Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
śṛṇu paṃcāśadekonaṃ deveśaṃ pṛthukeśvaram |
yasya darśanamātreṇa sārvabhaumo naro bhavet || 1 ||
[Analyze grammar]

vaṃśe svāyaṃbhuve devi hyaṃgo rājā babhūva ha |
mṛtyostu duhitā tena pariṇītā sudurmukhā || 2 ||
[Analyze grammar]

venanāmā suto jāto nāstiko dharmadūṣakaḥ |
devabrahmasvahārī ca parabhāryāpahārakaḥ || 3 ||
[Analyze grammar]

sa ca śapto dvijairdevi tatkṣaṇānnidhanaṃ gataḥ |
tadūrormathyamānāttu nipeturmlechajātayaḥ || 4 ||
[Analyze grammar]

śarīre māturaṃśena kṛṣṇāṃjanacayaprabhāḥ |
pituraṃśātsamutpanno dhārmiko dvijasattamaiḥ |
mathitāddakṣiṇāddhastātpṛthuḥ prathitavikramaḥ || 5 ||
[Analyze grammar]

sa viprairabhiṣiktaśca tapaḥ kṛtvā suduṣkaram |
viṣṇorvareṇa mahatā prabhutvamagamannṛpaḥ || 6 ||
[Analyze grammar]

sa ca svādhyāyarahitā nirvaṣaṭkāranirddhanāḥ |
hāhābhūtāḥ prajā dṛṣṭvā tato'bhūdduḥkhito nṛpaḥ || 7 ||
[Analyze grammar]

sa dogdhumaicchattrailokyaṃ sadevāsuramānuṣam || 8 ||
[Analyze grammar]

etasminnaṃtare prāpto nārado munisattayaḥ |
krodhāviṣṭaṃ pṛthuṃ dṛṣṭvā vākyaṃ cedamuvāca ha || 9 ||
[Analyze grammar]

lokatrayavināśāya mā kopaṃ kuru bhūpate |
pṛthvyānayā grāsitāni sasyāni vividhāni ca |
gilitāni ca annāni viddhyevaitanmataṃ mama || 10 ||
[Analyze grammar]

nāradasya ca vākyena krodhaṃ cakre pṛthustadā |
nirdagdhumaicchatpṛthivīṃ saśai lavanakānanām || 11 ||
[Analyze grammar]

mumoca śastramāgneyaṃ tena sā dharaṇī tadā |
dahyamānā bhayārttā ca gaurbhūtvā pṛdhumabhyagāt || 12 ||
[Analyze grammar]

sā vadhyamānā tenaiva nṛpaṃ vacanamabravīt |
śaraṇaṃ samanuprāptā gaurahaṃ nṛpasattama || 13 ||
[Analyze grammar]

gauravadhyā mahīpāla vatsaṃ kṛtvā ca dugdhi mām || 14 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā dudoha nṛpasattamaḥ |
bhāsvadratnāni sasyāni kṛtvā vatsaṃ himālayam || 15 ||
[Analyze grammar]

jātāḥ prajāśca sumukhāḥ pravṛttaśca mahotsavaḥ |
pravṛttā yāgadānādi kriyā magalapūrvikāḥ || 16 ||
[Analyze grammar]

rājātha ciṃtayāmāsa mayā pāpamidaṃ kṛtam |
avadhyāśca striyaḥ proktā gauravadhyā dvijastathā || 17 ||
[Analyze grammar]

strīrūpadhāriṇī pṛthvī mohādeṣā mayā hatā |
govadhe ca kṛtā buddhiraho pāpaparaṃparā |
tasmādvahniṃ pravekṣyāmi citāṃ kṛtvā na saṃśayaḥ || 16 ||
[Analyze grammar]

evaṃ ciṃtayatastasya pṛthoramitatejasaḥ |
ājagāma punastatra nārado bhagavānṛṣiḥ || 19 ||
[Analyze grammar]

dṛṣṭvā tathāvidhaṃ dīnaṃ ciṃtayānaṃ pṛthuṃ priye |
uvāca nārado dhīmānkimetaditi pārthiva || 20 ||
[Analyze grammar]

tataḥ sa kathayāmāsa mayā pāpamidaṃ kṛtam |
avadhyā strī hatā vipra kṛtā buddhiśca govadhe || 21 ||
[Analyze grammar]

kāṃllokānu gami ṣyāmi kṛtvā karma sudāruṇam |
mariṣyāmi na saṃdeho brahmahā pāpapūruṣaḥ || 22 ||
[Analyze grammar]

atha ceṣṭopadeśena duḥkhāduddhara māṃ dvija |
tasya tadvacanaṃ śrutvā kathayāmāsa nāradaḥ |
mahāpāpapraśamanaṃ liṃgamāhātmyamuttamam || 23 ||
[Analyze grammar]

mahākālavane liṃgamabhayeśvarapaścime |
mahāpāpakṣayakaraṃ vidyate tatra bhūpate |
gaccha tvaṃ sahasā rājaṃstatra pūto bhaviṣyasi || 24 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā pṛdhustatra jagāma saḥ |
dṛṣṭvā liṃgaṃ ca vai ramyaṃ vipāpastatkṣaṇādabhūt || 25 ||
[Analyze grammar]

dvādaśādityasaṃkāśo babhūva pṛthivīpatiḥ || 26 ||
[Analyze grammar]

tatoṃ'tarikṣagairdevi kṛtaṃ nāma varānane |
pṛthunā pūjito yasmādbhaviṣyati mahītale |
adyaprabhṛti vikhyāto devo'yaṃ pṛthukeśvaraḥ || 27 ||
[Analyze grammar]

ye ca drakṣyaṃti deveśaṃ pṛthukeśvaramīśvaram |
te sarvakāmasaṃpūrṇā bhaviṣyaṃti mahītale || 28 ||
[Analyze grammar]

ajñānājjñānato vāpi yatpāpaṃ jāyate nṛṇām |
tatpāpaṃ yāsyati kṣipraṃ pṛthukeśvaradarśanāt || 29 ||
[Analyze grammar]

vācikaṃ mānasaṃ vāpi kāyikaṃ guhyasaṃbhavam |
prakāśaṃ vā kṛtaṃ pāpaṃ prasaṃgādapi yatkṛtam |
tatsarvaṃ yāsyati kṣipraṃ puthukeśvaradarśanāt || 30 ||
[Analyze grammar]

pūjayiṣyaṃti ye bhaktyā devaṃ vai pṛdhukeśvaram |
rājyaṃ prāpsyaṃti te samyaṅnṛloke ca triviṣṭape || 31 ||
[Analyze grammar]

bhuktvā rājyaṃ manuṣyāṇāṃ devānāṃ ca mahītale |
yāsyaṃti paramaṃ sthānaṃ brahmaṇaḥ parameṣṭhinaḥ || 32 ||
[Analyze grammar]

ityuktvā devasaṃghaiśca pūjitaḥ pṛthukeśvaraḥ |
pṛthuḥ śaśāsa pṛthivīṃ sapattanāṃ saparvatām || 33 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
pṛthukeśvara devasya śṛṇu vai sthāvareśvaram || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṃgamāhātmye pṛthukeśvaramāhātmyavarṇanaṃnāmaikonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: