Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
catustriṃśattamaṃ viddhi devaṃ vai kaṃthaḍeśvaram |
yasya darśanamātreṇa sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

vitastāyāstaṭe ramye brāhmaṇo nivasanpurā |
babhūva pāṃḍavonāma daridreṇātipīḍitaḥ || 2 ||
[Analyze grammar]

jñātibhiśca parityakto duṣṭayā bhāryayā tathā |
kaṃthāpyekā sthitā yasya sarvasvapremadhāriṇī || 3 ||
[Analyze grammar]

tenāhaṃ sutakāmena toṣito girigahvare |
mayāpyuktaṃ viśālākṣi putrastava bhaviṣyati || 4 ||
[Analyze grammar]

tasya putraḥ samutpannaḥ kaṃthāmadhyādayo nijaḥ |
śītoṣṇavāriṇī kaṃthā tasya putrasya sā'bhavat || 5 ||
[Analyze grammar]

sa ca labdhaḥ prasādena madīyena varānane |
rudreṇa ca varo dattaḥ kaṃthāyā bhavitā punaḥ || 6 ||
[Analyze grammar]

atha ṣaṣṭhe gate varṣe mauṃjībaṃdhamaciṃtayat |
tadāmaṃtrya munīnsarvānprasādya ca punaḥ punaḥ |
namaskṛtya ṛṣīnsarvānpūjayāmāsa bhaktitaḥ || 7 ||
[Analyze grammar]

phalairvittānusāreṇa mauṃjī tasyāpyabaṃdhata |
te'pyuktā munayaḥ sarve prasādya ca punaḥpuna || 8 ||
[Analyze grammar]

dīyatāmāśiṣo hyasmai putrāya munisattamāḥ |
mama putrasya putro'yaṃ dīrghāyurjāyatāṃ ciram || 9 ||
[Analyze grammar]

tūṣṇīṃbhūyaḥ sthitāḥ sarve tacchrutvā nottaraṃ daduḥ |
yadā te nottaraṃ procustadā munivaraḥ svayam |
dhyānena ciṃtayāmāsa nūnamalpāyuṣaṃ sutam || 10 ||
[Analyze grammar]

iti jñātvā tu saṃmohamagamatsahasā muniḥ |
vilalāpa sa duḥkhārttaḥ sutasnehena duḥkhitaḥ || 11 ||
[Analyze grammar]

vāḍava uvāca |
dattaḥ svayaṃ maheśena mamālpāyuḥ kathaṃ sutaḥ |
rudreṇa ca varo dattaḥ prasannena purā mama || 12 ||
[Analyze grammar]

mattulyavīryaḥ putraste kaṃthāmadhyādbha viṣyati |
jātaṃ ca dattvā hyalpāyuṃ mithyā tryakṣasya tadvacaḥ || 13 ||
[Analyze grammar]

pitaraṃ duḥkhitaṃ dṛṣṭvā tūṣṇīṃbhūto munistadā |
sa bālaḥ sahasā vākyaṃ babhāṣe harṣavarddhanam || 14 ||
[Analyze grammar]

tyajata bhayamidānīṃ yanmamārthe viṣaṇṇā vinihatanijayatnaṃ pretarājaṃ karomi |
śṛṇuta mama giraṃ bhoḥ seśvarā lokapālāḥ pitṛpativijayārthaṃ satpratijñā mamaiṣā || 15 ||
[Analyze grammar]

ativiṣamatapobhiḥ śaṃkaraṃ toṣayitvā svapiturapi ca bhaktyā hanmi mṛtyorjayāśām |
kimatiśayaviṣāda vyākulāstāta sarve sapadi pitṛpatiṃ taṃ sve vaśe sthāpayāmi || 16 ||
[Analyze grammar]

prayāmi rudraṃ śaraṇaṃ maheśvaraṃ devaṃ varaṃ cāpyumayā'vihīnam |
śṛṇvaṃtu sarve munayaḥ samaṃtānna mādṛśe mṛtyuparābhavosti || 17 ||
[Analyze grammar]

tapobhirugraiḥ śitikaṃṭhapādau prasādya mṛtyuṃ na cirādvineṣye |
kaṃthājavākyāmṛtalolanetrāḥ saṃjātaromāṃ calasatsvadehāḥ || 18 ||
[Analyze grammar]

papracchurenaṃ munayaḥ śiśuṃ taṃ jānāsi rudraṃ paramaṃ kathaṃ tvam |
vayaṃ ciraṃ kālamupāsamānāstapobhirugrairvratasaṃcayaiśca || 19 ||
[Analyze grammar]

tathāpi vidmo na vayaṃ maheśaṃ jñātastvayāsau kathamarbhakeṇa |
īhāmahe taṃ kila putra samyakchrotuṃ praharṣādbhutajātaromāḥ || 20 ||
[Analyze grammar]

jñātastvayā kutra kathaṃ maheśo maheśvaro vai bhuvanaikanāthaḥ || 21 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā munīnāṃ bhāvitātmanām |
sa bālaḥ kathayāmāsa vṛttāṃtaṃ parvatātmaje || 22 ||
[Analyze grammar]

mamātra krīḍataḥ siddhaḥ siddhidaḥ samupāgataḥ |
vijñāyālpāyuṣaṃ māṃ tu vātsalyādabravīdidam || 23 ||
[Analyze grammar]

gaccha putra mamādeśānmahākālavanottame |
dakṣiṇe cāsti yalliṃgamānaṃdeśvaraliṃgataḥ || 24 ||
[Analyze grammar]

tamārādhaya śīghraṃ tvaṃ cirajīvī bhaviṣyasi |
tasyopadeśadānena jñātaṃ samyaṅmaheśvarāt || 25 ||
[Analyze grammar]

nānyo devosti lokeṣu satyaṃ satyaṃ munīśvarāḥ |
tasmādadyaiva yāsyāmi mahākālavane śubhe || 26 ||
[Analyze grammar]

liṃgamārādhayiṣyāmi viṣādastyajyatāmiha |
tasya tadvacanaṃ śrutvā tena sārddhaṃ maharṣayaḥ || 27 ||
[Analyze grammar]

pitā ca vismito devi sarva eva samāgatāḥ |
devamārādhayāmāsa bālaḥ kālajighāṃsayā || 28 ||
[Analyze grammar]

liṃgamadhyāttato vāṇī niḥsṛtā parvatātmaje |
aho tuṣṭosmi te vatsa kaṃ kāmaṃ pradadāmyaham || 29 ||
[Analyze grammar]

bāla uvāca |
yadi tuṣṭo'si me deva ye tvāṃ paśyaṃti śaṃkara |
pāpakaṃthāvinirmuktāste saṃtu cirajīvinaḥ || 30 ||
[Analyze grammar]

bālasya bhāṣitaṃ śrutvā liṃge noktaṃ yaśasvini |
ye ca māṃ pūjayiṣyaṃti śraddhayā parayā yutāḥ |
te bhaviṣyaṃti satataṃ jarāmaraṇavarjitāḥ || 31 ||
[Analyze grammar]

lapsyaṃte paramānkāmānbhaviṣyaṃti gaṇottama |
pūjyāḥ sarveṣu lokeṣu sarvālaṃkārabhūṣitāḥ || 32 ||
[Analyze grammar]

evaṃ labdhavaraḥ kaṃthaḥ prāṃjaliḥ samupasthitaḥ |
liṃgenoktaḥ prasannena bhūyo varaya suvrata || 33 ||
[Analyze grammar]

varo vai durlabho loke devadānavaguhyakaiḥ |
mayāvatārito yasmānnāstyadeyaṃ tavādhunā || 34 ||
[Analyze grammar]

bālenokto mahādeva yadi deyo varaḥ punaḥ |
mannāmnā deva te khyātirbhūyāttribhuvane bhuvi || 35 ||
[Analyze grammar]

evamastviti liṃgena proktaṃ tuṣṭena pārvati |
tadāprabhṛti deveśo vikhyātaḥ kaṃthaḍeśvaraḥ |
yasya darśanamātreṇa cirāyurjāyate naraḥ || 36 ||
[Analyze grammar]

yaḥ samīkṣati talliṃgaṃ kaṃthaḍeśvaramīśvaram || 37 ||
[Analyze grammar]

pāpakaṃthāvinirmukto muktiṃ yāsyati gauri saḥ |
puṇyaṃ yaśasyaṃ geyaṃ talliṃgaṃ pāpapraṇāśanam |
punāti pātakānsarvānmama nāmānukīrtanāt || 38 ||
[Analyze grammar]

te'dhanyāḥ puruṣā loke teṣāṃ janma nirarthakam |
yairna dṛṣṭo mahākāle devo'sau kaṃthaḍeśvaraḥ || 39 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
kaṃthaḍeśvaradevasya indreśvaramatho śṛṇu || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye kaṃthaḍeśvaramāhātmyavarṇanaṃnāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: