Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
paṃcaviṃśatikaṃ devaṃ viddhi muktīśvaraṃ priye |
yasya darśanamātreṇa muktirbhavati pārvati || 1 ||
[Analyze grammar]

purā rāthaṃtare kalpe babhūva dvijasattamaḥ |
muktirnāma mahābhāge saṃśitātmā jiteṃdriyaḥ || 2 ||
[Analyze grammar]

mahākālasamīpe tu muktiliṃgamanuttamam |
mahākālavane ramye tatrāste yogata tparaḥ || 3 ||
[Analyze grammar]

tatastepe jitāhāro vatsarāṇi trayodaśa |
kadācitso'bhiṣekāya ājagāma mahānadīm || 4 ||
[Analyze grammar]

śiprāṃ viprapriyāṃ puṇyāṃ mahāpātakanā śinīm |
tatra snātvā japanvipro dadarśāyāṃtamagrataḥ || 5 ||
[Analyze grammar]

vyādhaṃ mahādhanuṣpāṇiṃ raktanetraṃ subhīṣaṇam |
vadaṃtaṃ hantukāmaṃ vai valkalānāṃ jighṛkṣayā || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā kṣubhito vipro brahmaghnasya bhayāditi |
dhyāyannārāyaṇaṃ devaṃ tasthau tatraiva sa dvijaḥ || 7 ||
[Analyze grammar]

taṃ dṛṣṭvāṃtargataharirvyādho bhīta ivāgrataḥ |
vihāya saśaraṃ cāpaṃ tato vacanamabravīt || 8 ||
[Analyze grammar]

vyādha uvāca |
haṃtumicchurahaṃ brahmanbhagavantamihāgataḥ |
idānīṃ svagatā buddhistvāṃ dṛṣṭvaiva mahāprabham || 9 ||
[Analyze grammar]

brāhmaṇānāṃ sahasrāṇi strīṇāmayutaśastathā |
nihatāni mayā brahmanvṛttihetoḥ kuṭuṃbinā || 10 ||
[Analyze grammar]

na ca me vyathitaṃ cittaṃ kadācidapi jāyate |
idānīṃ taptumicchāmi tapo'haṃ tvatsamīpataḥ || 11 ||
[Analyze grammar]

upadeśapradānena prasādaṃ kartumarhasi |
evamukto hyasau vipro nottaraṃ pratyapa dyata || 12 ||
[Analyze grammar]

brahmahā pāpakarmeti matvā brāhmaṇapuṃgavaḥ |
anukto'pi sa dharmastu vyādhastatraiva tasthivān || 13 ||
[Analyze grammar]

snātvā sadyaḥ samāyāto mukti liṃgasamīpataḥ |
dvijena sahito devi dṛṣṭvā devaṃ sanātanam || 14 ||
[Analyze grammar]

tatkṣaṇāddivyadehastu tasmiṃlliṃge layaṃ gataḥ |
dṛṣṭvā tanmahadāścaryaṃ muktirvipro nijāṃtare |
ciṃtayāmāsa sahasā muktiḥ prāptā varānane || 15 ||
[Analyze grammar]

vyādhena pāpayuktena samādhirahitena ca |
mayā punaḥ samācīrṇaṃ tapaḥ parama duṣkaram || 16 ||
[Analyze grammar]

na prāptā paramā mūrttirmuktirnaiva ca labhyate |
evaṃ saciṃtayitvātha vairāgyādbrāhmaṇarṣabhaḥ |
antarjalagato bhūtvā cacāra vipulaṃ tapaḥ || 17 ||
[Analyze grammar]

kasyacittvatha kālasya tāṃ nadīmagamatkila |
vyāghro bubhukṣitaḥ sādhvi taṃ vihaṃtuṃ samudyataḥ || 18 ||
[Analyze grammar]

aṃtarjalacaraṃ vipraṃ yāva dvyāghro jighṛkṣati |
namo nārāyaṇāyeti tāvadvākyaṃ dvijo'bravīt || 19 ||
[Analyze grammar]

vyāghreṇāpi śruto maṃtro'jahātprāṇāṃśca tatkṣaṇāt |
divyāṃbaradharo devi divyābharaṇabhūṣitaḥ |
divyālaṃkāraśobhāḍhyaḥ puruṣaścābhavacchubhaḥ || 20 ||
[Analyze grammar]

so'bravīdyāmi taṃ deśaṃ yatra viṣṇuḥ sanātanaḥ |
tvatprasādāddvijaśreṣṭha muktvā śāpānnirāmayaḥ || 21 ||
[Analyze grammar]

ityukte brāhmaṇaḥ prāha ko'si tvaṃ puruṣarṣabha |
so'bravīdasmi rājeṃdra pratāpī pūrvajanmani || 22 ||
[Analyze grammar]

dīrghabāhuriti khyātaḥ sarvadharmaviśāradaḥ |
ahaṃ jānāmi vedāṃśca śāstrāṇi vividhāni ca || 23 ||
[Analyze grammar]

śubhāśubhamahaṃ vedmi sarvajño'haṃ mahītale |
brāhmaṇairnaiva me kāryaṃ kiṃ vastu brāhmaṇā iti || 24 ||
[Analyze grammar]

tasyaikasmindine viprāḥ sarve krodhasamanvitāḥ |
daduḥ śāpaṃ durādharṣaṃ krūro vyāghro bhaviṣyati || 25 ||
[Analyze grammar]

apamānena viprāṇāṃ māṃsāhārī bhayāvahaḥ |
saṃjāto'smi dvijaśreṣṭha paśya kālaviparyaye || 26 ||
[Analyze grammar]

ityukto'haṃ purā taistu brāhma ṇairvedapāragaiḥ |
durdharṣo'yaṃ mayā prāpto brahmaśāpo dvijarṣabha || 27 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve praṇipatya mayā mune |
prasāditā bhṛśaṃ vipra tadā gadgada yā girā || 28 ||
[Analyze grammar]

jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām |
apeyaḥ sāgaraḥ krodhātkṛto yairlavaṇodakaḥ || 29 ||
[Analyze grammar]

tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām |
yeṣāṃ krodhāgniradyāpi kaṇḍake nopaśāmyati || 30 ||
[Analyze grammar]

brāhmaṇānāṃ parībhāvādvātāpiśca durātmavān |
agastimṛṣimāsādya jīrṇaḥ krūro mahāsuraḥ || 31 ||
[Analyze grammar]

sarvabhakṣaḥ kṛto vahnirbhṛguṇā kāraṇāṃtare |
gautamena purā śakraḥ sa sahasrabhagaḥ kṛtaḥ || 32 ||
[Analyze grammar]

daśadhā keśavo jajñe brahmaśā pātsudustarāt |
prasannairvālakhilyaiśca pakṣīṃdro garuḍaḥ kṛtaḥ || 33 ||
[Analyze grammar]

aśvinau devabhiṣajau cyavanena mahātmanā |
viṣṭaṃbhayitvā kuliśaṃ kṛtau tau somapāyinau || 34 ||
[Analyze grammar]

kārttavīryārjunenaiva bāhūnāṃ ca sahasrakam |
dattātreyaprasādena prāptaṃ paramadurlabham || 35 ||
[Analyze grammar]

purā seṃdrā vaśiṣṭhena rakṣitāstri divaukasaḥ |
brāhmaṇaprabhavaṃ saukhyaṃ kīrtirāyuryaśo valam || 36 ||
[Analyze grammar]

lokālokeśvarāścaiva sarve brāhmaṇapūrvakāḥ |
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ || 37 ||
[Analyze grammar]

bhasmīkuryurjagadidaṃ kuddhāḥ pratyakṣadarśanāḥ |
prabhāvā bahavaścāpi śrūyate brahmavadinām || 38 ||
[Analyze grammar]

krodhaśca vipulaḥ sadyaḥ sadyaḥ pratya yakārakaḥ |
ahaṃ kopāddvijeṃdrāṇāṃ gato nirayayātanām || 39 ||
[Analyze grammar]

nityaṃ krodhācchriyaṃ rakṣeddhanaṃ rakṣetsamatsarāt |
vidyāṃ mānāpamānābhyāmātmānaṃ tu pramādataḥ || 40 ||
[Analyze grammar]

mayā'jñānātkṛtaṃ pāpaṃ rājagarveṇa daivataḥ |
kṣaṃtumarhatha vipreṃdrā bhavataḥ śaraṇāgatam || 41 ||
[Analyze grammar]

atha tuṣṭā dvijāḥ sarve ta ūcurmāmidaṃ mudā |
ṣaṣṭhānnakālikaste'gre yadā sthāsyati kaścana || 42 ||
[Analyze grammar]

māṃsabhoktā ca bhavitā kañcitkālaṃ narādhipa |
yadā śiprāṃtare puṇye snātastu dvijasattamaḥ || 43 ||
[Analyze grammar]

aṃtarjalagatenokto namo nārāyaṇeti ca |
jighṛkṣurvyāghrarūpeṇa tadā mukto bhaviṣyasi || 44 ||
[Analyze grammar]

evaṃ sa bhavatā prokto namo nārāyaṇeti ca |
maṃtraḥ śruto mayā tvattastasyeyaṃ vyuṣṭirāgatā || 45 ||
[Analyze grammar]

jāto'haṃ divyadehastu prasādāttava suvrata |
sa kṛtārtho'smi saṃjāto bhagavandarśanā ttava || 46 ||
[Analyze grammar]

varaṃ ca gṛhyatāṃ matto yaśca te saṃśayo hṛdi |
taṃ ca brūhi dvijaśreṣṭha sarvaṃ saṃpādayāmi te || 47 ||
[Analyze grammar]

tavopadeśadānena ānṛṇyaṃ gaṃtu mutsahe || 48 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā divyadehasya sa dvijaḥ |
provāca parayā tuṣṭyā praphullamukhapaṃkajaḥ || 49 ||
[Analyze grammar]

adya me saphalaṃ jñānamadya me saphalaṃ tapaḥ |
adya me saphalā jihvā saphalaṃ cakṣuradya me || 50 ||
[Analyze grammar]

śrutaṃ devena saṃproktaṃ snātvā paśyaṃti dehinaḥ |
prākcharīragataṃ te'dya vyāghrarūpaṃ tapottama || 51 ||
[Analyze grammar]

tejomayaṃ śarīraṃ tu brahmarūpaṃ sanātanam |
yadi tvahamanugrāhyo yadyevaṃ kartumarhasi || 52 ||
[Analyze grammar]

kāraṇaṃ śrotumicchāmi hṛdi me varttate ciram |
kathaṃ muktirmahābhāga muktikāmena yatnataḥ || 53 ||
[Analyze grammar]

yogābhyāsaratenāpi vatsarāṃśca trayodaśa |
na labdhā paramāścaryaṃ tapasā duṣkareṇa tu || 54 ||
[Analyze grammar]

vyādhenāpi bhṛśaṃ tena prāptā muktiḥ kṣaṇena tu |
atra me saṃśayo jātaḥ ko hetuḥ kathyatāṃ bhṛśam || 55 ||
[Analyze grammar]

tasya tadvacana śrutvā tato vacanamabravīt |
kathayāmi paraṃ guhyaṃ rahasyaṃ muktilakṣaṇam || 56 ||
[Analyze grammar]

mahādevamupāsyāśu mune muktiḥ sudurlabhā |
purātanaistu vidvadbhiridamuktaṃ mahātmabhiḥ || 57 ||
[Analyze grammar]

śṛṇuṣvaikamanā vipra kuru yatnaṃ yathārthataḥ |
manniyogāddvijaśreṣṭha tato muktimavāpsyasi || 58 ||
[Analyze grammar]

śapto'haṃ tairyadā vipraistadā me toṣitā bhṛśam |
mamānukaṃpayā proktaṃ muktiste bhavitā nṛpa || 59 ||
[Analyze grammar]

muktikāmo mahākāle muktirbrāhmaṇasattamaḥ |
vidyate tapasā yuktaḥ sa te praśnaṃ kariṣyati || 60 ||
[Analyze grammar]

muktīśvaraṃ tadā liṃgaṃ tasyāgre kathayiṣyasi |
tavāpi tasya mukteśca muktirevaṃ bhaviṣyati || 61 ||
[Analyze grammar]

pūrvaṃ hi cihnitaṃ karma dehino na vimuṃcati |
dhātrā vidhirayaṃ dṛṣṭo bahudhā karmabhiśca yaḥ || 62 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā sa vipro brahmavittamaḥ |
aṃtarjalātsamutthāya tato vacanamabra vīt || 63 ||
[Analyze grammar]

diṣṭyā tvamāgato bhūpa diṣṭyā te saṃgataṃ mayā |
īdṛśā durlabhā loke narā muktipradarśakāḥ || 64 ||
[Analyze grammar]

ityuktvā nṛpaviprau tau muktiliṃgaṃ samā gatau |
darśanārthaṃ viśālākṣi dṛṣṭvā devaṃ sanātanam || 65 ||
[Analyze grammar]

tatkṣaṇātsaśarīrau tau tasmiṃlliṃge layaṃ gatau |
īdṛśo'yaṃ mayā devi mahimā kathitastava || 66 ||
[Analyze grammar]

asya liṃgasya saṃsparśānmuktirbhavati nānyathā |
ye'rcayaṃti sadā bhaktyā muktiliṃgaṃ sanātanam |
api pāpasamāyuktaḥ sa yāti paramāṃ gatim || 67 ||
[Analyze grammar]

re mūḍhāḥ kiṃ tapobhiśca kiṃ dānairniyamaiśca kim |
kurudhvaṃ muktiliṃgasya darśanaṃ muktidāyakam || 68 ||
[Analyze grammar]

na māṃ vidurdevagaṇā nāsurā na maharṣayaḥ |
paraṃ rūpaṃ viśālākṣi yadaśmadyuti nirmalam || 69 ||
[Analyze grammar]

na me vetti paraṃ rūpaṃ svayaṃ sākṣātprajāpatiḥ |
na viṣṇustridaśaśreṣṭhāḥ kutonye munayaḥ priye || 70 ||
[Analyze grammar]

yadetaddṛśyate tejo liṃgarūpaṃ yaśasvini |
etadeva śukādyā hi dhyāyaṃti tridaśā amī || 71 ||
[Analyze grammar]

anekajanmasaṃśuddhā yogino'nugrahānmama |
praviśaṃtu tanuṃ devi madīyāṃ muktidāyikām || 72 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃnyakhaṇḍe caturaśītiliṃgamāhātmye muktīśvaramāhātmyavarṇanaṃnāma paṃcaviṃśatitamo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: