaiścūrṇairmaṃtrairmohakaraiḥ paraiḥ |
taistaistu kṛtalepo'pi bhavitā dāsavatpatiḥ || 24 ||
[Analyze grammar]

tato'haṃ tvaritā gatvā tāsāṃ vākyena bhūpate |
cūrṇaṃ mantraṃ gṛhītvā ca prāptā bhartṛgṛhaṃ punaḥ || 25 ||
[Analyze grammar]

pradoṣe payasā yuktaścūrṇo bharttari yojitaḥ |
grīvāyāṃ ca mayā mantro nyastaḥ sarvāṃgasaṃdhiṣu || 26 ||
[Analyze grammar]

yadā pītaśca cūrṇastu mantreṇātīva guṃṭhitaḥ |
vaśagastatkṣaṇājjāto maṃtracūrṇaprabhāvataḥ || 27 ||
[Analyze grammar]

dvāradeśe sthitaḥ kraṃdandāso'smi tava śobhane |
trāhi māṃ śaraṇaṃ prāptaṃ tvadvaśohaṃ ca śobhane || 28 ||
[Analyze grammar]

tattasya ruditaṃ jñātvā maṃtramāhātmyato nṛpa |
svasthīkaraṇayogena tadā svasthaḥ kṛtaḥ patiḥ || 29 ||
[Analyze grammar]

tataḥ prabhṛti kāṃto me vaśyo'bhūdbhavane sthitaḥ |
paṃcatvaṃ ca gatā kāle tathā nārakayātanām || 30 ||
[Analyze grammar]

tāmrabhrāṣṭre ca dagdhāhaṃ yugāni daśa paṃca ca |
sūkṣmāṇi tilamātrāṇi kṛtvā khaṃḍānyanekaśaḥ |
cheditā kālasūtreṇa pīḍitā ghrāṇayaṃtrake || 31 ||
[Analyze grammar]

kvāthībhūtā taptatailairghaṭe darvyātha loḍitā |
piṣṭā caiva śilāpṛṣṭhe kuṭṭitā lohamudgaraiḥ || 32 ||
[Analyze grammar]

dalitā daṃtadalane dagdhāhaṃ raurave bhṛśam |
adhomukhī vinikṣiptā tvamedhye pūyaśoṇite || 33 ||
[Analyze grammar]

yānyāpi yuvatī tāta bharturvaśyaṃ samācaret |
vṛthā dharmādurācārā pacyate narake bhṛśam || 34 ||
[Analyze grammar]

bharttā nātho gururbhartā bharttā vai daivataṃ param |
bharttā svamī suhṛdbharttā bhartā ca paramaṃ padam || 35 ||
[Analyze grammar]

tuṣṭe bharttari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ |
vimukhe vimukhāḥ sarve tasmātsevyaḥ sadā patiḥ |
bhasmībhavati sā nārī yayā bharttā na toṣitaḥ || 36 ||
[Analyze grammar]

yasya prasādātprāpyaṃte bhogāśca vividhāḥ sadā |
taṃ vaśyaṃ kurute yā ca sā kathaṃ sukhamāpnuyāt || 37 ||
[Analyze grammar]

tiryagyoniśataṃ yāti kṛmipakṣiśatāni ca |
tasmāttattatsadā kāryaṃ strībhirbhartṛvacaḥ kila || 38 ||
[Analyze grammar]

evaṃ punarmayā bhuktā narakā bhṛśadāruṇāḥ |
tiryagyonisahasraṃ tu karmaṇā kutsitena ca || 39 ||
[Analyze grammar]

kiṃcitpātakaśuddhyarthaṃ caṃḍālasya ca veśmani |
jātāhamatirūpeṇa pīḍitā vividhairvraṇaiḥ || 40 ||
[Analyze grammar]

sārameyairvṛtā dīnā bhakṣyamāṇā punaḥpunaḥ |
duṣṭāhaṃ bhakṣyamāṇāpi mārge ruddhā vṛkairaham |
tairahaṃ tudyamānāpi mahākālavanaṃ gatā || 41 ||
[Analyze grammar]

dṛṣṭo mayā mahādevo daivato mṛgamāṇayā |
samīpe devadevasya pippalādeśvarasya ca || 42 ||
[Analyze grammar]

tasya darśanamātreṇa gatā śakrapuraṃ prati |
vimānena sudīptena kiṃkiṇījālamālinā |
divyāṃbaradharā divyā divyamālāvibhūṣaṇā || 43 ||
[Analyze grammar]

tatrāhaṃ pūjitā devaiḥ stutāhaṃ cāraṇaistathā |
darśanāttasya liṃgasya jātāhaṃ tava veśmani || 44 ||
[Analyze grammar]

vallabhā rūpasaṃpannā śākale nagare śubhe |
smṛtvā tu kutsitāṃ yoniṃ vilāpaśca kṛto mayā || 45 ||
[Analyze grammar]

smṛtvā liṃgasya māhātmyaṃ harṣo jātastu tatkṣaṇāt |
tanme naiva ca vātūlyaṃ gṛhītā na graheṇa ca || 46 ||
[Analyze grammar]

jātā jātismarā tāta brahmacaryavrate sthitā |
ato yāsyāmi taṃ devaṃ darśanārthaṃ punaḥ prabho |
yathā na bhūyo me janma syācca saṃsārasāgare || 47 ||
[Analyze grammar]

iti putrīvacaḥ śrutvā citraseno mahīpatiḥ |
sabhṛtyamaṃtrisahito mahākālavanaṃ gataḥ || 48 ||
[Analyze grammar]

dadarśa tatra talliṃgaṃ pūjayāmāsa bhaktitaḥ |
sāpi dṛṣṭvaiva talliṃgaṃ tasmiṃlliṃge layaṃ gatā || 49 ||
[Analyze grammar]

rājā ca putravāñjāto liṃgadarśanataḥ priye |
babhūva cakravartī sa yathā svāyaṃbhuvo manuḥ || 50 ||
[Analyze grammar]

etasminnaṃtare devi dṛṣṭvā deve layaṃ gatām |
rājaputrīṃ mahādevi kṛtaṃ nāma mudānvitaiḥ || 51 ||
[Analyze grammar]

avimuktasya liṃgasya darśanādeva tatkṣaṇāt |
avimukteśvaro deva iti khyāto bhavatviti || 52 ||
[Analyze grammar]

yo'sau kāśyāṃ prasiddho'sti devo viśveśvaraḥ śivaḥ |
sa caivātra suvikhyāto'vimukteśvarasaṃjñayā || 53 ||
[Analyze grammar]

vārāṇasī yathā puṇyā tathāvaṃtī ca muktidā |
tasyā daśaguṇaṃ puṇyaṃ śrūyate'tra viśeṣataḥ || 54 ||
[Analyze grammar]

tasmādviśveśvaro devaḥ samāyātaḥ kuśasthalīm |
yatrāgatya suvidvāṃso mānavāḥ śaṃsitavratāḥ || 55 ||
[Analyze grammar]

paśyaṃti parayā bhaktyā hyavimukteśvaraṃ śivam |
teṣāṃ muktirna saṃdeho bhaviṣyati suniścalā || 56 ||
[Analyze grammar]

amuktā naiva paśyaṃti muktāḥ paśyaṃti sarvadā |
brahmacaryavrataiḥ samyagiṣṭaiḥ sarvamakhairbhavet || 57 ||
[Analyze grammar]

tatphalaṃ prāpyate samyagavimukteśadarśanāt |
naiḥśreyasī gatiḥ puṇyā darśanādeva jāyate || 58 ||
[Analyze grammar]

yā gatiḥ prāpyate sāṃkhyaiyogairvā yā gatirbhavet |
sā gatiḥ nāpyate samyagavimukteśadarśanāt || 59 ||
[Analyze grammar]

janmamṛtyubhayaṃ hitvā sa yāti paramāṃ gatim |
yaḥ pūjayati bhāvena hyavimukteśvaraṃ śivam || 60 ||
[Analyze grammar]

brahmahāpi ca yo gacchedavimukteśvaraṃ yajet |
tasya liṃgasya māhātmyātsarvvapāpānnivarttate || 61 ||
[Analyze grammar]

śāṭhyenāpi ca yaḥ paśyedavimukte śvaraṃ śivam |
sa muṃcati jarāṃ mṛtyuṃ janma caitadaśāśvatam || 62 ||
[Analyze grammar]

smṛtaḥ saṃpūjito bhaktyā stuto vā vividhaiḥ stavaiḥ |
muktiṃ dadāti deveśo hyavi mukteśvaraḥ śivaḥ || 63 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
avimukteśvareśasya hanumatkeśvaraṃ śṛṇu || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 78

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: