Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ṣaṭṣaṣṭitamakaṃ viddhi devaṃ jalpeśvaraṃ priye |
yasya darśanamātreṇa mahāpāpaṃ śamaṃ vrajet || 1 ||
[Analyze grammar]

jalponāma mahādevi rājābhūdbhuvi viśrutaḥ |
sadā jalparato nityaṃ jalpa vādapravartakaḥ || 2 ||
[Analyze grammar]

vikalpabahulo nityaṃ saṃsāragaticiṃtakaḥ |
subāhupramukhāḥ paṃca putrā jātā mahābalāḥ || 3 ||
[Analyze grammar]

tasya rājño varārohe mūrtāḥ paṃcāgnayo yathā |
subāhuḥ śatrumarddī ca jayo vijaya eva ca |
vikrāṃtaḥ paṃcamaḥ putraḥ sarve śastrāstrapāragāḥ || 4 ||
[Analyze grammar]

pitrā jalpena te rājñā pṛthagrājye pratiṣṭhitāḥ |
pṛthakputrā hi te sarve pṛthagdeśādhipāḥ kṛtāḥ || 5 ||
[Analyze grammar]

prācyāṃ subāhurnṛpatiryāmyāṃ vai śatrumardanaḥ |
paścimāyāṃ jayo rājā uttare vijayo nṛpaḥ || 6 ||
[Analyze grammar]

madhye vikrāṃtasaṃjñastu svapade viniyojitaḥ |
vyavasthāmīdṛśīṃ kṛtvā svayameva vanaṃ yayau || 7 ||
[Analyze grammar]

babhūvurmaṃtriṇasteṣāṃ hitā vaṃśakramāgatāḥ |
bubhujuḥ svasvarājyāni maṃtribhiḥ sahitāstadā || 8 ||
[Analyze grammar]

vikrāṃtasya ca yo maṃtrī vikalpaikaparāyaṇaḥ |
tenoktaṃ vijane deśe vikrāṃtasya mahībhṛtaḥ || 9 ||
[Analyze grammar]

yasyaiṣā pṛthivī kṛtsnā sa samarthaḥ prakīrtitaḥ |
udyamena padaṃ labdhaṃ vāsavena mahātmanā || 10 ||
[Analyze grammar]

tridaśaiścāmṛtaṃ labdhamudyamena mahīpate || 11 ||
[Analyze grammar]

hīnodyamā mānavā ye kṣattriyāśca viśeṣataḥ |
te hāsyāspadatāṃ yāṃti hīnavīryā dinedine || 12 ||
[Analyze grammar]

snehaṃ ca kurute bhrātā rājyalubdho'rthakāraṇāt |
arthavīryeṇa tenaiva saṃtoṣaṃ kurute nṛpaḥ |
kriyate na kimarthaṃ tu bhūpa maṃtraparigrahaḥ |
bhujyate sakalaṃ rājyaṃ mayā te maṃtriṇā balāt || 14 ||
[Analyze grammar]

paro'pi hitavānbandhurbandhurapyahitaḥ paraḥ |
ahito dehajo vyādhirhitamāraṇyamauṣadham || 15 ||
[Analyze grammar]

bhūmimete nirgilaṃti sarpā bilaśayāniva |
rājānamaviroddhāraṃ brāhmaṇaṃ cāpravāsinam || 16 ||
[Analyze grammar]

māyayā mohitaṃ sarvaṃ ko vā kasya ca bāṃdhavaḥ |
udyamaḥ kriyatāṃ tasmādbhrātṝṇāṃ nigrahe drutam || 17 ||
[Analyze grammar]

bhrātṛbhirbhrātaraḥ sarve nihatā rājyakāraṇāt |
dharmaṃ ca śāśvataṃ jñātvā nihatāścāsurāḥ suraiḥ || 18 ||
[Analyze grammar]

iti maṃtrivacaḥ śrutvā sa rājā vismayānvitaḥ |
hasitvā pratyuvācedaṃ mamāyaṃ śatrurāgataḥ || 19 ||
[Analyze grammar]

vikrānta uvāca |
vayaṃ ca bhrātaraḥ paṃca pṛthivīṃ kāmayāmahe |
atuṣṭāḥ pṛthagaiśvaryaṃ kathaṃ kṛtsnā bhaviṣyati || 20 ||
[Analyze grammar]

jyeṣṭho bhrātā subāhuśca dvitīyaḥ śatrumardanaḥ |
jayaśca vijayaścaiva teṣāṃ laghurahaṃ yataḥ || 21 ||
[Analyze grammar]

maṃtryuvāca || |
rājye sthitaṃ pūjayaṃti jyeṣṭhaṃ pūjārhaṇairvaraiḥ |
kaniṣṭhajyeṣṭhatā keyaṃ rājyaṃ prārthayatāṃ nṛṇām || 22 ||
[Analyze grammar]

tatheti ca pratijñāte vikrāṃtena mahībhṛtā |
sa maṃtrī kārayāmāsa abhicāravidhiṃ tadā || 23 ||
[Analyze grammar]

atharvaṇena maṃtreṇa purodhāḥ pracakāra ha |
jñātaṃ purohitaisteṣāṃ te'pi cakruḥ samāhitāḥ || 24 ||
[Analyze grammar]

atha kṛtyā samutpannā paścātkṛtyācatuṣṭayam |
sapurohitabhṛtyāṃstānagrasaṃstu samaṃ tadā || 25 ||
[Analyze grammar]

tataḥ samastalokasya vismayaścābhavanmahān |
yadaika kālaṃ neśuste pṛthakpuranivāsinaḥ || 26 ||
[Analyze grammar]

tataḥ śrutvā ca nidhanaṃ putrāṇāṃ jalpako nṛpaḥ |
vane vaśiṣṭhaṃ papraccha kimetadbhagavanprabho || 27 ||
[Analyze grammar]

tenāpi kathitaṃ sarvaṃ vaśiṣṭhena mahātmanā |
divyajñānena vṛttāṃtaṃ vikalpaṃ cākaronnṛpaḥ || 28 ||
[Analyze grammar]

rājovāca |
nimitto'haṃ vināśasya dhigdhi gjanma madīyakam |
sārddhaṃ tvamātyaputraiśca mṛtaṃ brāhmaṇapaṃcakam || 29 ||
[Analyze grammar]

matto'nyaḥ kaḥ pāparato bhaviṣyati mahānbhuvi |
yadi janma madīyaṃ syā nna ca jātu mahītale || 30 ||
[Analyze grammar]

tataste na vinaśyeyurmama putrapurohitāḥ |
dhigrājyaṃ dhikca me janma bhūbhujāṃ ca mahākule || 31 ||
[Analyze grammar]

kāraṇatvaṃ gato yo'haṃ vināśasya dvijanmanām |
kurvantaḥ svāminaste'rthaṃ putrāṇāṃ mama yājakāḥ |
nāśaṃ yayurna duṣṭāste duṣṭo'haṃ nāśakāraṇe || 32 ||
[Analyze grammar]

itthamudvignahṛdayaḥ sa jalpaḥ pṛthivīpatiḥ |
papraccha ca punaḥ prahvo vaśiṣṭhaṃ jñānināṃ varam || 33 ||
[Analyze grammar]

rājovāca |
bhagavanbrūhi me tīrthamaviyogakaraṃ sadā |
sadyaḥ pāpaharaṃ vipra liṃgaṃ vā kathaya prabho || 34 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā jalpasya pṛthivīpateḥ |
vaśiṣṭhaḥ kathayāmāsa divyajñānena pārvati || 35 ||
[Analyze grammar]

gaccha jalpa mamādeśānmahākālavanottamam |
kṛtvā niḥ kṣatriyāṃ pṛthvīṃ yatra rāmastapasyati |
tatra liṃgamanādyaṃ ca kukkuṭeśvarapaścime || 36 ||
[Analyze grammar]

tadārādhaya rājeṃdra jāmadagnyāśrame sthitaḥ |
vaśiṣṭhasya vacaḥ śrutvā jalpo'sau pṛthivīpatiḥ || 37 ||
[Analyze grammar]

devadāruvanaṃ tyaktvā mahākālavanaṃ gataḥ |
dadarśa tatra talliṃgamanādyaṃ devasaṃstutam |
pūjayāmāsa vidhivatparameṇa samādhinā || 38 ||
[Analyze grammar]

tatra vāṇī samutpannā liṃgamadhyādvarānane |
na tvaṃ pāpasamācāro na tvaṃ maraṇakāraṇam |
putrāṇāṃ nṛpaviprāṇāmadṛṣṭaṃ tatra kāraṇam || 39 ||
[Analyze grammar]

vipākena svakīyena gatā vaivasvataṃ puram |
mā śokaṃ kuru rājeṃdra gahanā karmaṇo gatiḥ || 40 ||
[Analyze grammar]

anena śuddhabhāvena tuṣṭo'haṃ nṛpasattama |
yadabhīṣṭaṃ varaṃ brūhi tatte dāsyāmi nānyathā || 41 ||
[Analyze grammar]

rājovāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
saṃsārasāgare ghore mā bhavenmama janma ca || 42 ||
[Analyze grammar]

akṣayāṃ dehi me kīrttiṃ nāmnā me viśruto bhuvi |
ayaṃ jalpeśvaro devo jalpenārādhito vibhuḥ || 43 ||
[Analyze grammar]

vadaṃtu tridaśāḥ sarve eṣa me durlabho varaḥ |
ye tvāṃ paśyaṃti manujā mannāmnā khyātimāgatam |
teṣāṃ viyogo mā bhūyātputrato dhanato'pi vā || 44 ||
[Analyze grammar]

na saṃsārabhayaṃ teṣāṃ dasyuto naiva rājataḥ |
na bhūtagraharogebhyo bhayamastu kadācana || 45 ||
[Analyze grammar]

śivamastu sadā teṣāṃ yeṣāṃ tvaṃ darśanaṃ gataḥ |
te dhanyā mānuṣe loke ye tvāṃ śaraṇamāgatāḥ || 46 ||
[Analyze grammar]

sarvatīrthābhiṣekaistu yatpuṇyaṃ prāpyate naraiḥ |
tatsarvamadhikaṃ deva labhyate tava darśanāta || 47 ||
[Analyze grammar]

tāvatpataṃti saṃsāre ghore duḥkhaśatākule |
yāvanna dṛśyate devaḥ saṃsārārṇavatārakaḥ || 48 ||
[Analyze grammar]

yadā pāpakṣayaḥ puṃsāṃ tadā te darśanaṃ bhavet |
mahatā sukṛtenaiva nālpena tapasā prabho || 49 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktvā tena liṃgena pārvati |
paśyatāṃ sarvadevānāṃ svatanau saṃniveśitaḥ || 50 ||
[Analyze grammar]

tasmiṃlliṃge layaṃ prāpte nṛpe jalpe varānane |
devo jalpeśvaraḥ khyāto devairukto mahītale |
bhuktido muktidaścaiva sadābhīṣṭakaraḥ smṛtaḥ || 51 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
jalpeśvarasya devasya śṛṇu kedārasaṃjñakam || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmye jalpeśvaramāhātmyavarṇanaṃnāma ṣadaṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 66

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: