Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
trayastriṃśattamaṃ devamānaṃdeśvaramīśvaram |
viddhi pāpaharaṃ puṇyaṃ sarvasaṃpatkaraṃ sadā || 1 ||
[Analyze grammar]

purā rāthaṃtare kalpe babhūva pṛthivīpatiḥ |
anamitra iti khyātaḥ sārvabhaumo mahītale || 2 ||
[Analyze grammar]

dharmātmā mahātmā ca parākramadhano nṛpaḥ |
atītya sarvabhūtāni babhau bhānurivāvyayaḥ || 3 ||
[Analyze grammar]

samaḥ śatrau ca putre ca mitre ca paradharmmavit |
giribhadrā gireḥ putrī tenoḍhā varavarṇinī || 4 ||
[Analyze grammar]

atīva vallabhā sā ca prāṇebhyo'pi garīyasī |
ānaṃda iti putro'bhūttasya jñānarataḥ sudhīḥ || 5 ||
[Analyze grammar]

jātamātro nijotsaṃge sthiramullāpya vai punaḥ |
pariṣvajati hārdena ullāpayati punaḥpunaḥ || 6 ||
[Analyze grammar]

sa jātismaraṇo jāto māturutsaṃgamāsthitaḥ |
jahāsa ca tadā mātā saṃkṣubdhā vākyamavravīt || 7 ||
[Analyze grammar]

bhītāsmi kimidaṃ vatsa hāso yadvadane tava |
akālabodhaḥ saṃjātaḥ kiṃsvitpaśyasi śobhanam || 8 ||
[Analyze grammar]

ityukto mātaraṃ prāha sarvo'pi svārthamīhate |
māṃ netumicchati puro mārjārī kiṃ na paśyasi |
aṃtardhānagatā ceyaṃ dvitīyā jātahāriṇī || 9 ||
[Analyze grammar]

putraprītyā ca mātastvamataḥ svārthaṃ samīhase |
ullāpyollāpya bahuśaḥ pariṣvajasi māṃ bata || 10 ||
[Analyze grammar]

udbhūte bālake snehātsaṃbhramātstrījano'pyayam |
tatoyamāgato hāsaḥ śṛṇu cāpyatra kāraṇam || 11 ||
[Analyze grammar]

svārthe prasaktā mārjārī lolupā māmavekṣate |
tathāṃtarddhānagā ceyaṃ dvitīyā jātahāriṇī || 12 ||
[Analyze grammar]

tvaṃ tu krameṇopabhogyaṃ mattaḥ phalamabhīpsasi |
na māṃ jānāsi ko'pyevaṃ na vai copakṛtaṃ mayā || 13 ||
[Analyze grammar]

saṃgatirnāti bālānāṃ paṃcasaptadinātmakam |
tathāpi snihyasi prītyā pariṣva jasi saṃtatam || 14 ||
[Analyze grammar]

tateti vatsa bho bhadra ityalīkaṃ bravīṣi mām |
putrasya vacanaṃ śrutvā kruddhā mātā'bravīdidam || 15 ||
[Analyze grammar]

nāhaṃ tvāmupakārārthaṃ vatsa prītyā pariṣvaje |
svārtho mayā parityakto yastvatto me bhaviṣyati || 16 ||
[Analyze grammar]

ityuktvā sā tamutsṛjya niṣkrāṃtā sūtikāgṛhāt |
jahāra tatparityaktaṃ sā tadā jātahāriṇī || 17 ||
[Analyze grammar]

sā hṛtvā taṃ tadā bālaṃ pūrvajātismaraṃ priye |
haiminyāḥ śayane nyasyadvikrāṃtasya mahībhṛtaḥ || 18 ||
[Analyze grammar]

matvā svakīyaṃ putraṃ tu vikrāṃtena mahībhṛtā |
kṛtaṃ vai nāmakaraṇamānaṃda iti viśrutam || 19 ||
[Analyze grammar]

vikrāṃtasya suto nīto bodhasya ca dvijanmanaḥ |
caitranāmā kṛtastena saṃskṛto vedamaṃtrakaiḥ || 20 ||
[Analyze grammar]

tṛtīyaṃ bhakṣayāmāsa bodhaputraṃ niśācarī |
jātismaro'pyathānaṃdaḥ kṛtopanayanastadā || 21 ||
[Analyze grammar]

guruṇā samanujñātaṃ kriyatāmabhivādanam |
jananyāḥ prāgupasthānamityukto vākyamabravīt || 22 ||
[Analyze grammar]

vaṃdyā me katamā mātā janitrī pālinī ca vā |
ānaṃdasya vacaḥ śrutvā gururvacanamabravīt || 23 ||
[Analyze grammar]

nanviyaṃ te mahābhāga janitrī janakātmajā |
vikrāṃtasyāgramahiṣī haiminīnāma nāmataḥ || 24 ||
[Analyze grammar]

ānaṃda uvāca |
caitrasya prasavitrīyaṃ caitro'yaṃ dvijaveśmani |
saṃskṛto brāhmaṇairmaṃtrairgiribhadrāsutastvaham || 25 ||
[Analyze grammar]

gururāha tataḥ kastvaṃ caitraḥ ko vā tvayocyate |
tataḥ sa kathayāmāsa pūrvavṛttāṃtamāditaḥ || 26 ||
[Analyze grammar]

gururuvāca |
atīva gahanaṃ vatsa saṃkaṭaṃ mahadāgatam |
na vedmi kiṃcinmohena bhramaṃti mama buddhayaḥ || 27 ||
[Analyze grammar]

ānaṃda uvāca |
mohasyāvasaraḥ ko'tra jagatyevaṃ vyavasthitaḥ |
kaḥ kasya putro viprarṣe ko vā kasya na bāṃdhavaḥ || 28 ||
[Analyze grammar]

ataḥ saṃsāratā haṃti saṃsāraṃ prāṇināmiha |
mahāmohahataṃ cetaścitramatra kathaṃ guro || 29 ||
[Analyze grammar]

brahmaputrasya duṣṭasya duḥsahasya sutā bhuvi |
jātahāriṇikānāma parivarttayate sutān || 30 ||
[Analyze grammar]

mātṛdvayaṃ mayā prāptamasminneva hi janmani |
mātṛdvayamatho prāptaṃ jātiṃ saṃsmaratā satā || 31 ||
[Analyze grammar]

so'haṃ tapaḥ kariṣyāmi caitra ānīyatāmiti |
tataḥ suvismito rājā sabhāryaḥ saha baṃdhubhiḥ || 32 ||
[Analyze grammar]

tasmānnivarttya mamatā manumene ca taṃ prati |
caitramānīya tanayaṃ rājyayogyaṃ cakāra saḥ || 33 ||
[Analyze grammar]

sanmānya brāhmaṇaṃ yena putrabuddhyā sa pālitaḥ |
so'pyānaṃdastapastepe mahākālavane śubhe || 34 ||
[Analyze grammar]

iṃdreśvarasya devasya paścime liṃgamuttamam |
bhaktyā hyārādhayāmāsa tapasā duṣkareṇa tu || 35 ||
[Analyze grammar]

tapasyaṃtaṃ tatastaṃ tu devaḥ prāha śucismite |
kimarthaṃ tapyase vatsa tapastīvraṃ bravīmi te || 36 ||
[Analyze grammar]

manunā bhavatā bhāvyaṃ ṣaṣṭhena vraja tatkuru |
alaṃ te tapasā tasmiṃstato muktimavāpsyasi || 37 ||
[Analyze grammar]

ityukto devadevena tathetyāha mahāmatiḥ |
babhūva sa manurdevi brahmatulyo mahāyaśāḥ || 38 ||
[Analyze grammar]

putrānutpādayāmāsa liṃgasyāsya samarcanāt |
kṛtaṃ nāma tadā devairānaṃdeśvaramuttamam || 39 ||
[Analyze grammar]

ānaṃdena yataḥ prāptā siddhirdevi sudurllabhā |
ato nāma suvikhyātamānaṃdeśvaramīkṣyatām || 40 ||
[Analyze grammar]

ye paśyaṃti viśālākṣi ānaṃdeśvaramīśvaram |
te putrapautrasaṃpannā bhaviṣyaṃti mahītale || 41 ||
[Analyze grammar]

yeṣāṃ kṣīṇaṃ nṛṇāṃ pāpaṃ koṭijanmaśatodbhavam |
teṣāṃ bhavati sā bhaktirānaṃdeśvaradarśanāt || 42 ||
[Analyze grammar]

tadaiva puruṣo mukto janmamṛtyujarādibhiḥ |
yadā paśyati deveśamānaṃdeśvarasaṃjñakam || 43 ||
[Analyze grammar]

mayoktaṃ muktidaṃ nṛṇāmānandeśvaradarśanam |
svargāpavargadaṃ devamānaṃdaṃ liṃgamuttamam |
atra devairviśālākṣi pūjitaṃ liṃgamuttamam || 44 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
ānaṃdeśvaradevasya śṛṇu tvaṃ kaṃthaḍeśvaram || 45 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmya ānaṃdeśvaramāhātmyavarṇanaṃnāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: