Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
viddhi ṣaḍviṃśakaṃ devi devaṃ someśvaraṃ param |
yasya darśanamātreṇa niṣkalaṃko naro bhavet || 1 ||
[Analyze grammar]

atrirnāma mahābhāgo brahmaṇo mānasaḥ sutaḥ |
prajāpatirabhūddevi kalpe vārāhasaṃjñake || 2 ||
[Analyze grammar]

tasya putro'bhavatsomo dakṣotha mātṛbhāgataḥ |
saptaviṃśatiryāḥ kanyā dākṣāyaṇyaḥ prakīrtitāḥ || 3 ||
[Analyze grammar]

somapatnyo hi maṃtavyāstāsāṃ śreṣṭhā tu rohiṇī |
tāmeva bhajate somo netarāṃ iti śuśruma || 4 ||
[Analyze grammar]

itarāḥ procurāgatya dakṣasyāgre yathātatham |
dakṣo'tha sa tadāgatya tamuvāca sa nākarot || 5 ||
[Analyze grammar]

yadā na vāritastasthau dakṣaḥ kuddhastadā priye |
śaśāpa somaṃ saṃkruddhaḥ śīghramaṃtarhito bhava || 6 ||
[Analyze grammar]

evaṃ śaptastu somo vai tadā hyaṃtarhito'bhavat |
śaśāpa somo dakṣaṃ tu bhavānapi bhaviṣyati || 7 ||
[Analyze grammar]

anekatvaṃ vihāyaitajjaladehaṃ sanātanam |
ataḥ prācetaso dakṣo brahmaputro'pi gīyate || 8 ||
[Analyze grammar]

evamaṃtarhitaḥ somo gato vai dakṣaśāpataḥ |
devāśca nāgā yakṣāśca gaṃdharvāḥ pitṛbhiḥ saha |
vairājaṃ brahmasadanaṃ brahmāṇaṃ samupasthitāḥ || 9 ||
[Analyze grammar]

tasyāgre kathayāmāsurnamaskṛtya punaḥpunaḥ |
bhagavansarvabhūtānāmādikarttā svayaṃbhuvaḥ || 10 ||
[Analyze grammar]

sraṣṭā ca havyakavyānāṃ pāhi naḥ śaraṇāgatān |
devānāṃ vacanaṃ śrutvā jñātvā devaḥ prajāpatiḥ || 11 ||
[Analyze grammar]

āśvāsayāmāsa surānsuśliṣṭairvacanāṃbubhiḥ |
avaśyaṃ tridaśāstena prāptavyaṃ karmaṇaḥ phalam || 12 ||
[Analyze grammar]

śāpāṃtaṃ bhagavāndevo viṣṇureva kariṣyati |
etacchrutvā tato devā vākyaṃ paṃkajajanmanaḥ |
śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurgatavyathāḥ || 13 ||
[Analyze grammar]

brahmaṇā sahitā devi stutiṃ cakruḥ samāhitāḥ |
namaste devadeveśa namaste viśvabhāvana |
namaste'stu hṛṣīkeśa mahāpuruṣapūrvaja || 14 ||
[Analyze grammar]

nārāyaṇa jagannātha devāstvāṃ śaraṇaṃ gatāḥ |
tvaṃ hi naḥ paramo dhyeya stvaṃ hi naḥ paramo guruḥ || 15 ||
[Analyze grammar]

tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama |
aṃtardhānaṃ gataḥ somo dakṣaśāpājjanārddana || 16 ||
[Analyze grammar]

vinā somena cauṣadhyo naṣṭā deva mahītale |
teṣāṃ tadvacanaṃ śrutvā viṣṇurvacanamavravīt || 17 ||
[Analyze grammar]

bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham |
naṣṭaṃ caṃdramasaṃ śīghraṃ mānayiṣyāmyasaṃśayam || 18 ||
[Analyze grammar]

evamuktvā tu bhagavānvisṛjya tridaśeśvarān |
somaṃ sasmāra sahasā śaṃkhacakragadādharaḥ || 19 ||
[Analyze grammar]

yadā smṛto na cābhyeti tadā kruddho janārdanaḥ |
purāṇapuruṣo devo brahmāṇamidamavravīt || 20 ||
[Analyze grammar]

devairasurasaṃghaiśca mathyatāṃ kalaśodadhiḥ |
bhaviṣyati punaścaṃdro mathyamāne mahodadhau || 21 ||
[Analyze grammar]

amṛtaṃ tatra lapsyadhvaṃ ratnāni vividhāni ca |
tasya tadvacanaṃ śrutvā vāsudevasya pārvati || 22 ||
[Analyze grammar]

maṃthānaṃ maṃdaraṃ kṛtvā netraṃ kṛtvā ca vāsukim |
devā mathitumārabdhāḥ samudraṃ nidhimaṃbhasām || 23 ||
[Analyze grammar]

somārthe ca purā devi tathaivāsuradānavāḥ |
etairmukhamupāśliṣṭau nāga rājo maherṣyayā || 24 ||
[Analyze grammar]

vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ |
ato vai bhagavāndevo yato nārāyaṇastataḥ || 25 ||
[Analyze grammar]

śirasyudyamya nāga sya punaḥ punaravākṣipat |
udadhau mathyamāne vai mahāñchabdo babhūva ha || 26 ||
[Analyze grammar]

tatra nānājalacarā viniṣpiṣṭā mahādriṇā |
vilayaṃ samupājagmuḥ śataśotha sahasraśaḥ || 27 ||
[Analyze grammar]

tasmiṃstu mathite devi prayatnātkeśavasya ca |
prasannātmā samutpannaḥ somaḥ śītāṃśurujvalaḥ || 28 ||
[Analyze grammar]

tameva devā manujāḥ pitaraśca yaśasvini |
upajīvaṃti vṛkṣāśca tathaivauṣadhayo vidhum || 29 ||
[Analyze grammar]

samutpannamatho dṛṣṭvā bhagavānprāha keśavaḥ |
pālayemāḥ prajāścaṃdra tvaṃ jyeṣṭho jagato bhava || 30 ||
[Analyze grammar]

ityukto vāsudevena prajāḥ pālayituṃ śaśī |
pūrvaṃ somopi yo naṣṭaḥ praviṣṭo gahanaṃ vanam || 31 ||
[Analyze grammar]

tasyāgre nāradaḥ sarvaṃ kathayāmāsa satvaram |
devarṣervacanaṃ śrutvā nāradasya mahātmanaḥ || 32 ||
[Analyze grammar]

pīḍito dakṣaśāpena somo'pyaṃtarhitastadā |
jagāma śaraṇaṃ devi brahmāṇaṃ parameṣṭhinam || 33 ||
[Analyze grammar]

tatra gatvā yathāśāpaṃ kathayāmāsa gadgadaḥ |
pūrvacaṃdravacaḥ śrutvā brahmā vacanamabravīt || 34 ||
[Analyze grammar]

ayaṃ me prathamaḥ putraḥ pīḍitaḥ śaśinā bhṛśam |
navenodadhijātena kiṃ mayā kriyate punaḥ || 35 ||
[Analyze grammar]

viṣṇunā ca balaṃ dattamasmai caṃdramase dṛḍham |
tasmādyāsyāmi tatrāhaṃ yatra devo janārdanaḥ || 36 ||
[Analyze grammar]

taṃ dṛṣṭvā madhuhaṃtāraṃ brahmā viṣṇumuvāca ha |
tvadādeśājagannātha eṣa caṃdraḥ kṛto mayā || 37 ||
[Analyze grammar]

sa cāyaṃ pīḍito deva śaśāṃkena navena vai |
ityukto brahmaṇā devi vāsudevo jagatpatiḥ |
vṛttāṃtaṃ kathayāmāsa brahmāgre ca punaḥpuna || 38 ||
[Analyze grammar]

brahmāpi pūrvacaṃdrārthe viṣṇuṃ lokanamaskṛtam |
tuṣṭāva praṇato bhūtvā prāṃjaliḥ praṇataḥ sthitaḥ || 39 ||
[Analyze grammar]

namaḥ kṛṣṇa namo viṣṇo namo jiṣṇo namonamaḥ |
namo vāmana goviṃda namo'naṃta namo'cyuta || 40 ||
[Analyze grammar]

jayasva goviṃda mahānubhāva jayasva viśṇo jaya padmanābha |
jayasva sarvādya gadādhareśa jayasva viśveśvara viśvamūrtte || 41 ||
[Analyze grammar]

evaṃ stutastadā devi brahmaṇā lokakāriṇā |
samīpasthaṃ samālokya somaṃ vacanama bravīt || 42 ||
[Analyze grammar]

gaccha soma mamādeśānmahākālavanottame |
uttare muktiliṃgasya liṃgaṃ kātikaraṃ param |
tamārādhaya yatnena sa te dehaṃ pradāsyati || 43 ||
[Analyze grammar]

ityukto vāsudevena brahmaṇā ca punaḥ punaḥ |
ājagāma mahādevi mahākālavanottame |
liṃgaṃ dṛṣṭvā ca tuṣṭāva stotreṇānena suvrate || 44 ||
[Analyze grammar]

caṃdra uvāca |
namo devādhidevāya trinetrāya mahātmane |
raktapiṃgalanetrāya jaṭāmukuṭadhāriṇe || 45 ||
[Analyze grammar]

bhūtavetālajuṣṭāya mahādevāya śūline |
bhīmāṭṭahāsayuktāya kapardisthāṇave namaḥ || 46 ||
[Analyze grammar]

pūṣṇo daṃtavināśāya tathāṃdhakavināśine |
kailāsavaravāsāya sarvadevāyate namaḥ || 47 ||
[Analyze grammar]

vikarālorddhvakeśāya bhairavāya namonamaḥ |
agnijvālākarālāya kalidharmavivāsine || 48 ||
[Analyze grammar]

tathā dāruvanadhvaṃsakāriṇe tigmaśūline |
kṛtakaṃkaṇabhogīṃdrakaṃṭhasūtrāya śūline || 49 ||
[Analyze grammar]

pracaṃḍadaṃḍahastāya vaḍavāgnimukhāya ca |
vedāṃtavedyāya namo yajñamūrte namonamaḥ || 50 ||
[Analyze grammar]

dakṣayajñavināśāya jagadbhayakarāya ca |
viśveśvarāya devāya sthūlasūkṣmāya śaṃbhave |
kapardine karālāya sarvadevāya te namaḥ || 51 ||
[Analyze grammar]

evaṃ stutastadā devi caṃdreṇāṃtarhitena ca |
liṃgarūpī mahādevastuṣṭo vākyamathābravīt || 52 ||
[Analyze grammar]

stotreṇānena tuṣṭo'smi brūhi soma kimicchasi |
yattebhilaṣitaṃ sarvaṃ tatkarttāsmi na saṃśayaḥ || 53 ||
[Analyze grammar]

soma uvāca |
yadi tvahamanugrāhyo yadi tuṣṭo'si me prabho |
kāṃtyā dīptyā tathā mūrtyā tathā rūpeṇa ca prabho || 54 ||
[Analyze grammar]

svapadaṃ karttumicchāmi tvatprasādānmaheśvara |
evamastviti liṃgena tatkṣaṇādrajanīcara || 55 ||
[Analyze grammar]

dvijarājena tatprāptaṃ liṃgasyāsya prasādataḥ |
somenārādhito yasmāddevadevo maheśvari || 56 ||
[Analyze grammar]

tena someśvaronāma vikhyāto bhuvanatraye |
ye'rcayaṃti mahādevi devaṃ someśvaraṃparam || 57 ||
[Analyze grammar]

kṛta puṇyā narā martyāste yāṃti paramaṃ padam |
yaḥ paśyati naro bhaktyā liṃgaṃ someśvaraṃ priye || 58 ||
[Analyze grammar]

vimukto janmaduḥkhādyairlīyate mayi mānavaḥ |
te narāḥ paśavo loke kiṃ teṣāṃ jīvite phalam || 59 ||
[Analyze grammar]

yaiśca someśvaro devo na dṛṣṭo na ca pūjitaḥ |
saṃsāre'sminmahāghore janmarogabhayākule || 60 ||
[Analyze grammar]

ekaḥ someśvaraḥ pūjyaḥ kuṣṭharogavināśanaḥ |
sa eva sukṛtī loke kulaṃ tenābhyalaṃkṛtam || 61 ||
[Analyze grammar]

ādhāraḥ sarvalokānāṃ yena someśvaro 'rcitaḥ |
sakṛdabhyarcya someśaṃ bilvapatreṇa mānavaḥ |
mukto bhogī nirātaṃko mama loke vasecciram || 62 ||
[Analyze grammar]

kāṃcanaiḥ kusumairdevi liṃgaṃ someśvaraṃ priye |
pūjayaṃti narā bhaktyā te yāṃti paramāṃ gatim || 63 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
someśvarasya devasya śṛṇuṣvānarakeśvaram || 64 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye someśvaramāhātmyavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: