Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ekādhikaṃ vijānīhi paṃcāśattamamīśvaram |
devaṃ śūleśvaraṃ devi sarva vyādhivināśanam || 1 ||
[Analyze grammar]

ādye kalpe pravṛtte ca rājyahetorvarānane |
devānāṃ dānavānāṃ ca yuddhamāsītsudāruṇam |
daityānāmīśvare jaṃbhe devānāṃ ca śacīpatau || 2 ||
[Analyze grammar]

tato devāḥ parābhūtā daityā vijayino'bhavan |
aṃdhako maṃdaraṃ prāpto dūtaṃ me prāhiṇottadā || 3 ||
[Analyze grammar]

sa dūto māmuvācoccaiḥ sagarvo duṣṭamānasaḥ |
andhakenāhamādiṣṭaḥ śṛṇu śaṃkara madvacaḥ || 4 ||
[Analyze grammar]

gaurīṃ me dehi patnyarthaṃ maṃdarastyajyatāmayam |
evaṃ kṛte kṛtārthastvamanyathā nāsti te gatiḥ || 5 ||
[Analyze grammar]

ukto'haṃ tena dūtena tvayā saha mahāgirau |
smitānanaḥ kṣaṇaṃ bhūtvā mayā proktamidaṃ vacaḥ || 6 ||
[Analyze grammar]

gaccha dūta mamādeśādaṃdhakaṃ brūhi satvaram |
ihābhyetyāhavaṃ kṛtvā jitvemāṃ sundarīṃ naya || 7 ||
[Analyze grammar]

ityuktaḥ prayayau dūtastenākhyātaṃ vaco mama |
andhako'pi tadā daityaḥ samarārthī tu mandaram |
samāyātaḥ sahāmātyo balena caturaṃgiṇā || 8 ||
[Analyze grammar]

mayā saha tatastasya ghoraṃ yuddhamabhūcciram |
andhakasya ratho ghoraśchinno bhinnaḥ samaṃ tataḥ || 9 ||
[Analyze grammar]

tataḥ kuddhoṃ'dhako devi rathāttasmādavaplutaḥ |
madrathaṃ balavāngṛhya mayā saha balotkaṭaḥ |
yuyudhe sa mahādaityaḥ śūlena tāḍito mayā || 10 ||
[Analyze grammar]

mayā dhṛtontarikṣe sa śūlaproto mahāsuraḥ |
śūlaproto'tha vai duṣṭastāvatsa bhrāmito mayā || 11 ||
[Analyze grammar]

susrāva tasya gātrebhyaḥ śoṇitogha stato mahān |
bindaubindau tu raktasya tattulyā dānavāstathā || 12 ||
[Analyze grammar]

saṃbhūtāḥ koṭiśo devi tairahaṃ punarardditaḥ |
kiṃ karttavyamiti dhyāyansthi to'haṃ tatra bhāmini || 13 ||
[Analyze grammar]

mayā cotpāditā durgā raktadaṃtā subhīṣaṇā |
andhakasya tadā pītaṃ raktaṃ vahuvidhaṃ tayā || 14 ||
[Analyze grammar]

tasminpīte tato rakte nottasthurdevi cāpare |
pūrvotthitāstayaivāśu nihatā dānavādhipāḥ |
tena śūlavareṇaiva tatkṣaṇānnidhanaṃ gatāḥ || 15 ||
[Analyze grammar]

sa māmuvāca hṛṣṭātmā kṛtāṃ jalipuṭoṃ'dhakaḥ |
tvayi bhaktiḥ sadā mestu durlabhaṃ tava darśanam || 16 ||
[Analyze grammar]

svāminā nihataścāhaṃ ko'nyo dhanyataro hi mat |
tvacchūlena vinirbhinno hyantarikṣe tato'pyaham || 17 ||
[Analyze grammar]

saṃkalpākṣepavikṣepaṃ kalpakāryapravarttakam |
sahasravaktraśirasaṃ tvāmahaṃ śaraṇaṃ vraje || 18 ||
[Analyze grammar]

girīṃdratanayānāthaṃ girīṃdraśikharālayam |
mahālayakṛtāvāsaṃ tvāmahaṃ śaraṇaṃ vraje || 19 ||
[Analyze grammar]

evaṃ stuto'haṃ daityena śūlaprotena sundari |
tato me karuṇā jātā kṛtoṃdhako gaṇastadā || 20 ||
[Analyze grammar]

sa ca śūlavaro devi mayā prokto mudā tadā |
ehi śūla hato daityastvayā duṣṭoṃdhako mṛdhe || 21 ||
[Analyze grammar]

parituṣṭaḥ prayacchāmi paramaṃ sthānamuttamam |
na devairna ca gandharvairnāpi tatparamarṣibhiḥ || 22 ||
[Analyze grammar]

saṃprāpyaṃ māmanārādhya tathā vidhvastakalmaṣaiḥ |
māmuvāca tataḥ śūlaḥ praṇamyānatakandharaḥ || 23 ||
[Analyze grammar]

yadi prasanno bhagavankaruṇā mayi te yadi |
kathayasva paraṃ sthānaṃ mano me yatra śuddhyati |
duṣṭasaṃparkasaṃjātamanyatpātakamātmanaḥ || 24 ||
[Analyze grammar]

tato mayā samādiṣṭaḥ karuṇāśliṣṭacetasā |
mahākālavanaṃ ramyamatipuṇyaphalapradam || 25 ||
[Analyze grammar]

tatrāsmatprāptidaṃ liṃgaṃ lokānugrahakārakam |
pṛdhukeśvarapūrveṇa tadārādhaya yatnataḥ || 26 ||
[Analyze grammar]

madīyaṃ vacanaṃ śrutvā sa jagāma tvarānvitaḥ |
dadarśa tatra talliṃgamanekaphaladāyakam || 27 ||
[Analyze grammar]

liṃgena ca punardṛṣṭaḥ śūlaḥ śaṃkaravallabhaḥ |
saṃbhūto'nekavaktrastu harṣādvismitamānasaḥ || 28 ||
[Analyze grammar]

snehātsaṃśleṣito'tyarthaṃ pṛṣṭastu kuśalaṃ punaḥ |
kathitaṃ tena śūlena duṣṭāṃdhaka vadhaṃ tadā || 29 ||
[Analyze grammar]

prabhuṇā prerito'tyarthaṃ śuddhyarthaṃ bhavatoṃtike |
tvaddarśanena pūto'haṃ yāsyāmi śivasaṃnidhau |
adyaprabhṛti bhūloke mannāmnā khyā timeṣyasi || 30 ||
[Analyze grammar]

tato bhaviṣyatyadhikaṃ darśanātte vṛṇomyaham |
kiṃ tīrthairvividhaiḥ snātaiḥ kiṃ dānairvividhaiḥ kṛtaiḥ || 31 ||
[Analyze grammar]

te prāpsyaṃti phalaṃ sarvaṃṃ ye tvāṃ drakṣyaṃti bhaktitaḥ || 32 ||
[Analyze grammar]

yaḥ kariṣyati te pūjāṃ bhaktiyukto'pi mānavaḥ |
aṣṭamyāṃ vā caturdaśyāṃ dine bhaumasya bhaktitaḥ || 33 ||
[Analyze grammar]

vimānavaramāsthāya kāmagaṃ ratnabhūṣitam |
uditādityasaṃkāśaṃ sa mudā vicariṣyati || 34 ||
[Analyze grammar]

tvannāma ye grahīṣyaṃti sarvadā bhayapīḍitāḥ |
vyādhibhiḥ pīḍitā nityaṃ duḥkhairvā kleśitā bhṛśam |
na bhaviṣyati bhīsteṣāṃ ghorasaṃsārasāgare || 35 ||
[Analyze grammar]

ye tvāṃ drakṣyaṃti puruṣā bhāvahīnāḥ prasaṃgataḥ |
na patiṣyaṃti saṃsāre narake cātidāruṇe || 36 ||
[Analyze grammar]

ityuktaṃ tena śūlena liṃgamāśliṣya yatnataḥ || 37 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
śūleśvarasya devasya athoṃkāreśvaraṃ śṛṇu || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye śūleśvaramāhātmyavarṇanaṃnāmaikapañcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 51

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: