Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
mārkaṇḍeyeśvaraṃ viddhi ṣaṭtriṃśattamamīśvaram |
yasya darśanamātreṇa putravāñjāyate naraḥ || 1 ||
[Analyze grammar]

brahmavaṃśasamutpanno mṛkaṇḍonāma tāpasaḥ |
vedādhyayanasaṃpannaḥ sa cāputro babhūva ha || 2 ||
[Analyze grammar]

putrārthaṃ cintayāmāma kathaṃ putro bhavediti |
aputrasya kuto loka iti vedeṣu paṭhyate || 3 ||
[Analyze grammar]

tasmāttapaḥ kariṣyāmi yena me tanayo bhavet |
evaṃ saṃcitya bahudhā sa jagāma himālayam || 4 ||
[Analyze grammar]

cakāra vasatiṃ cāpi tapase bhāvitātmavān |
vāyubhakṣoṃbubhakṣaśca nirāhārordhvapādakaḥ || 5 ||
[Analyze grammar]

śākamūlaphalāhāraḥ parṇāśyekadviparṇabhuk |
evamādīni cānyāni tapāṃsi subahūnyapi || 6 ||
[Analyze grammar]

cakāra sa munistatra varṣāṇi dvādaśaiva tu |
na tuṣṭo'haṃ tadā devi tapasā duṣkareṇa tu || 7 ||
[Analyze grammar]

tato jñātvā matiṃ tasya vijñapto'haṃ tadā tvayā |
karotyeva tapaḥ krūraṃ putrahetormunirmahān || 8 ||
[Analyze grammar]

tejasā dīpayañchailaṃ śoṣayansalilāśayān |
tapasā duṣkareṇaiva kṣubhitā nākavāsinaḥ || 9 ||
[Analyze grammar]

samudrāḥ kṣubhitāḥ sarve candrādityau tathaiva ca |
ṛṣayo vismṛtiṃ prāptāḥ kaṃpete cāpi rodasī |
akālapralayo deva bhaviṣyati na saṃśayaḥ || 10 ||
[Analyze grammar]

munaye tanmṛkaṇḍāya putro vai dīyatāmiti |
mayā proktaṃ varārohe putramicchatyayonijam || 11 ||
[Analyze grammar]

akṣayaṃ suviśālākṣi sahasrākṣamivāparam |
candrābhaṃ candravadanaṃ candravadbhuvanapriyam || 12 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ nīlotpaladalekṣaṇam |
viśālacārujaghanaṃ cārukuṇḍalamaṃḍitam |
putramicchati deveśi mṛkaṇḍo'yaṃ mahāmuniḥ || 13 ||
[Analyze grammar]

tvayāpyuktaṃ punardevi kāruṇyādbhaktivatsale |
na dadāsi muneḥ putraṃ tapyato viṣamaṃ tapaḥ || 14 ||
[Analyze grammar]

phalasya dātā tapasāṃ kathaṃ tvaṃ gīyase budhaiḥ |
kastvāṃ nu śaraṇaṃ gacchellokānāṃ sambhavaṃ bhavam || 15 ||
[Analyze grammar]

karoṣi sarvadaityānāṃ sarvadevākulākulam |
tvayāhaṃ suciraṃ devaṃ satkṛtā karuṇākara || 16 ||
[Analyze grammar]

nānyo māmanukampārthaṃ prayacchetpravaraṃ varam |
sa tvaṃ sarvajagannātha prabhuḥ karttā praśāsitā || 17 ||
[Analyze grammar]

hetuḥ svāmī maheśāno dayālurbhaktavatsalaḥ |
sarveśvara stuto'bhīṣṭaṃ kiṃ na viprāya dīyate || 18 ||
[Analyze grammar]

tapasā kṣīṇapāpasya brahmatve bhāvitātmanaḥ |
asya putrapradānaṃ tvaṃ kuru madvacanācchiva || 19 ||
[Analyze grammar]

mayā tvaṃ varṇitā devi snehākṣarapadaiḥ śubhaiḥ |
lolapaṃkajapatrākṣi gauri bhūdharagātraje || 20 ||
[Analyze grammar]

skaṃdamātaḥ kalāpūrṇacaṃdrabimbanibhānane |
kṛśodari viniḥspṛṣṭacāmīkaranibhadyute || 21 ||
[Analyze grammar]

tvayoktaṃ prakariṣyāmi vākyaṃ dviradagāmini |
tvaṃ siddhiḥ sādhakā sādhyaṃ tvaṃ kriyā prakramāśrayā || 22 ||
[Analyze grammar]

tvaṃ māyā śrīrdyutiḥ śrīmacchraddhārucirasaṃtatiḥ |
kṛtvā mānaṃ bahuvidhaṃ mayaiva saha sundari || 23 ||
[Analyze grammar]

bhrājase vividhākārā mohayitvākhilaṃ jagat |
tvayāpyuktaṃ punardevi kriyatāṃ tu vaco mama || 24 ||
[Analyze grammar]

munaye'smai tapaḥkṣīṇasarvagātrāya sāṃpratam |
varaḥ pradīyatāmasmai brāhmaṇāya maheśvara || 25 ||
[Analyze grammar]

mayāpyuktaṃ viśālākṣi śrūyatāṃ vacanaṃ mama |
asau gacchatu vipreṃdro mahākālavanottame || 26 ||
[Analyze grammar]

pattaneśvarapūrve tu tatrāste liṃgamuttamam |
putrapradaṃ viśālākṣi mahāpātakanāśanam || 27 ||
[Analyze grammar]

madīyaṃ vacanaṃ śrutvā tvayāpyukto dvijottamaḥ |
mahākālavanaṃ gaccha putrārthamṛṣi sattama |
tatra liṃgaṃ samārādhya lapsyase putramuttamam || 28 ||
[Analyze grammar]

tvayā saṃprerito viprastatheti kṛtaniścayaḥ |
āśayā parayā yuktaḥ putrakāmo jagāma saḥ || 29 ||
[Analyze grammar]

tatra dṛṣṭvā mahāliṃgaṃ putradaṃ pāpanāśanam |
bhaktyā saṃsevayāmāsa tapasā duṣkareṇa tu || 30 ||
[Analyze grammar]

atha kenāpi kālena niḥsṛto'haṃ tvayā saha |
liṃgamadhyādvarārohe sa ca prokto dvijottamaḥ || 31 ||
[Analyze grammar]

śarvo'hamiti jānīhi brūhi kiṃ karavāṇi te |
āvāṃ purā prasannau te jñātaṃ tava viceṣṭitam || 32 ||
[Analyze grammar]

yamicchasi varaṃ brahmaṃstadadya pradadāmi te |
mayā proktaḥ prasannena muniḥ paramavismitaḥ || 33 ||
[Analyze grammar]

prahvaḥ prāha suhṛdaye sa hṛṣṭo muni sattamaḥ |
apatyahetordeveśau kimalabhyaṃ bhavenmama || 34 ||
[Analyze grammar]

mayā proktastadā devi mṛkaṇḍo munisattamaḥ |
ayonijaste tanayo mānuṣo vai bhavi ṣyati |
aiśvaryajñānasaṃpanno dīrghāyuḥ sarvavitsudhīḥ || 35 ||
[Analyze grammar]

etasminnaṃtare devi prādurbhūto mahātapāḥ |
putraḥ paramadharmātmā mārkaṇḍeyo mahāmuniḥ || 36 ||
[Analyze grammar]

sa jātamātro dharmātmā tatraiva tapasi sthitaḥ |
devamārādhayāmāsa sa tuṣṭo'tha varaṃ dadau || 37 ||
[Analyze grammar]

tvayāhaṃ jātamātreṇa tapasā toṣito yataḥ |
tasmātkhyātiṃ gamiṣyāmi tvannāmnā dvijasattama || 38 ||
[Analyze grammar]

ye māṃ paśyaṃti vipreṃdra bhaktyā paramayā yutāḥ |
prāpnuvaṃti gatiṃ nityaṃ te sadānaṃda dāyinīm || 39 ||
[Analyze grammar]

prasaṃgādye gamiṣyaṃti te sadā duḥkhavarjitāḥ |
devadevaṃ samārādhya modiṣyaṃti hi te narāḥ || 40 ||
[Analyze grammar]

tryakṣā gaṇeśvarāḥ siddhāḥ siddhagaṃdharvasevitāḥ |
te bhaviṣyaṃti satataṃ mama bhaktāśca ye narāḥ || 41 ||
[Analyze grammar]

ye māṃ saṃpūjayiṣyaṃti hṛdyaiḥ puṣpaiḥ sugaṃdhibhiḥ |
dīrghāyuṣo bhaviṣyaṃti sadā duḥkhavivarjitāḥ || 42 ||
[Analyze grammar]

ityukte tena liṃgena mārkaṇḍeyo mahātapāḥ |
tapaścacāra tatraiva mahākālavane sthitaḥ || 43 ||
[Analyze grammar]

prabhāvaḥ kathito devi mārkaṃḍeyeśvarasya ca |
śiveśvarasya devasya māhātmyaṃ śṛṇu sāṃpratam || 44 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye mārkaṃḍeyeśvaramāhātmyavarṇanaṃnāma ṣaṭtriśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: