Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīrudra uvāca |
aṣṭādhikaṃ vijānīhi catvāriṃśattamaṃ priye |
yasya darśanamātreṇa na bhavasya bhayaṃ bhavet || 1 ||
[Analyze grammar]

kalpāvasāne prathame pādme padmanibhekṣaṇe |
naṣṭacaṃdrārkanakṣatre naṣṭabhūmitriviṣṭape |
brahmā vai ciṃtayāmāsa kathaṃ sṛṣṭirbhavediti || 2 ||
[Analyze grammar]

ityākulitarūpasya tasya netradvayāttadā |
papātāśrukaṇaḥ sthūlo netrādvāmānmahātmanaḥ || 3 ||
[Analyze grammar]

tasmādaśrukaṇājjāto hāravonāma dānavaḥ |
tīkṣṇadaṃṣṭro mahākāyo bhinnāṃjanacayaprabhaḥ || 4 ||
[Analyze grammar]

dakṣiṇānnayanājjātaḥ kālakelītiviśrutaḥ |
kṛṣṇadeho'tidīrghaśca mahādaṃṣṭrordhvaromakaḥ || 5 ||
[Analyze grammar]

karālavadano duṣṭo yamarūpo durāsadaḥ |
kṛṣṇāṃjanacayākāraḥ pāśapāṇirvibhīṣaṇaḥ || 6 ||
[Analyze grammar]

tau tu daityau samāgatya kṛtasaṃketakau tadā |
brahmāṇaṃ haṃtumicchaṃtau pramattāvabhidhāvitau || 7 ||
[Analyze grammar]

tato brahmā bhayāviṣṭaḥ kāṃdiśīkaścacāra ha |
tato jale'tigaṃbhīre so'paśyadamitadyutim || 8 ||
[Analyze grammar]

puruṣaṃ pītavasanaṃ śaṃkhacakragadādharam |
tamālokya tato brahmā saṃtrāsaṃ paramaṃ gataḥ |
uvāca ko bhavāñchete niḥśeṣesmiṃścarācare || 9 ||
[Analyze grammar]

tamuvāca tato viṣṇurahamevaṃ jagatpitā |
lokakṛllokasaṃharttā lokasthitividhāyakaḥ || 10 ||
[Analyze grammar]

ityuktaḥ padmajastena kṛṣṇenākliṣṭakarmaṇā |
pratyuvāca tadā brahmā sraṣṭāhaṃ bhuvanatraye || 11 ||
[Analyze grammar]

mayā sṛṣṭaṃ jagatsarvaṃ sadevāsuramānuṣam |
atrāṃtare ca tau daityāvāyātau baladarpitau || 12 ||
[Analyze grammar]

bhoktukāmau kṣudhāviṣṭau dṛṣṭvā brahmābravīdidam |
kṛṣṇaṃ kamalapatrākṣaṃ kaṃpitādharapallavaḥ || 13 ||
[Analyze grammar]

yadi tvaṃ kāraṇaṃ kiṃcidasya lokasya kathyase |
tadā tāvasurau bhīmau haṃtumarhasi sāṃpratam || 14 ||
[Analyze grammar]

tacchrutvā tu tadā viṣṇurjñātvā duḥkhaṃ parasparam |
kṣaṇaṃ viśramyatāṃ tāvatpaścāddvaṃdvaṃ bhaviṣyati || 15 ||
[Analyze grammar]

ityuktvā kṛtasaṃketau tau daityau balagarvitau |
brahmanārāyaṇau haṃtuṃ dhāvitau tu tvarānvitau || 16 ||
[Analyze grammar]

brahmaviṣṇū tadā dṛṣṭvā dānavau durjayau raṇe |
saṃtrāsaṃ jagmatustatra svedakaṃpapariplutau || 17 ||
[Analyze grammar]

anyonyamūcatustau hi deśakālocitaṃ vacaḥ |
kartavyaṃ kiṃ nu vā kāryaṃ mama vā tava vā bhavet || 18 ||
[Analyze grammar]

upasthitaṃ bhayaṃ ghoraṃ tatra kiṃ kāryamasti nau |
āsannaṃ maraṇaṃ dṛṣṭvā brahmā provāca keśavam || 19 ||
[Analyze grammar]

gamyatāṃ kṛṣṇa śīghraṃ vai mahākālavanottamam |
pralaye'pyakṣayaṃ proktaṃ tatra rakṣā bhaviṣyati |
ahaṃ tatra gamiṣyāmi vraja tvaṃ tatra keśava || 20 ||
[Analyze grammar]

ityukto brahmaṇā kṛṣṇo jagāma saha tena vai |
mahākālavanaṃ prāptau na ca dṛṣṭo maheśvaraḥ |
tatrāpi daśasāhasrakālaḥ paryaṭatostayoḥ || 21 ||
[Analyze grammar]

tato jvālāmayaṃ divyaṃ nūpureśvaradakṣiṇe |
dṛṣṭvā talliṃgamāhātmyaṃ brahmaviṣṇū tataḥ svayam |
prārthayāṃcakraturdevamabhayaṃ dehi nau prabho || 22 ||
[Analyze grammar]

śaraṇaṃ bhava deveśa dānavābhyāṃ prapīḍitau |
abhayaṃ ca tato dattaṃ tena liṃgena pārvati || 23 ||
[Analyze grammar]

śuśrāva garjitaṃ tābhyāṃ dānavābhyāṃ pitāmahaḥ |
pratyuvāca bhayatrasto liṃgaṃ kaṃpitakaṃ dharaḥ || 24 ||
[Analyze grammar]

sa eṣa mṛtyurasmākameti śīghraṃ bhayāvahaḥ |
dīyatāmabhayaṃ deva kṛṣṇenoktaṃ tadā priye || 25 ||
[Analyze grammar]

bhayārttavacanaṃ śrutvā brahmaṇaḥ keśavasya ca |
tau daivau tena liṃgena jaṭhare saṃniveśitau || 26 ||
[Analyze grammar]

dṛṣṭaṃ tābhyāṃ jagatsarvaṃ sārkacaṃdramahīdharam |
sasiddhagaṃdharvakulaṃ śailatālalatākulam || 27 ||
[Analyze grammar]

samudrapīṭhasaṃyuktaṃ nānāvarṇāśramojjvalam |
sapātālatalaṃ devi sabhujaṃgamahīruham || 28 ||
[Analyze grammar]

sasaptalokavinyāsaṃ sadevāsurarākṣasam |
punastau niḥsṛtau tasmājjaṭharādvismayānvitau || 29 ||
[Analyze grammar]

dṛṣṭvau bhasmīkṛtau daityau tena liṃgena pārvati |
tuṣṭuvāte paraṃ liṃgaṃ bhaktyā paramayā yutau || 30 ||
[Analyze grammar]

liṃgenoktaṃ prasannena bhavadbhyāṃ kiṃ dadāmyaham |
mamāmoghamidaṃ devau darśanaṃ cātidurlabham || 31 ||
[Analyze grammar]

tato brahmā ca viṣṇuśca varayāmāsaturvaram |
yadi deyo varo' smākaṃ nṛṇāmabhayado bhava || 32 ||
[Analyze grammar]

ye ca tvāṃ pūjayiṣyaṃti yakṣyaṃti ca samāhitāḥ |
saṃsmariṣyaṃti satataṃ teṣāmabhayado bhave || 33 ||
[Analyze grammar]

abhayeśvarasaṃjñastu khyāto bhuvi bhaviṣyasi |
te kṛtārthā bhaviṣyaṃti ye tvāṃ paśyaṃti bhaktitaḥ || 34 ||
[Analyze grammar]

bhaviṣyati bhayaṃ naiva saṃsārapatanaṃ tathā |
dhanaputrakalatrāṇāṃ viyogo na bhaviṣyati || 35 ||
[Analyze grammar]

duḥkhitā durbhagā nārī darśanaṃ yā kariṣyati |
saubhāgyasukhasaṃyuktā bhaviṣyati na saṃśayaḥ |
vīraṃ tu gurviṇī kanyā patimāpsyati śobhanam || 36 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāya ye tvāṃ paśyaṃti mānavāḥ |
taṃtaṃ manorathaṃ sarvaṃ gamiṣyaṃti na saṃśayaḥ || 37 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktvā liṃgena parameśvari |
visarjitau gatau daivau brahmaviṣṇū svamālayam || 38 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
abhayeśvara devasya śrūyatāṃ pṛthukeśvaram || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṃgamāhātmye'bhayeśvaramāhātmyavarṇanaṃnāmāṣṭācatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: