Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
paṃcatriṃśattamaṃ devarmidreśvaramanuttamam |
mahāsiddhipradaṃ devi brahmahatyāvināśanam || 1 ||
[Analyze grammar]

āsītprajāpatistvaṣṭā tasya putraḥ kuśadhvajaḥ |
svakarmanirato dāṃto vāsavena nipātitaḥ || 2 ||
[Analyze grammar]

tasya putraṃ hataṃ śrutvā tvaṣṭā kruddhaḥ prajāpatiḥ |
avalucya jaṭāmekāmidaṃ vacanamabravīt || 3 ||
[Analyze grammar]

adya paśyaṃtu me vīryaṃ trayo lokāḥ sadevatāḥ |
sa ca paśyatu durbuddhirbrahmahā pākaśāsanaḥ || 4 ||
[Analyze grammar]

svakarmanirato yena matsuto vinipātitaḥ |
ityuktvā koparaktākṣo jaṭāmagnau juhāva tām || 5 ||
[Analyze grammar]

tato vṛtraḥ samuttasthau jvālāmālāsamākulaḥ |
mahākāyo mahādaṃṣṭro bhinnāṃjanacayaprabhaḥ || 6 ||
[Analyze grammar]

iṃdraśatrurameyātmā tvaṣṭustejo'bhibṛṃhitaḥ |
ahanyahani so'varddhadiṣupātaṃ mahābalam || 7 ||
[Analyze grammar]

vadhāya cātmano dṛṣṭvā vṛtraṃ śakro mahāsuram |
ciṃtayāmāsa sahasā kiṃ kṛtaṃ sukṛtaṃ bhavet || 8 ||
[Analyze grammar]

etasminnaṃtare prāpto vṛtro balavatāṃ varaḥ |
dadarśa vāsavaṃ tatra devaiḥ sārddhaṃ varānane || 9 ||
[Analyze grammar]

daityo vṛtro mahākāyaścakre saṃgrāmamulbaṇam |
nānāśastrāstrasaṃkṣobhaṃ bhaṭasaṃghaṭṭasaṃkaṭam || 10 ||
[Analyze grammar]

chinnabhinnatanutrāṇakrodharaktadharātalam |
lūnānanābjaprakaraṃ karapallavadurgamam || 11 ||
[Analyze grammar]

kabaṃdhasaṃghaghaṭanaṃ ghaṭitāmarasainikam |
vikīrṇābharaṇasphītasphuradyodhāṃgabhūṣaṇam || 12 ||
[Analyze grammar]

kallolarudhirodgārapāṭalīkṛtadiṅmukham |
tasminraṇe mahābhīme devānbhittvā saguhyakān || 13 ||
[Analyze grammar]

vāsavaṃ baṃdhayitvā tu svargalokaṃ jagāma ha |
rājyaṃ cakāra niḥśaṃko nissapatnaṃ varānane || 14 ||
[Analyze grammar]

tatastu baddhe deveṃdre bṛhaspatirudāradhīḥ |
ājagāma tamuddeśaṃ yatra baddhaḥ śatakratuḥ || 15 ||
[Analyze grammar]

dṛṣṭvā tathāvidhaṃ śakramāśīrbhirabhinaṃdya ca |
baṃdhanānmocayitvā tu provācedaṃ vacastadā || 16 ||
[Analyze grammar]

anukūlo na kāloyaṃ sureśasya tavādhunā |
udyogaḥ sumahāndṛṣṭaḥ saṃghātaśca suradviṣām |
dṛṣṭā hi pravarāḥ sarve mayā tatra mahāsurāḥ || 17 ||
[Analyze grammar]

ekaikopi vijetuṃ tvāṃ śaktaḥ syāditi me matiḥ |
na tādṛksaṃgamaḥ śakra kadācitsuravidviṣām |
dṛṣṭo vāpi śruto vāpi yādṛśo hyavalokitaḥ || 18 ||
[Analyze grammar]

bṛhaspativacaḥ śrutvā śakraḥ saṃbhramamāgamata |
dhyātvā muhūrttaṃ provāca bṛhadbuddhe bṛhaspate || 19 ||
[Analyze grammar]

kimatra pratikarttavyaṃ vada tāvadbṛhaspate |
bahavo balavaṃtaśca dānavāḥ svalpakairdinaiḥ |
matsakāśaṃ sameṣyaṃti sa ca vṛtro mahā balaḥ || 20 ||
[Analyze grammar]

iti śakravacaḥ śrutvā bṛhaspatiruvāca tam |
upāyaḥ kriyatāṃ tūrṇaṃ gaccha śakra mamājñayā || 21 ||
[Analyze grammar]

mahākālavane ramye khaṃḍeśvarasya dakṣiṇe |
sarvasaṃpatkaraṃ liṃgaṃ vidyate tatra vāsava || 22 ||
[Analyze grammar]

tadārādhaya yatnena tatte kāmaṃ pradāsyati |
bṛhaspativacaḥ śrutvā śakraḥ śīghrataraṃ gataḥ || 23 ||
[Analyze grammar]

mahākālavane devi dṛṣṭvā liṃgamanuttamam |
stutiṃ cakāra sahasā bhaktinamrātmakaṃdharaḥ || 24 ||
[Analyze grammar]

namo devādhidevāya śaṃkarāya vṛṣāya ca |
kāmyāya bahurūpāya vyālayajñopavītine |
vareṇyāya namo nityaṃ namaste sarvakāmada || 25 ||
[Analyze grammar]

ādyaḥ prajā sṛṣṭikarastvameva kālaḥ prajāḥ saṃharasi tvameva |
apāṃpatirbhūtapatistvameva dhaneśvarastvaṃ dahanastvameva || 26 ||
[Analyze grammar]

caṃdraśca sūryaḥ pavana stvameva dhātā vidhātā paramaḥ purāṇaḥ |
jalāśayastvaṃ varuṇastvameva śailottamastvaṃ bhujageśvaraśca |
ḍiṃḍirmahākāla vṛṣastvameva vināyako guhyavarastvameva || 27 ||
[Analyze grammar]

itīritāṃ stutiṃ śrutvā liṃgenoktaḥ śatakratuḥ |
gaccha śakra mamādeśānmattejobṛṃhito raṇe |
haniṣyasi na saṃdeho vṛtraṃ ripuvidāraṇa || 28 ||
[Analyze grammar]

tasya liṃgasya māhātmyādapāṃ phenena pārvati |
jaghāna samare vṛtraṃ paśyatāṃ tridaśadviṣām || 29 ||
[Analyze grammar]

nihatya dānavānpaścāllīlayā raṇakarkaśaḥ |
uvācendrastadā devānhato vṛtro mahāraṇe || 30 ||
[Analyze grammar]

trailokyādhyakṣatāṃ prāptā bhavaṃto matparākramāt |
evamuktāstu śakreṇa te devā vismayānvitāḥ || 31 ||
[Analyze grammar]

asya devasya māhātmyāddhato vṛtro mahāsuraḥ |
śarīre ca sthitāḥ pāpā darśanātsaṃkṣayaṃ gatāḥ || 32 ||
[Analyze grammar]

indreṇārādhito yasmāddevadevo maheśvaraḥ |
tasmādiṃdreśvaronāma khyāto bhuvi bhaviṣyati || 33 ||
[Analyze grammar]

darśanādasya liṃgasya purīmiṃdrasya śobhanām |
pāpinopi gamiṣyaṃti sarvapātakavarjitāḥ || 34 ||
[Analyze grammar]

yaḥ paśyati naro nityaṃ śrīindreśvarasaṃjñakam |
sa muktaḥ pātakaiḥ sarvairdivi modiṣyate ciram || 35 ||
[Analyze grammar]

iṃdreṇārādhitaṃ liṃgaṃ bhaktyā yaḥ pūjayiṣyati |
sa yāti vai paraṃ sthānaṃ divyakalpacatuṣṭayam || 36 ||
[Analyze grammar]

yena ceṃdreśvaro devo bhaktyā samyakprapūjitaḥ |
tena viṣṇuprabhṛtayo vayaṃ sarve savāsavāḥ |
munayo lokapālāśca pūjitāḥ syurna saṃśayaḥ || 37 ||
[Analyze grammar]

ityuktaḥ sa suraiḥ śakro vaikuṇṭhādyaiḥ samaṃtataḥ |
taireva sahito devo jagāmātha triviṣṭapam || 38 ||
[Analyze grammar]

iṃdreśvarasya devasya prabhāvaḥ kathitastvayam |
mārkaṃḍeyeśvaraṃ devaṃ śṛṇu pārvati sāṃpratam || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvantyakhaṇḍe caturaśītiliṃgamāhātmya indreśvaramāhātmyavarṇanaṃnāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: