Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
triṣu lokeṣu vikhyātaṃ dvātriṃśattamamuttamam |
viddhi siddhipradaṃ puṃsāṃ pattaneśvaramīśvaram || 1 ||
[Analyze grammar]

purā'haṃ parvate devi maṃdare cārukandar |
krīḍansārddhaṃ tvayā pṛṣṭaḥ kadācidrahasi sthitaḥ || 2 ||
[Analyze grammar]

kimarthaṃ parvataṃ tyaktvā kailāsaṃ ramaṇīyakam |
muktā phalaśilāśubhraṃ śaṅkhacandrāṃśunirmalam || 3 ||
[Analyze grammar]

siddhacāraṇagandharvakiṃnarodgītanāditam |
sadā puṣpadrumacchannaṃ kadalīvanarājitam || 4 ||
[Analyze grammar]

atha kokilacakrāhvacakorakurarākulam |
pu'ṇyalokopamaṃ sthānaṃ triviṣṭapavibhūṣaṇam || 5 ||
[Analyze grammar]

mahākālavane śūnye nānāgulmalatāvṛte |
gajeṃdragajaśārdūla siṃhaśambarasaṃkule || 6 ||
[Analyze grammar]

ṛkṣavānaragomāyujantukādivirājite |
mayūrasarpamārjāramūṣikādivirājite || 7 ||
[Analyze grammar]

kathaṃ vāsaḥ kṛto deva kautūhalamidaṃ mama || 8 ||
[Analyze grammar]

iti pṛṣṭastvayā devi maṃdare cārukandare |
mayā proktaṃ prasannena pattanaṃ ca mama priye || 9 ||
[Analyze grammar]

mahākālavanaṃ ramyaṃ svargātsukhakaraṃ param |
smaśānapīṭhasatkṣetravanoparasamāśritam || 10 ||
[Analyze grammar]

anaupamyaguṇaṃ viddhi pattanaṃ parvatātmaje |
evaṃ pattanadevo vai na dṛṣṭo bhuvanatraye |
gītavāditracāturyaiḥ sparddhate yaḥ surālayam || 11 ||
[Analyze grammar]

etasminnaṃtare devi devarṣirnārado muniḥ |
draṣṭukāmaḥ samāyāto mandare māṃ yaśasvini || 12 ||
[Analyze grammar]

vinodārthaṃ mayā pṛṣṭastvatpriyārthaṃ kutūhalāt |
kva tvayā gamitaḥ kālaḥ kalpasaṃkhyo mahāmune || 13 ||
[Analyze grammar]

kasminnāśramasaṃsthāne tapasaḥ saṃcayaḥ kṛtaḥ |
tīrthāni kāni bhrāṃtāni kva te ratirabhūcciram || 14 ||
[Analyze grammar]

kautukaṃ dṛṣṭapūrvaṃ tu vada me munisattama |
iti pṛṣṭo mayā devi brahmaputro mahāmuniḥ |
kathayāmāsa vṛttāṃtaṃ pattanasya prayatnataḥ || 15 ||
[Analyze grammar]

bahūni saṃparikramya tīrthānyāyatanāni ca |
pattanāni vicitrāṇi deśāśca nagarāṇi ca || 16 ||
[Analyze grammar]

aṭanārthaṃ mahādeva jaṃbūdvīpe manorame |
dṛṣṭaḥ pattanarājaśca sadānaṃdakaraḥ paraḥ || 17 ||
[Analyze grammar]

svecchākalpitavinyāsaḥ prāsādaśatakalpitaḥ |
icchākāmaphalāvāptira nirdeśyasukhāvahaḥ || 18 ||
[Analyze grammar]

sarvartukusumāmodasukhasparśānilāvṛtaḥ |
vīṇāveṇuravairghuṣṭo manaḥprahlādakārakaḥ || 19 ||
[Analyze grammar]

vajreṃdranīlavaiḍūryacandrakāṃtādidī pitaḥ |
jarāmṛtyubhayopetaḥ sarvavyādhivivarjitaḥ || 20 ||
[Analyze grammar]

śakrāgniyamarakṣobdhivāyusomeśasevitaḥ |
ūrddhādhaḥ saptalokeṣu puṇyeṣu nivasaṃti hi || 21 ||
[Analyze grammar]

sadā pramuditā devāste'pi kāṃkṣaṃti pattanann |
tatra śāṃtā mahātmāno nivasaṃte maheśvara || 22 ||
[Analyze grammar]

vidyotitadiśo dāṃtāḥ sūrya vaiśvānaraprabhāḥ |
divyāṃbaradharā dhīrā jagamukuṭadhāriṇaḥ || 23 ||
[Analyze grammar]

viprā māheśvarāḥ puṇyāḥ kṣatriyā haratatparāḥ |
mumukṣavastaponiṣṭhā vaiśyā śūdrāścirāyupaḥ || 24 ||
[Analyze grammar]

sa śubhrarūpaḥ sa ca lohitākṛtiḥ sa cāpi pītaḥ sasitetaraḥ kvacit |
sa nāmadheyaḥ sa ca nāmavarjyaḥ so'dṛ śyarūpaḥ sa ca dṛṣṭarūpaḥ || 25 ||
[Analyze grammar]

kvacidravisahasrākṣaḥ kvacidekaraviprabhaḥ |
kvaciccandrādviśiṣyeta kvacidaṃgulikāṃtimān || 26 ||
[Analyze grammar]

janma mṛtyujarārogairduḥkhāni vividhāni ca |
prayāti vilayaṃ tāni prasanne pattaneśvare || 27 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
pattaneśasya devasya ānaṃdeśamataḥ śṛṇu || 28 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṃḍe caturaśītiliṃgamāhātmye pattaneśvara māhātmyavarṇanaṃnāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: