Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
saptaviṃśatimaṃ devyanarakeśvarasaṃjñakam |
yasya darśanamātreṇa svapnepi narakaḥ kutaḥ || 1 ||
[Analyze grammar]

purā kaliyuge devi kalpe vārāhasaṃjñake |
kaluṣaṃ kālamāsādya satye ca pralayaṃ gate || 2 ||
[Analyze grammar]

nirmaryādā nirādhārā niraukā nāstikā janāḥ |
varṇāśramāśca saṃjātā vaṃcayaṃti parasparam || 3 ||
[Analyze grammar]

nārcayaṃti surānviprāḥ karma kurvaṃti kutsitam |
lobhamohaparā bhūtvā kāmāsaktāśca mānavāḥ || 4 ||
[Analyze grammar]

vairabaddhāśca saṃjātāḥ parasparavadhe ratāḥ |
nivṛttayajñasvādhyāyapiṃḍodakavivarjitāḥ || 5 ||
[Analyze grammar]

brāhmaṇāḥ sarvabhakṣyāśca mṛṣāvādaparāyaṇāḥ |
bhūyiṣṭhaṃ kūṭamānaiśca paṇyaṃ vikrīṇate tadā || 6 ||
[Analyze grammar]

dṛśyaṃte ṣoḍaśe varṣe narāḥ palitinaḥ priye |
āyuḥkṣayo manuṣyāṇāṃ kṣiprameva prapadyate || 7 ||
[Analyze grammar]

evaṃvidhāḥ samudbhūtā narā nāryaśca pātakaiḥ |
narakeṣu prapadyaṃte kramātpāpānusārataḥ || 8 ||
[Analyze grammar]

kuṭhārairbhinnamūrddhānaḥ krakacaiḥ pāṭitāḥ pare |
agnivarṇaiśca saṃdaṃśairutpāṭitavilocanāḥ || 9 ||
[Analyze grammar]

bhinnāścāyomayaistīkṣṇairagnitaptaiśca kīlakaiḥ |
pīḍyaṃte śailaśikharaiścūrṇyaṃte krūrabhūdharaiḥ || 10 ||
[Analyze grammar]

kṣipyaṃte taptakuṇḍeṣu dahyaṃte vahnirāśiṣu |
amedhye'dhomukhāścānye mardditā daṃḍapāṇinā || 11 ||
[Analyze grammar]

lauhaiśca śṛṅkhalairbaddhā hyadhovaktraiśca laṃbitaiḥ |
aṃtarikṣe parikṣepātkraṃdaṃto'tīva duḥkhitāḥ || 12 ||
[Analyze grammar]

kṛmibhirbhramaraistīkṣṇairdaṃśaiśca maśakaistathā |
lohatuṃḍaiśca vihagairnirdayairbhakṣitā narāḥ || 13 ||
[Analyze grammar]

kecitkṛttāḥ pradhāvaṃti toyārthaṃ ca tṛṣāturāḥ |
 svamūtraṃ pāyitāścaṃḍaiḥ kṣubhitāścāpi ghātanaiḥ || 14 ||
[Analyze grammar]

yaiścāṃgaiḥ patitaṃ karma kriyate puruṣairbhuvi |
teṣāṃ tānyeva cāṃgāni śodhyaṃte yātanāgataiḥ || 15 ||
[Analyze grammar]

ye paśyaṃti guruṃ devānbrāhmaṇānkruddhacakṣuṣā |
duṣṭena paradārāṃśca vīkṣaṃte locanena ye |
teṣāṃ netrāṇi bhidyaṃte kṛṣyaṃte lohaśaṃkubhiḥ || 16 ||
[Analyze grammar]

śravaṇau ca prapūryaṃte lauhena śaṃkunā tataḥ |
punaśca śastraiḥ kṛṣyaṃte punastaptaiśca kīlakaiḥ || 17 ||
[Analyze grammar]

lauhairvegānnikhanyaṃte yaiḥ śrutaṃ guruniṃdanam |
mitrāṇāṃ devatānāṃ ca sādhvīnāmathavā kvacit || 18 ||
[Analyze grammar]

śataśaḥ pāṭyate jihvā vahnivarṇairayomukhaiḥ |
śaṃkubhi stīkṣṇasūkṣmāgraiḥ pūryaṃte cānilaiḥ punaḥ || 19 ||
[Analyze grammar]

tadvaktrāṇi bahūnvārānyepavādaratā narāḥ |
ye guruṃ mātaraṃ vāpi pāruṣyeṇa vadaṃti vai || 20 ||
[Analyze grammar]

ye nighnaṃti durācārāḥ surārthāyopakalpite |
ārāme puṣpapatrāṇi teṣāmaṃgāni kṛṃtati || 21 ||
[Analyze grammar]

yairapyāliṃgitā nārī parasya ca durātmabhiḥ |
teṣāmayomayī nārī vahnivarṇā tu vakṣasi || 22 ||
[Analyze grammar]

sthāpyate vadhyate cāpi pracaṃḍairyamakiṃkaraiḥ |
nāryaśca puruṣaistaptairāliṃgyaṃte hyayomayaiḥ || 23 ||
[Analyze grammar]

tadā lohamaye gehe jvalitānalasaṃstare |
nikṣipyaṃte naraiḥ sārddhamāsādya kālasaṃkṣayam || 24 ||
[Analyze grammar]

yāvatī vedanā dehe iha loke pradṛśyate |
narāṇāmaṃgapīḍā vai tasmācchataguṇā bhavet || 25 ||
[Analyze grammar]

kākaiśca vṛścikairgṛdhrairbhakṣyaṃte'pyapare narāḥ |
dahyamānā vilapaṃti bhrātastāteti cākulāḥ |
vadaṃtyasakṛdudvignā na ca śāṃtiṃ labhaṃti vai || 26 ||
[Analyze grammar]

duḥkhāni te prāpnuvaṃti yānyasahyāni pārvati |
evaṃ te yātanāduḥkhaṃ prāpnuvaṃti suniścitam |
nimirnāma mahābhāgo yamamārgaṃ dadarśa ha || 27 ||
[Analyze grammar]

raudraṃ bhayānakaṃ durgaṃ pūritaṃ pāpakarmabhiḥ |
tamasā saṃvṛtaṃ caiva keśaśaivālaśādvalam || 28 ||
[Analyze grammar]

saṃpṛktaṃ pāpakṛdgaṃdhairmāṃsaśoṇitakarddamaiḥ |
vahnijvālena dīptena samaṃtātparivāritam || 29 ||
[Analyze grammar]

adhomukhaiśca karkoṭairgṛdhraiśca samabhidrutam |
sūcīmukhaistathā pretaiviṃdhyaśailopamairvṛtam || 30 ||
[Analyze grammar]

vṛkṣai rudhiramāṃsaiśca chinnabāhūrupāṇibhiḥ |
nikṛttodarahastaiśca tatratatra pracāritaiḥ || 31 ||
[Analyze grammar]

vṛtaṃ kuṇapadurgaṃdhairaśivaṃ bhogavarjitam |
asipatra vanaṃ caiva samaṃtātparivāritam || 32 ||
[Analyze grammar]

karaṃbhavālukākīrṇamāyasīśca śilāḥ pṛthak |
dadarśa cāpi dehotthayātanāṃ pāpakarmaṇām || 33 ||
[Analyze grammar]

sa taṃ durgaṃdhamālakṣya puruṣaṃ tamuvāca ha |
kiyadadhvānamasmābhirgaṃtavyamidamabravīt || 34 ||
[Analyze grammar]

deśo'yaṃ kaśca devānāmetadicchāmi veditum |
ityukto yamadūtastu daṇḍahasto'gnisaprabhaḥ |
purato darśayanmārgamita ehītyuvāca ha || 35 ||
[Analyze grammar]

bhūyaḥ sa rājā taṃ prāha kiṃkaraṃ vinayānvitaḥ |
bho yāmyapuruṣācakṣva kiṃ mayā duṣkṛtaṃ kṛtam || 36 ||
[Analyze grammar]

yenedaṃ vyasanaṃ prāptaṃ mayā ca dhārmikeṇa hi |
nimirnāmāhaṃ vikhyāto janakānāmahaṃ kule || 37 ||
[Analyze grammar]

jāto videhaviṣaye samyagmanujapālakaḥ |
cāturvarṇyaṃ ca dharmasthaṃ kṛtvā saṃrakṣitaṃ mayā || 38 ||
[Analyze grammar]

dharmapradhānakalpena manunātra yathā purā |
yajñairmayeṣṭaṃ bahubhirdharmataḥ pālitā mahī || 39 ||
[Analyze grammar]

notsṛṣṭaścaiva saṃgrāmo nātithirvimukho'bhavat |
kṛtā spṛhā ca na mayā parastrīvibhavādiṣu || 40 ||
[Analyze grammar]

so'haṃ kathamimaṃ prāpto narakaṃ bhṛśadāruṇam |
iti pṛṣṭastadā tena niminā yamakiṃkaraḥ |
uvāca praṇato bhūtvā krūro'pi praśritaṃ vacaḥ || 41 ||
[Analyze grammar]

puruṣa uvāca |
mahārāja yathāttha tvaṃ tathaitannātra saṃśayaḥ |
kintu svalpaṃ kṛtaṃ pāpaṃ bhavaṃtaṃ smārayāmi tat || 42 ||
[Analyze grammar]

uktā yā dakṣiṇā śrāddhe na dattā sā tvayā nṛpa |
pramādādvismṛtā caiva tasyedaṃ karmaṇaḥ phalam || 43 ||
[Analyze grammar]

etāvadeva te pāpaṃ nānya tkiṃcana vidyate |
vaidehāgaccha puṇyānāmupabhogāya pārthiva || 44 ||
[Analyze grammar]

evaṃ śrutvā tu rājarṣirnimirdūtamathābravīt |
yāsyāmi devānucara yatra māṃ tvaṃ hi neṣyasi || 45 ||
[Analyze grammar]

kiṃcitpṛcchāmi te tattvaṃ yathāvadvaktumarhasi |
vajratuṃḍāstvamī kākāḥ puṃsāṃ nayanahāriṇaḥ || 46 ||
[Analyze grammar]

punaḥ punaśca netrāṇi tadvatteṣāṃ bhavaṃti hi |
kiṃ kṛtaṃ karma dūteṃdra kathayaitajjugupsitam || 47 ||
[Analyze grammar]

haraṃtyeṣāṃ tathā jihvāṃ jāyamānāṃ punarnavām |
karapatreṇa pāṭyaṃte kasmādete suduḥkhitāḥ || 48 ||
[Analyze grammar]

kimete naṣṭacittāśca tudyaṃte'harniśaṃ narāḥ |
etāścānyāśca dṛśyaṃte yātanāḥ pāpakarmiṇām |
kiyatkālaṃ bhaviṣyaṃti tanmamodde śato vada || 49 ||
[Analyze grammar]

puruṣa uvāca |
yanmāṃ pṛcchasi bhūpāla pāpakarmaphalodayam |
tattehaṃ saṃpravakṣyāmi saṃkṣepeṇa yathātatham || 50 ||
[Analyze grammar]

puṇyā puṇye hi puruṣaḥ paryāyeṇa samaśnute |
bhuṃjataśca kṣayaṃ yāti puṇyaṃ pāpamathāpi vā || 51 ||
[Analyze grammar]

na tu bhogādṛte puṇyaṃ pāpaṃ karma ca mānavaḥ |
parityajati rājendra satyametadudāhṛtam || 52 ||
[Analyze grammar]

evamete mahāpāpā yātanābhiraharniśam |
kṣapayaṃti mahāghoraṃ narakāṃtaravarttinaḥ || 53 ||
[Analyze grammar]

devatve'tha manuṣyatve tiryaktve'tha śubhāśubham |
puṇyapāpodbhavaṃ bhuṃkte sukhaduḥkhaṃ na saṃśayaḥ || 54 ||
[Analyze grammar]

etaduddeśato rājanbhavatā kathitaṃ mayā |
svakarmaphalamokṣāṇāṃ puṇyānāṃ pāpināṃ tathā || 55 ||
[Analyze grammar]

tadehyanyatra gacchāvi yathā dṛṣṭaṃ tvayādhunā |
tatastamagrataḥ kṛtvā sa rājā gaṃtumudyataḥ || 56 ||
[Analyze grammar]

tadā hi sarvairudghuṣṭaṃ yātanā sthāyibhirnṛbhiḥ |
prasādaṃ kuru bhūpeti tiṣṭha tāvanmuhūrttakam |
tvadaṃgasaṃgī pavano dehānhlādayate hi naḥ || 57 ||
[Analyze grammar]

paritāpaṃ ca gātrebhyaḥ pīḍā bādhāśca kṛtsnaśaḥ |
apahaṃti naravyāghra kṛpāṃ kuru mahīpate || 58 ||
[Analyze grammar]

etacchrutvā vacasteṣāṃ taṃ yāmyapuruṣaṃ nṛpaḥ |
papraccha kathameteṣāmāhlādo mayi tiṣṭhati || 59 ||
[Analyze grammar]

kiṃ mayā karma tatpuṇyaṃ martyaloke mahatkṛtam |
prahlādajananī dṛṣṭiryasyeyaṃ tadudīryatām || 60 ||
[Analyze grammar]

puruṣa uvāca |
tvayā dṛṣṭo mahākāle vikhyāto'narakeśvaraḥ |
āśvinasya caturdaśyāṃ tasyedaṃ phalamīdṛśam || 61 ||
[Analyze grammar]

tatastadgātrasaṃsargī pavano hlādadāyakaḥ |
pāpakarmakṛtāṃ rājanyātanā na prabādhate || 62 ||
[Analyze grammar]

rājovāca |
yadi matsaṃnidhāne sā yātanā na prabādhate |
tato bhadramukhātrāhaṃ sthāsye sthāṇurivācalaḥ || 63 ||
[Analyze grammar]

puruṣa uvāca |
ehi rājeṃdra gacchāvo nijapuṇyasamārjitān |
bhuṃkṣva bhogānna yāsyetāṃ yātanāṃ pāpakarmaṇām || 64 ||
[Analyze grammar]

rājovāca |
na svarge brahmaloke vā tatsukhaṃ prāpyate naraiḥ |
yadārttajaṃtuṃ nirvāṇamānetumiti me matiḥ || 65 ||
[Analyze grammar]

tasmānna tāvadyāsyāmi yāvadete suduḥkhitāḥ |
matsaṃnidhānātsukhino bhavaṃtu narakaukasaḥ || 66 ||
[Analyze grammar]

prāpsyaṃte te yadi sukhaṃ bahavo duḥkhite mayi |
kiṃ tu prāptaṃ mayā sarvaṃ tasmāttvaṃ vraja mā ciram || 67 ||
[Analyze grammar]

puruṣa uvāca |
eṣa dharmaśca śakraśca tvāṃ netuṃ samupāgatau |
avaśyamasmādgaṃtavyaṃ tasmātpārthiva gamyatām || 68 ||
[Analyze grammar]

etasminnaṃtare dharmaḥ śakreṇa sahitobravīt |
nime paramadharmajña prītā devagaṇāstava || 69 ||
[Analyze grammar]

ehyehi puruṣavyāghra kṛtametāvatā prabho |
siddhiḥ prāptā tvayā rājaṃllokāścāpyakṣayānvitāḥ || 70 ||
[Analyze grammar]

na ca manyustvayā kāryaḥ śṛṇu me vacanaṃ vibho |
avaśyaṃ narakastāvaddraṣṭavyaḥ sarvarājabhiḥ || 71 ||
[Analyze grammar]

nayāmi tvāmahaṃ svargaṃ tvayā samyagupāsitaḥ |
vimānavaramāruhya vimalaṃ cādya gamyatām || 72 ||
[Analyze grammar]

nimiruvāca |
narake mānavā dharma pīḍyaṃte'tra sahasraśaḥ |
trāhīti vārttāṃ kraṃdaṃto māmato na vrajāmyaham || 73 ||
[Analyze grammar]

indra uvāca |
karmaṇā narake prāptireṣāṃ ca pāpakarmaṇām |
svarge tvayāpi gaṃtavyaṃ nṛpa puṇyena karmaṇā || 74 ||
[Analyze grammar]

rājovāca |
parijānāsi dharmajña tvaṃ vā śakra śacīpate |
viśiṣṭaṃ mama kiṃ puṇyaṃ śubhaṃ tadvaktumarhasi || 75 ||
[Analyze grammar]

dharma uvāca |
āśvinasya tu māsasya kṛṣṇapakṣe caturdaśī |
tasyāṃ tvayā mahābāho mahākālavanottame |
dṛṣṭo devaḥ suvikhyātaḥ svargado'narakeśvaraḥ || 76 ||
[Analyze grammar]

tadviśiṣṭaṃ ca te puṇyaṃ tasya saṃkhyā na vidyate |
svakarmopārjitaṃ puṇyaṃ bhuṃkṣva rājanyathāsukham |
ete nārakikāḥ sarve kṣapayaṃtu svakarmajām || 77 ||
[Analyze grammar]

rājovāca |
kathaṃ spṛhāṃ kariṣyaṃti satsaṃgeṣu ca mānavāḥ |
yadi matsaṃnidhāveṣāmutkarṣo nopajāyate || 78 ||
[Analyze grammar]

tasmādyatsukṛtaṃ kiṃcidviśiṣṭataramasti vai |
tena mucyaṃtu narakātpāpino yātanāgatāḥ || 79 ||
[Analyze grammar]

dharma uvāca |
rājaṃstvayā kṛtaṃ pūrve'narakeśvaradarśanam |
tadutpannasya puṇyasya kalāmebhyaḥ prayaccha vai || 80 ||
[Analyze grammar]

tatpuṇyasya prabhāveṇa mokṣyaṃte narakādime |
tathā kṛte tatastena vimuktā narakācca te || 81 ||
[Analyze grammar]

tato'bravīddharmarājo nimiṃ śakrasamanvitaḥ |
evaṃ śreṣṭhataraṃ sthānaṃ tvayā prāptaṃ mahīpate || 82 ||
[Analyze grammar]

etāṃśca nārakānpaśya vimuktānpāpakarmaṇaḥ |
tato'patatpuṣpavṛṣṭistasyopari mahīpateḥ || 83 ||
[Analyze grammar]

vimānaṃ cādhiropyainaṃ svarlokamanayaddhariḥ |
yeye tatrābhavanpāpā yātanābhyaḥ paricyutāḥ || 84 ||
[Analyze grammar]

prabhāvāttasya devasya svargalokaṃ gatāḥ priye |
ato devaḥ suvikhyātaḥ sadevo'narakeśvaraḥ || 85 ||
[Analyze grammar]

stuto devagaṇaiḥ sarvairnarakādavatārakaḥ |
jātaḥ sa eva sukṛtī kulaṃ tenaiva pāvitam || 86 ||
[Analyze grammar]

yaḥ paśyati naro nityaṃ devaṃ cānarakeśvaram |
teṣāṃ vilīyate pāpaṃ pūrvajanmaśatodbhavam || 87 ||
[Analyze grammar]

yenumodaṃti devasya darśanaṃ parvatātmaje |
te'pi pāpavinirmuktāḥ prayāṃti mama maṃdire || 88 ||
[Analyze grammar]

samatītaṃ bhaviṣyacca kulānāmayutaṃ naraḥ |
mama lokaṃ nayatyāśu tasya liṃgasya darśanāt || 89 ||
[Analyze grammar]

śivayogasamāyuktā kṛṣṇā yā ca caturdaśī |
sā proktā vallabhā tasya sarvapāpapraṇāśinī || 90 ||
[Analyze grammar]

ye cāyāti narāstasyāṃ devaṃ cānarakeśvaram |
upoṣya pāpairmucyaṃte te narāḥ śatajanmajaiḥ || 91 ||
[Analyze grammar]

karmaṇā manasā vācā yatpāpaṃ samupārjitam |
tatkṣālayati devosau tithau tasyāṃ samarcitaḥ || 92 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
jaṭeśvarasya devasya śṛṇu māhātmyamuttamam || 93 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṃgamāhātmye'narakeśvaramāhātmyavarṇanaṃnāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 27

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: