Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
ekatriṃśattamaṃ viddhi devaṃ khaṃḍeśvaraṃ priye |
saṃpūrṇaṃ jāyate yasya darśāddānavratādikam || 1 ||
[Analyze grammar]

āsīttretāyuge devi bhadrāśvonāma pārthivaḥ |
yasya nāmnā'bhavadvarṣaṃ bhadrāśvaṃnāma nāmataḥ || 2 ||
[Analyze grammar]

tasyāgastyaḥ kadācittu gṛhamāgamya sattamaḥ |
uvāca saptarātraṃ tu vasāmi bhavato gṛhe || 3 ||
[Analyze grammar]

taṃ rājā śirasā natvā svāsyatāmityabhāṣata |
tasya kāṃtimatīnāma bhāryā paramaśobhanā || 4 ||
[Analyze grammar]

tasyāstejaḥ samabhavaddvādaśādityasaṃnibham |
sapatnīnāṃ śataṃ tasyā vidyate varavarṇini || 5 ||
[Analyze grammar]

tā dāsya iva karmāṇi kurvaṃtyaharahaḥ sadā |
kāṃtimatyāḥ prabhāvena bhayottra stāḥ sulocanāḥ || 6 ||
[Analyze grammar]

tāmagastyastathā dṛṣṭvā tanmukhāsaktalocanām |
evaṃbhūtāṃ tathā dṛṣṭvā rājñīṃ paramaśobhanām |
sādhusādhu jagannāthetyagastyaḥ prāha harṣitaḥ || 7 ||
[Analyze grammar]

dvitīye divasepyevaṃ rājñīṃ dṛṣṭvā mahāprabhām |
aho hyaṃganayā muṣṭaṃ jagadetaccarācaram || 8 ||
[Analyze grammar]

ityagastyo dvitīye'hni rājñīṃ dṛṣṭetyuvāca ha |
tṛtīye'hni ca tāṃ dṛṣṭvā punarevamuvāca ha || 9 ||
[Analyze grammar]

aho mūḍhā na jānaṃti liṃgamāhātmyamuttamam |
mahākālavane kṣetre cyavaneśasya pūrvataḥ || 10 ||
[Analyze grammar]

khaṃḍavratāni jāyaṃte pūrṇāni darśanādyadaḥ |
caturthe divase hastāvutkṣipya punarabravīt || 11 ||
[Analyze grammar]

sādhusādhu jagannātha sādhu bhadrāśva suvrata |
paṃcame divase'pyevaṃ ṣaṣṭhe caiva punaḥpunaḥ || 12 ||
[Analyze grammar]

nṛtyaṃtaṃ saptame dṛṣṭvā dine patnyā samanvitaḥ |
provāca cainaṃ rājā sa vismitenāṃtarātmanā |
kiṃ harṣakāraṇaṃ brahmanyena nṛtyasamanvitaḥ || 13 ||
[Analyze grammar]

agastya uvāca |
aho bhūpāla mūḍhastvaṃ mahāmūrkhāśca maṃtriṇaḥ |
aho purohito mugdho ye na jānaṃti me matam || 14 ||
[Analyze grammar]

īdṛśā api jāyaṃte rājāno yasya darśanāt |
evamuktastato rājā kṛtāṃjalirabhāṣata || 15 ||
[Analyze grammar]

na jānīmo vayaṃ brahmannabhiprāyaṃ tavādhunā |
kathayasva mahābhāga yadyanugrahakṛdbhavān || 16 ||
[Analyze grammar]

agastya uvāca |
iyaṃ rājñī tvadīyābhūddāsī vaiśyasya vaidiśe |
nagare haridattasya tvamasyāḥ patireva ca |
khaṃḍavrataprabhāvena jātaḥ karmakaro bhavān || 17 ||
[Analyze grammar]

sa ca vaiśyo mahākāle gatvā devaṃ maheśvaram |
arcayāmāsa vivivadgaṃdhapuṣpādibhiḥ śubhaiḥ || 18 ||
[Analyze grammar]

abhyarcya tu gṛhaṃ yāvadbhavaṃtau rakṣapālakau |
tataḥ kālena mahatā mṛtau dvāvapi daṃpatī || 19 ||
[Analyze grammar]

tena puṇyena te janma priyavratagṛhe'bhavat |
iyaṃ ca patnī te jātā purā vaiśyapradāsikā || 20 ||
[Analyze grammar]

parakīyaprasaṃgena saṃjātā bhūbhiruttamā |
rājyaṃ patnī sutā sādhurityuktaṃ vacanaṃ mayā || 21 ||
[Analyze grammar]

tasya devasya māhātmyādyajaṃtaṃ vividhairmakhaiḥ |
paśyāmi tvāṃ mahīpāla bhūpālaśataveditam || 22 ||
[Analyze grammar]

ataḥ sādhupurā proktaṃ mayā tava mahīpate || 23 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā kuṃbhayonermahātmanaḥ |
mahākālavane gaṃtuṃ matiṃ cakre mahīpatiḥ |
tataḥ sāṃtaḥpuraḥ prāyāttena sārddhaṃ maharṣiṇā || 24 ||
[Analyze grammar]

agastyakathitaṃ liṃgaṃ dadarśa śraddhayā punaḥ |
pūjayāmāsa vidhivatpatnyā sārddhaṃ mahīpatiḥ || 25 ||
[Analyze grammar]

tatastuṣṭastadā devo nṛpaṃ prāhāmitadyutiḥ |
mano'bhīṣṭaṃ tapastestu bhogamaiśvaryameva ca || 26 ||
[Analyze grammar]

kulaṃ prabhāvaṃ saubhāgyaṃ dīrghamāyurarogitām |
niḥsapatnaṃ tato rājyaṃ kṛtvā svargamavāpsyati || 27 ||
[Analyze grammar]

ityukto devadeven gato'sau viṣayaṃ svakam |
niṣkaṃṭakaṃ tato rājyaṃ kṛtvā svargaṃ gataḥ priye || 28 ||
[Analyze grammar]

anekajanmacaritaṃ khaṃḍavratakadambakam |
saṃpūrṇamabhavaddevi liṃgasyāsya prabhāvataḥ || 29 ||
[Analyze grammar]

ataḥ khaṇḍeśvaro devo vikhyāto bhuvanatraye |
ye paśyaṃti narā devi devaṃ khaṇḍeśvaraṃ śivam || 30 ||
[Analyze grammar]

khaṇḍavratāni pūrṇāni teṣāmāśu bhavaṃti hi |
tapaḥkhaṇḍaṃ vrate khaṇḍaṃ dānakhaṃḍaṃ ca yatkṛ tam |
tatsarvaṃ pūrṇatāṃ yāti śrīkhaṃḍeśvaradarśanāt || 31 ||
[Analyze grammar]

dṛṣṭvā khaṃḍeśvaraṃ devaṃ pāpavighnaiḥ pramucyate |
saptajanmakṛtairdevi manovākkāyakarmabhiḥ || 32 ||
[Analyze grammar]

dṛṣṭvā khaṇḍeśvaraṃ devaṃ kṛtakṛtyatvamāpyate |
tasya naśyati daurbhāgyaṃ saptajanmodbhavaṃ priye || 33 ||
[Analyze grammar]

khaṃḍeśvare'rcite deve sarve devāḥ savāsavāḥ |
saṃtuṣṭā varadāścaiva bhavaṃti varavarṇini || 34 ||
[Analyze grammar]

devaṃ khaṃḍeśvaraṃ ye vai yajaṃti śraddhayā priye |
puṇyairnānāvidhaiḥ snānaiḥ sugandhaiśca viśeṣataḥ || 35 ||
[Analyze grammar]

dhūpa dīpairnamaskārairjapaiḥ stotraiḥ pṛthagvidhaiḥ |
te sarve kāmasaṃpannāḥ śrīmanto rājyasaṃyutāḥ || 36 ||
[Analyze grammar]

dīrghāyuṣaḥ śubhācārā jāyaṃte dehino'malāḥ |
ati śreṣṭhā gatisteṣāṃ viśokā nityamakṣayāḥ |
khaṃḍeśvaraprasādena jāyaṃte nātra saṃśayaḥ || 37 ||
[Analyze grammar]

ete ca viṣṇubrahmeṃdrakuveradahanādayaḥ |
parāṃ siddhiṃ susaṃprāptāḥ khaṃḍeśvarasamarcanāt || 38 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
khaṃḍeśvarasya devasya śṛṇu vai pattaneśvaram || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye khaṇḍe śvaramāhātmyavarṇanaṃnāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: