Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīviśvanātha uvāca |
dvāviṃśatitamaṃ viddhi karkaṭeśvarasaṃjñakam |
yasya darśanamātreṇa tiryagyonirna dṛśyate || 1 ||
[Analyze grammar]

āsītpurā bṛhatkalpe dharma mūrtirjanādhipaḥ |
suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ || 2 ||
[Analyze grammar]

somasūryādayo yasya tejasā niṣprabhāḥ kṛtāḥ |
prajāśca pālitā yena nihatya samare dviṣaḥ || 3 ||
[Analyze grammar]

yathecchārūpadhārī ca saṃgrāmeṣvaparājitaḥ |
tasya bhānumatīnāma bhāryā trailokyasuṃdarī || 4 ||
[Analyze grammar]

rājñastasyāgramahiṣī prāṇebhyo'pi garīyasī |
daśanārīsahasrāṇāṃ madhye śrīriva rājitā || 5 ||
[Analyze grammar]

nṛpo nṛpasahasreṇa na kadācitpramucyate |
kadācidekāṃtagataḥ papraccha svapurohitam |
vismayenāvṛtamanā vaśiṣṭhamṛṣisattamam || 6 ||
[Analyze grammar]

bhagavankena dharmeṇa mama lakṣmīranuttamā |
kasmācca vipulaṃ tejo duḥsahaṃ mama dṛśyate || 7 ||
[Analyze grammar]

vaśiṣṭha uvāca |
purā tvamavanīpā'sīḥ śūdrajātisamudbhavaḥ |
bahudoṣasamāviṣṭo duṣṭayā bhāryayā'nayā || 8 ||
[Analyze grammar]

nivasanduṣṭahṛdayo varṣāṇi subahūnyapi |
mahākrodhābhibhūtātmā sadā niṣṭhurajalpakaḥ || 9 ||
[Analyze grammar]

sadā brahmasvahārī tvaṃ sadā vedaviniṃdakaḥ |
sadā cāsūyako rājansadā viśvāsaghātakaḥ || 10 ||
[Analyze grammar]

atha paṃcatvamāpannaḥ kāle narakamāptavān |
tāmrabhrāṣṭre paraṃ dagdho daśavarṣāṇi paṃca ca || 11 ||
[Analyze grammar]

raurave kumbhipāke ca mahārauravasaṃjñake |
sūkṣmāṇi tilamātrāṇi kṛtvā khaṃḍānyanekaśaḥ || 12 ||
[Analyze grammar]

mūṣāyāṃ dhīmato rājannasipatre ca dāritaḥ |
śeṣapātakaśuddhyarthaṃ dharāyā mavatāritaḥ || 13 ||
[Analyze grammar]

vidhāya kārkaṭaṃ rūpaṃ yamena tvayi pārthiva |
śivasya saro vikhyātaṃ mahākālavanottame || 14 ||
[Analyze grammar]

dattaṃ japtaṃ kṛtaṃ yacca hutaṃ devārcanādi yat |
sarvaṃ tadakṣayaṃ karma tasminsarasi viśrutam || 15 ||
[Analyze grammar]

nikṣiptastvaṃ tadā tena bhāvipuṇyena karmaṇā |
tatra sthitastvaṃ bhūpāla varṣāṇāṃ paṃcakaṃ tathā || 16 ||
[Analyze grammar]

kadācittīrabhūmyāṃ tvaṃ gataḥ saṃkrīḍituṃ śanaiḥ |
samīkṣya tatra kākena dhṛtvā caṃcupuṭena ca || 17 ||
[Analyze grammar]

ākāśamārgaṃ coḍḍīnaḥ sa tvayā tāḍito bhṛśam |
tvattīkṣṇapātaiścaraṇaistāḍito vyathitastadā || 18 ||
[Analyze grammar]

muktastvaṃ caṃcupuṭato vāyasenākulena tu |
svargadvārasya pūrve tu devyagāre supuṇyade || 19 ||
[Analyze grammar]

śivasya kṣiptastvaṃ śīghraṃ cañcvākṣepaprapīḍitaḥ |
mṛto'si saṃnidhau tatra devasya parameṣṭhinaḥ || 20 ||
[Analyze grammar]

vimucya dehaṃ tajjīrṇaṃ yāvattaṃ kārkaṭaṃ purā |
tatkṣaṇāddivya dehaśca divyābharaṇabhūṣitaḥ || 21 ||
[Analyze grammar]

tasya liṃgasya māhātmyādbhūtvā vidyādhareśvaraḥ |
kāmagena vimānena pūjyamāno gaṇeśvaraiḥ || 22 ||
[Analyze grammar]

svarge vrajaṃstvaṃ saṃpṛṣṭaḥ surasaṃghaiśca sādaram |
koyaṃ mahātmā mudito yāti divyapathoṃ'barāt || 23 ||
[Analyze grammar]

tato rudragaṇaiḥ sarvaṃ surāṇāṃ kathitaṃ purā |
vṛttāṃtaṃ vistarātsarvaṃ kārkaṭatvavimocanūm || 24 ||
[Analyze grammar]

tasya liṃgasya deveśāḥ prabhāvo'yamupasthitaḥ |
devaiḥ proktaṃ ca sahasā liṃgasyāsya prabhāvataḥ || 25 ||
[Analyze grammar]

kārkaṭīyoni muktasya prāptaṃ svargasukhaṃ yataḥ |
karkaṭeśvaranāmāyamato loke bhaviṣyati || 26 ||
[Analyze grammar]

tadāprabhṛti devo'yaṃ karkaṭeśvarasaṃjñakaḥ |
tvayā svarge mahābhogā bhuktā rājanyathecchayā || 27 ||
[Analyze grammar]

āgato'si punarbhūmau labdhaṃ rājyamakaṃṭakam |
tasya liṃgasya māhātmyājjātaṃ sarvaṃ tavādhunā || 28 ||
[Analyze grammar]

tasmātpārthiva bhūyastvaṃ liṃgamārādhaya drutam |
jātismaratvamāpanno vaśiṣṭhavacanāttadā || 29 ||
[Analyze grammar]

pūrvaṃ karma smṛtaṃ tena svakīyaṃ pārthivena tu |
punargatvā ca talliṃgaṃ pūjayāmāsa yatnataḥ || 30 ||
[Analyze grammar]

tasmiṃlliṃge layaṃ prāptaḥ svaśarīreṇa pārvati |
ye'rcayaṃti sadā bhaktyā karkaṭeśvarasaṃjñakam |
bhuktvā bhogāṃściraṃ bhūmau te yāṃti paramāṃ gatim || 31 ||
[Analyze grammar]

niyamena prapaśyaṃti ye devaṃ karkaṭeśvaram |
aṣṭamyāṃ vā caturdaśyāṃ teṣāṃ puṇyaphalaṃ śṛṇu || 32 ||
[Analyze grammar]

sūryadīptipratīkāśairvimānaiḥ sārvakāmikaiḥ |
mṛtā mama puraṃ yāṃti trisaptakulasaṃyutāḥ || 33 ||
[Analyze grammar]

tatra divyairmahābhogaiḥ strīsahasrairmanoramaiḥ |
kalpakoṭiśatairdevi sevyamānā vasaṃti hi || 34 ||
[Analyze grammar]

tadaṃte viṣṇubhavane tāvatkālaṃ ca saṃti hi |
vaiṣṇavairvividhairbhogaiḥ strīsahasraistu sevitāḥ || 35 ||
[Analyze grammar]

viṣṇulokādbrahmalokaṃ saṃprāpya muditāḥ punaḥ |
bhogānnānāvidhānbhuktvā tato yāṃti paraṃ padam || 36 ||
[Analyze grammar]

daśāśvamaidhairyatpuṇyaṃ tatphalaṃ tīrthayātrayā |
karkaṭeśvaradevasya meghanādeśvaraṃ śṛṇu || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye karkaṭeśvaramāhātmyavarṇanaṃ nāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: