Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
saptaṣaṣṭikasaṃkhyākaṃ kedāreśvarasaṃjñakam |
devaṃ śṛṇu varārohe darśanātpāpanāśanam || 1 ||
[Analyze grammar]

sṛṣṭikāle purā devi devā vyāptā himena hi |
śītārttā vihvalāḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ || 2 ||
[Analyze grammar]

himādriṇārditāḥ sarve vayaṃ deva jagatpate |
trāhi bhītāṃścatuvaktra pitāmaha namo'stu te || 3 ||
[Analyze grammar]

devānāṃ vacanaṃ śrutvā proktaṃ vai brahmaṇā priye |
pīḍitā himaśailena śaṃkaraśvaśureṇa ca || 4 ||
[Analyze grammar]

nāhaṃ yātuṃ samartho'smi satyametanmayoditam |
mahādeva mṛte devā gatiranyā na vidyate || 5 ||
[Analyze grammar]

sa eva śaraṇaṃ devaḥ sarveṣāṃ no bhaviṣyati |
tasyājñayā mayā sarve parvatā racitāḥ purā || 6 ||
[Analyze grammar]

kṛtā buddhirvicitrā ca himādriśca mayā kṛtaḥ |
asevyaḥ sarvajaṃtūnāmadhṛṣyo durgamo giriḥ || 7 ||
[Analyze grammar]

himācalasya tasyaiva śāstā devo maheśvaraḥ |
tasmādyāsyāmahe devā kailāsaṃ parvatottamam || 8 ||
[Analyze grammar]

yatra tiṣṭhati viśvātmā devadevo maheśvaraḥ |
evamuktvā gato brahmā devaiḥ sārddhaṃ mamāṃtikam |
dṛṣṭohaṃ pūjitastaistu stuto'haṃ vividhaiḥ stavaiḥ || 9 ||
[Analyze grammar]

mayā saṃmānitā devāścatuvaktraḥ prapūjitaḥ |
pūjayitvā mayā pṛṣṭo brahmā gamanakāraṇam || 10 ||
[Analyze grammar]

kiṃ kāryaṃ tridaśaiḥ sārddhamāgato'si pitāmaha |
kathitaṃ brahmaṇā sarvaṃ śrutaṃ sarvaṃ mayā priye || 11 ||
[Analyze grammar]

himācalaṃ samāhūya maryādā ca kṛtā mayā |
śailānāṃ rājarājatve himādriśca pratiṣṭhitaḥ || 12 ||
[Analyze grammar]

devānāṃ viṣayāścaiva gaṃdharvāṇāṃ tathaiva ca |
yakṣāṇāmatha nāgānāṃ kiṃnarāṇāṃ tathaiva ca || 13 ||
[Analyze grammar]

vidyādharāṇāṃ krīḍārthaṃ pṛthakpṛthaṅniveśitāḥ |
rūpato bhāti śaileṃdraḥ śuddhasphaṭikasaṃnibhaḥ || 14 ||
[Analyze grammar]

jāhnavīnirjharoṣṇīṣaḥ śarvāṇījanakastathā || 15 ||
[Analyze grammar]

sarvadevamayo divyaḥ sarvatīrthamayaḥ kṛtaḥ |
sarvāśramanivāsaśca sarvāmaraniṣevitaḥ || 16 ||
[Analyze grammar]

evaṃ saṃsthāpya śaileṃdraṃ liṃgamūrttirahaṃ sthitaḥ |
vikhyātastriṣu lokeṣu kedāreśvaranāmataḥ || 17 ||
[Analyze grammar]

udakaṃ nirmitaṃ tatra maṃtrapūrṇaṃ mayā priye |
māhātmyaṃ vividhaṃ proktaṃ liṃgasya ca jalasya ca || 18 ||
[Analyze grammar]

yotrāgatya naro bhaktyā samyaṅmāṃ pūjayiṣyati |
jalaṃ yo'traiva gṛhṇāti vidhānena varānane |
tasyodare bhaviṣyāmi liṃgarūpī na saṃśayaḥ || 19 ||
[Analyze grammar]

ityukte vacane devi sadevāsurapannagāḥ |
yakṣarakṣaḥpiśācāśca bhūtavaitālakiṃnarāḥ || 20 ||
[Analyze grammar]

vidyādharagaṇāścaiva mama darśanalālasāḥ |
samāyātā varārohe pītvā tatra jalaṃ śubham || 21 ||
[Analyze grammar]

dṛṣṭo'haṃ vidhinā taistu liṃgamūrttigataḥ priye |
mama tulyāśca te jātāstasminnadrivare sthitāḥ |
janalokagataiḥ siddhaiḥ pūjyamānā varānane || 22 ||
[Analyze grammar]

atha kālena bahunā śrutvā māhātmyamuttamam |
kedāreśvaradevasya jalasya ca viśeṣataḥ || 23 ||
[Analyze grammar]

manuṣyāḥ samupāyātāste rajobahulā yataḥ |
tamaḥprāyā viśālākṣi tadāhaṃ māhiṣaṃ vapuḥ || 24 ||
[Analyze grammar]

kṛtavāṃstadbhayārthāya na ca te bhītimāgatāḥ |
iha devotra devo'tra babhramuste didṛkṣavaḥ || 25 ||
[Analyze grammar]

na tairdṛṣṭo mahādevi yato'haṃ mahiṣākṛtiḥ |
sthito'smyalakṣyarūpeṇa tataste dīnamānasāḥ |
udvignā niśvasantaśca vairāgyaṃ paramaṃ gatāḥ || 26 ||
[Analyze grammar]

nātra devo na tīrthāni na gaṃgā puṇyadāyinī |
na dharmo na paro lokaḥ sarvame tadviḍambanam || 27 ||
[Analyze grammar]

evaṃ kila purāṇeṣu śrūyate sarvadā śrutau |
himālaye ca kedāraṃ liṃgaṃ mokṣapradāyakam || 28 ||
[Analyze grammar]

evaṃ tu vadatāṃ teṣāṃ mānuṣāṇāṃ yaśasvini |
ākāśādutthitā vāṇī mayā proktānukaṃpayā || 29 ||
[Analyze grammar]

amārgaṃ mā vadatvatra na niṃdyāḥ śrutayo'vyayāḥ |
purāṇaṃ nānyathā proktaṃ brahmaṇā lokakartṛṇā || 30 ||
[Analyze grammar]

ye niṃdaṃti purāṇāni dharmaśāstrāṇi nāstikāḥ |
te yāṃti narakaṃ ghoraṃ yāvadābhūtasaṃplavam || 31 ||
[Analyze grammar]

sadā devotra kedāraḥ svargamokṣapradāyakaḥ |
vidyate tridaśaiḥ pūjyaḥ satataṃ naiva dṛśyate || 32 ||
[Analyze grammar]

karoti pūjāṃ himavānmāsānaṣṭau ca śāśvatān |
himādristena puṇyena nagendrastu kṛto nagaiḥ |
sevyaśca ramaṇīyaśca sarvatīrthanamaskṛtaḥ || 33 ||
[Analyze grammar]

sarvaratnanidhānaśca devānāṃ vallabhastathā |
grīṣme caiva vasante ca devadevo'tra dṛśyate || 34 ||
[Analyze grammar]

niyatenaiva kālena mānuṣāṇāṃ ca sarvadā |
yadi buddhiḥ parā jātā sarvadā mama darśane || 35 ||
[Analyze grammar]

ākhyāsye tadupāyaṃ ca śrūyatāṃ sāvadhānataḥ |
mā vikalpo'tra karttavyaḥ sarvānkāmānavāpsyatha || 36 ||
[Analyze grammar]

kṣetrāṇāmuttamaṃ kṣetraṃ bhuktimuktipradāyakam |
pralaye'pyakṣayaṃ proktaṃ mahākālavanaṃ narāḥ || 37 ||
[Analyze grammar]

tatrāhaṃ saṃbhaviṣyāmi lokānāmanukaṃpayā |
liṃgarūpeṇa śiprāyāstaṭe puṇye suśobhane || 38 ||
[Analyze grammar]

someśvarasya devasya paścime sthānamuttamam |
prasiddhamupayāsyāmi kedāreśvaranāmataḥ || 39 ||
[Analyze grammar]

sarvadā darśanaṃ tatra mayā sārddhaṃ bhaviṣyati |
sarveṣāṃ ca pradāsyāmi sarvā nkāmānna saṃśayaḥ || 40 ||
[Analyze grammar]

iha yāvatphalaṃ tasmāddāsyāmi hyadhikaṃ tataḥ |
iti te mānavāḥ sarve śrutvā vāṇīṃ manoramām |
ākāśādutthitāṃ divyāṃ manaḥprahrādakārikām || 41 ||
[Analyze grammar]

gatā vanaṃ mahākālaṃ saṃsmaranto maheśvaram |
vikalpena vicitreṇa satyameveti nānyathā || 42 ||
[Analyze grammar]

snātvā śiprājale puṇye yāvatpaśyanti bhāskaram |
tāvadṛṣṭipathotpannaṃ liṃgaṃ pāpapraṇāśanam || 43 ||
[Analyze grammar]

atha te harṣitāḥ procuḥ kedāro'yaṃ na saṃśayaḥ |
dṛṣṭo'smākaṃ na sandeho gaṃgā śiprājale sthitā || 44 ||
[Analyze grammar]

tataste pūjayāmāsuḥ puṣpairnānāvidhaistathā |
pūjito'haṃ viśālākṣi teṣāṃ tuṣṭo varānane || 45 ||
[Analyze grammar]

durlabho'tivaro dattaḥ kailāse sthānamuttamam |
akṣayaṃ ca padaṃ dattaṃ punarāvṛttivarjitam || 46 ||
[Analyze grammar]

ato'haṃ tridaśaiḥ proktaḥ kedāreśvaranā mataḥ |
prārthitaḥ parayā bhaktyā lokānāmanukaṃpayā || 47 ||
[Analyze grammar]

ihāgatya narā ye ca tvāṃ paśyaṃti subhaktitaḥ |
teṣāṃ phalaṃ tvayā deva dātavyamadhikaṃ yataḥ || 48 ||
[Analyze grammar]

himādrau himanāthasya yātrāyāḥ pratyahaṃ phalam |
labhante ca narā nityaṃ nātra kāryā vicāraṇā || 49 ||
[Analyze grammar]

brahmahā vā surāpo vā ste yī vā gurutalpagaḥ |
tatsaṃparkī naro yastu tvāṃ dṛṣṭvā kilviṣākaraḥ || 50 ||
[Analyze grammar]

so'pi yāti paraṃ sthānaṃ punarāvṛttivarjitam |
cāṃdrāyaṇānāṃ vidhi vacchatānāṃ caiva yatphalam |
tatphalaṃ samavāpnoti kedāreśvaradarśanāt || 51 ||
[Analyze grammar]

te narāḥ paśavo loke teṣāṃ janma nirarthakam |
yairna dṛṣṭo mahākāle kedāreśvarasaṃjñakaḥ || 52 ||
[Analyze grammar]

kaumāre yauvane bālye vārddhake yadupārjitam |
tatpāpaṃ saṃkṣayaṃ yāti kedāreśvaradarśanāt || 53 ||
[Analyze grammar]

himālayakṛtā yātrā tasyāḥ proktaṃ ca yatphalam |
tatphalaṃ samavāpnoti kedāreśvaradarśanāt || 54 ||
[Analyze grammar]

ityukto'haṃ tadā devi devaiḥ praṇatipūrvakam |
tatheti ca mayā proktaṃ te'pi devā divaṃ gatāḥ || 55 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
kedāreśvaradevasya piśācākhyamataḥ śṛṇu || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye kedāreśvaramāhātmyavarṇanaṃnāma saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 67

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: