Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīviśvanātha uvāca |
triṃśattamaṃ vijānīhi tvaṃ devi cyavaneśvaram |
yasya darśanamātreṇa svargabhraṃśo na jāyate || 1 ||
[Analyze grammar]

bhṛgormaharṣeḥ putraśca cyavano nāma pārvati |
sthāṇubhūtastapastepe nirāhāro mahāmuniḥ || 2 ||
[Analyze grammar]

vitastāyāstaṭe ramye bahuvarṣagaṇānkila |
savalmīko'bhavadvipro latābhirabhisaṃvṛtaḥ || 3 ||
[Analyze grammar]

kālena mahatā devi samākīrṇaḥ pipīlakaiḥ |
tathā sa saṃvṛto dhīmānmṛtpiṃḍa iva sarvaśaḥ || 4 ||
[Analyze grammar]

ājagāma tamuddeśaṃ vihartuṃ vana uttame |
śaryātirnāma dharmātmā sakuṭuṃbo mudānvitaḥ || 5 ||
[Analyze grammar]

tasya strīṇāṃ sahasrāṇi catvāryāsanparigrahaḥ |
ekaiva tu sutā subhrūḥ sukanyānāma nāmataḥ || 6 ||
[Analyze grammar]

sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā |
sā bhramyamāṇā valmīke dṛṣṭvā bhārgavacakṣuṣī || 7 ||
[Analyze grammar]

sā kautukātkaṇṭakena buddhimohavatī tadā |
kiṃ nu khalvidamityuktvā nirbibhedāsya locane || 8 ||
[Analyze grammar]

abhavatsa tayā viddho netrayoḥ paramārtimān |
tataḥ śaryātisainyasya śakṛnmūtraṃ samāruṇat || 9 ||
[Analyze grammar]

tato ruddhe śakṛnmūtre paryatapyata pārthivaḥ |
pratyuvāca tataḥ kruddho rājā gadgadayā girā || 10 ||
[Analyze grammar]

kenāpakṛtamadyeha bhārgavasya mahātmanaḥ |
taponityasya vṛddhasya roṣaṇasya viśeṣataḥ || 11 ||
[Analyze grammar]

jñātaṃ vā yadi vājñātaṃ tadidaṃ brūta mā ciram |
tamūcuḥ sainikāḥ sarve na vidmo'pakṛtaṃ vayam || 12 ||
[Analyze grammar]

tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam |
paryapṛcchatsvavarga ca bhūyobhūyaḥ suduḥkhitaḥ || 13 ||
[Analyze grammar]

pitaraṃ duḥkhitaṃ dṛṣṭvā sukanyā tamathābravīt |
mayā kiṃcicca valmīke dṛṣṭaṃ sattvamaticchavi || 14 ||
[Analyze grammar]

khadyotavadabhijñātaṃ tanmayā viddhamaṃtikam |
etacchrutvā tu śaryātirvalmīkaṃ kṣipramabhyagāt || 15 ||
[Analyze grammar]

tatrāpaśyattapovṛddhaṃ vayovṛddhaṃ ca bhārgavam |
prārthayāmāsa sainyārthe prāṃjaliḥ sa mahīpatiḥ || 16 ||
[Analyze grammar]

ajñānādbālayā yatte'pakṛtaṃ tu mahīsura |
imāmeva ca te kanyāṃ dadāmi sudṛḍhavratām || 17 ||
[Analyze grammar]

bhāryārthe tvaṃ gṛhāṇemāṃ prasīda dvijasattama |
tatobravīmahīpālaṃ cyavano bhārgavastathā || 18 ||
[Analyze grammar]

yadyevaṃ pratigṛhyaitāṃ kṣamiṣyāmi mahīpate |
dadau duhitaraṃ tasmai cyavanāya mahīpatiḥ || 19 ||
[Analyze grammar]

pratigṛhya ca tāṃ kanyāṃ bhagavānprasasāda ha |
prāpte prasāde rājātha sasainyo viṣayaṃ gataḥ || 20 ||
[Analyze grammar]

sukanyāpi patiṃ labdhvā tapasvinamaniṃditā |
nityaṃ paryacaratprītyā tapasā niyamena ca || 21 ||
[Analyze grammar]

kasyacittvatha kālasya nāsatyāvaśvinau priye |
kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tāmapaśyatām || 22 ||
[Analyze grammar]

tāṃ dṛṣṭvā darśanīyāṃgīṃ devarājasutāmiva |
ūcatuḥ samupadrutya kasya tvamatiśobhane || 23 ||
[Analyze grammar]

sā provāca mahābhāgā pativrataparāyaṇā |
śaryātitanayāṃ caiva bhāryāṃ ca cyavanasya hi || 24 ||
[Analyze grammar]

tatośvinau prahasyaināmabrūtāṃ punareva tu |
kasmādevaṃvidhā bhūtvā jarājarjaritaṃ patim || 25 ||
[Analyze grammar]

tvamapāsyeha kalyāṇi kāmabhogabahiṣkṛtā |
vṛddhaṃ cyavanamutsṛjya varayasvaikamāvayoḥ || 26 ||
[Analyze grammar]

patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ |
evamuktā sukanyā tu dasrau tāvidamabravīt || 27 ||
[Analyze grammar]

ratāhaṃ cyavane deve maivaṃ mā paryaśaṃkatam |
tato'brūtāṃ punastvenāmāvāṃ devabhiṣagvarau || 28 ||
[Analyze grammar]

yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava |
etena samayenāvāmāmaṃtraya sumadhyame || 27 ||
[Analyze grammar]

sā tayorvacanaṃ śrutvā kathayāmāsa bhārgave |
tacchrutvā cyavano bhāryāṃ kriyatāmityabhā ṣata || 30 ||
[Analyze grammar]

ūcatū rājaputrīṃ tāṃ patistava viśatvapaḥ |
tato'psu cyavanaḥ śīghraṃ rūpārthī praviveśa ha || 31 ||
[Analyze grammar]

aśvināvapi tatkāle saraḥ prāviśatāṃ priye |
tato muhūrttāduttīrṇā sarve te sarasastadā || 32 ||
[Analyze grammar]

divyarūpadharāḥ sarve yuvāno divyakuṃḍalāḥ |
tulyaveṣadharāścaiva manasaḥ prītivarddhanāḥ || 33 ||
[Analyze grammar]

te'bruvansahitāḥ sarve vṛṇīṣvānyatamaṃ śubham |
asmākamīpsitaṃ bhadre patitve varavarṇini || 34 ||
[Analyze grammar]

sā samīkṣya tu tānsarvāṃstulyarūpadharā nsthitān |
niścitya manasā buddhyā devī vavre svakaṃ patim || 35 ||
[Analyze grammar]

labdhvā tu cyavano bhāryāṃ vayo rūpaṃ tu vāṃchitam |
hṛṣṭo'bravīnmahātejāstau nāsatyāvidaṃ vacaḥ || 36 ||
[Analyze grammar]

yadahaṃ rūpasaṃpanno vayasā ca samanvitaḥ |
kṛto bhavadbhyāṃ vṛddhaḥ sanbhāryāṃ ca prāptavānimām || 37 ||
[Analyze grammar]

tasmādyuvāṃ kari ṣyāmi prītyāhaṃ somapāyinau |
satyametanna saṃdeho devarājasya paśyataḥ || 38 ||
[Analyze grammar]

tacchrutvā hṛṣṭamanasau divaṃ devau prajagmatuḥ |
yājayāmāsa somārhau nāsatyāvaśvināviti || 39 ||
[Analyze grammar]

bhiṣajau devatānāṃ hi karmaṇā tena garhitau |
ābhyāmarthāya somaṃ tvaṃ pradāsyasi yadi svayam || 40 ||
[Analyze grammar]

vajraṃ te prahariṣyāmi ghorarūpaṃ sudāruṇam |
evamuktaḥ smayannindramabhivīkṣya sa bhārgavaḥ |
balinaṃ vāsavaṃ jñātvā ciṃtayāmāsa satvaram || 41 ||
[Analyze grammar]

devamārādhayiṣyāmi mahādevaṃ maheśvaram |
yasya karmakaraḥ śakro yasya devā vaśānugāḥ |
yaḥ samartho jagadgoptā sṛṣṭisaṃhārakārakaḥ || 42 ||
[Analyze grammar]

ityuktvā cyavano devi mahākālavanaṃ gataḥ |
rāmeśvarasya devasya liṃgamīśānataḥ sthitam |
śraddhayārādhitaṃ tena cyavanena mahātmanā || 43 ||
[Analyze grammar]

tasya prasanno rudrastu sa vajrādabhayaṃ dadau |
tasya praharato bāhuṃ staṃbhayāmāsa bhārgavaḥ || 44 ||
[Analyze grammar]

samārādhanatuṣṭasya liṃgasyāsya prabhāvataḥ |
etasminnaṃtare jvālā niḥsṛtā liṃgamadhyataḥ || 46 ||
[Analyze grammar]

tayā devagaṇāḥ sarve dahyamānā vicetasaḥ |
procurgadgadayā vācā dhūmenāṃdhīkṛte kṣaṇāḥ || 46 ||
[Analyze grammar]

kriyetāṃ somapāvetāvaśvinau balasūdana |
devānāṃ vacanaṃ śrutvā cyavanaṃ bhayapīḍitaḥ |
pratyuvāca tataḥ śakraḥ praṇāmānatakaṃdharaḥ || 47 ||
[Analyze grammar]

somapāvaśvināvetāvadyaprabhṛti bhārgava |
bhaviṣyatastataḥ sarvametatsatyaṃ bravīmi te || 48 ||
[Analyze grammar]

mā te'tithyābhisaṃraṃbho bhaviṣyati tapodhana || |
liṃgasyāsya prabhāvo'yaṃ yadahaṃ niṣprabhīkṛtaḥ || 49 ||
[Analyze grammar]

tatastvannāmadheyena prasiddhirbhuvi yāsyati |
ārādhitaṃ yato devi cyavanena mahātmanā || 50 ||
[Analyze grammar]

cyavaneśvarametadvai khyātaṃ tribhuvane'bhavat |
bhaktā ye pūjayiṣyaṃti deveśaṃ cyavaneśvaram |
ājanmaprabhavaṃ pāpaṃ teṣāṃ naśyati tatkṣaṇāt || 51 ||
[Analyze grammar]

yaḥ paśyati naro nityaṃ cyavaneśvarasaṃjñakam |
janmaduḥkhajarārogairmukto muktimavāpnuyāt || 52 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyenmanasābhimataṃ naraḥ |
taṃtaṃ durlabhamāpnoti cyavaneśvaradarśanāt || 53 ||
[Analyze grammar]

niyamena prapaśyaṃti ye devaṃ cyavaneśvaram |
te prayāṃti tanuṃ tyaktvā madīye bhuvane priye || 54 ||
[Analyze grammar]

yaḥ śṛṇoti kathāṃ puṇyāṃ sarvapāpaharāṃ śubhām |
sa puṇyātmā paraṃ sthānaṃ yāti divyaṃ na saṃśayaḥ || 55 ||
[Analyze grammar]

bhaktihīnaḥ kriyāhīno yaḥ paśyati prasaṃgataḥ |
sa puṇyāṃ gatimāpnoti yogigamyāṃ yaśasvini || 56 ||
[Analyze grammar]

puṣpairvicitrairye devaṃ yajaṃte cyavaneśvaram |
saṃsārārṇavamullaṃghya te yāṃti paramaṃ padam || 57 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
cyavaneśvaradevasya śṛṇu khaṃḍeśvaraṃ śive || 58 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṃgamāhātmye cyavaneśvaramāhātmyavarṇanaṃnāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: