Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
ekaviṃśatikaṃ viddhi kukkuṭeśvarasaṃjñakam |
yasya darśanamātreṇa tiryagyonirna labhyate || 1 ||
[Analyze grammar]

kauśikonāma rājābhūtkukkuṭo jāyate sadā |
dṛśyate vāsare bhāge sarvābharaṇabhūṣitaḥ || 2 ||
[Analyze grammar]

vyāptā ca pṛthivī tena saśailavanakānanā |
pūrvakarmaprabhāvena prāptaṃ rājyamakaṇṭakam || 3 ||
[Analyze grammar]

viśālānāma vikhyātā bhāryā tasya mahīpateḥ |
rūpalāvaṇyasaṃyuktā catuḥṣaṣṭikalānvitā || 4 ||
[Analyze grammar]

tayā cakāra sahitaḥ sa rājyaṃ rājasattamaḥ |
sā vallabhāpi nṛpateḥ prāṇebhyo'pi garīyasī || 5 ||
[Analyze grammar]

tayā sārddhaṃ kadācicca surataṃ nāsti pārvati |
saṃtaptā sarvadā sā ca ratyabhāvādbabhūva ha || 6 ||
[Analyze grammar]

evaṃ gacchati kāle tu saha rājñā smarāturā |
sarvasattvarutajñā sā viśālā vipulekṣaṇā |
dadarśa kīṭamithunamanaṃgakalahāturam || 7 ||
[Analyze grammar]

prasādayaṃstathā kīṭaḥ svāṃ priyāṃ ca muhurmuhuḥ |
dāso'smi tava kāṃte'haṃ rūpasaubhāgya sundari || 8 ||
[Analyze grammar]

bhajasva māṃ yathākāmamanaṃgaśarapīḍitam |
śirasā praṇatenaiva racitaste mayāṃjaliḥ || 9 ||
[Analyze grammar]

na tvayā sadṛśī loke kāminī vidyate kvacit |
suvarṇavarṇasadṛśī madbhaktā cāruhāsinī || 10 ||
[Analyze grammar]

kuto vā mayi dīne tvaṃ kruddheva priyavādini |
kimarthaṃ vada kalyāṇi saroṣava danā sthitā || 11 ||
[Analyze grammar]

sā tamāha prakopācca kimālapasi māṃ vṛthā |
tvayā modakacūrṇaṃ tu māṃ vihāya manoramām |
pradattaṃ kāmalubdhena anyasya kīṭakādhama || 12 ||
[Analyze grammar]

nāhamevaṃ kariṣyāmi kīṭaḥ prāha punaḥpunaḥ |
spṛśāmi pādau satyena praṇatasya prasīda me || 13 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā sā prasannābhavattadā |
ātmānamarpayāmāsa kāmanāya pipīlikā || 14 ||
[Analyze grammar]

dṛṣṭvā tanmahadāścaryaṃ sā rājñī vilalāpa ha |
dhigrājyaṃ dhikca me rūpaṃ dhikca yauvanamadya me |
na kāmitāhaṃ kāṃtena mariṣyāmi na saṃśayaḥ || 15 ||
[Analyze grammar]

evaṃ vilapya bahudhā viniḥśvasya punaḥpunaḥ |
unmatteva viśālākṣī gālavasyāśramaṃ gatā || 16 ||
[Analyze grammar]

dṛṣṭvā tamṛṣimāsīnaṃ tapoyoniṃ dṛḍhavratam |
uvāca praṇatāṃgī sā śokasaṃtaptamānasā || 17 ||
[Analyze grammar]

eko'yaṃ saṃśayo brahmanhṛdaye parivarttate |
vaśyo'pi hi ca me bharttā rūpalāvaṇyavānapi |
na jāne kāraṇaṃ kiṃ tu saṃgamo nopajāyate || 18 ||
[Analyze grammar]

yo gatvā pramadārājyaṃ jitvā sarvāḥ purā raṇe |
ājahāra śubhāstāsāṃ madhyādaṣṭau varāṃganāḥ |
naiva kāmayate tāsu kimetaditi suvrata || 19 ||
[Analyze grammar]

vājino vāraṇāścaiva dhanadhānyamanaṃtakam |
varttate hi janaḥ sarvo mamājñāṃ pālayankṣitau || 20 ||
[Analyze grammar]

kena karmavipākena mamedaṃ yauvanaṃ dṛḍham |
vyarthaṃ jātaṃ dvijaśreṣṭha ratiṃ na kurute nṛpaḥ || 21 ||
[Analyze grammar]

dṛśyate vāsare bhāge rātrau caiva na dṛśyate |
ihajanmakṛtaṃ caitadāhosvitpāralaukikam || 22 ||
[Analyze grammar]

duṣkṛtāvarjanaṃ brahmanmamedaṃ vaktumarhasi |
tasyāstadvacanaṃ śrutvā gālavo vākyamabravīt || 23 ||
[Analyze grammar]

śṛṇu putri purāvṛttaṃ bālabhāvena yatkṛtam |
anena rājñā dharmajñe rātrau yena na dṛśyate || 24 ||
[Analyze grammar]

vidūrathasya tanayastava bhartā sa niścitam |
māṃsāhārī doṣaratirviṣayāsaktamānasaḥ || 25 ||
[Analyze grammar]

bahavaḥ kukkuṭāstena bhakṣitā rājasūnunā || 26 ||
[Analyze grammar]

evaṃ bhakṣayatastasya bahuśo vatsarā gatāḥ |
kālena mahatā rājñā tāmracūḍena maṃtriṇaḥ |
pṛṣṭāḥ kiṃ kāraṇaṃ nātra samāyāṃti hi kukkuṭāḥ || 27 ||
[Analyze grammar]

atha kenāpi kathitaṃ kukkuṭānāṃ ca bhakṣaṇam |
vidūrathasya putreṇa kauśikena durātmanā |
bhakṣitāḥ kukkuṭāḥ sarve vinā kāraṇato nṛpa || 28 ||
[Analyze grammar]

tāmracūḍo'tha saṃkruddho dadau śāpaṃ durātmane |
kauśikāya kṣayo rogo bhaviṣyati bhayāvahaḥ || 29 ||
[Analyze grammar]

tadāprabhṛtyabhūtkṣīṇo rājaputro dinedine |
auṣadhairadhiko'bhyeti vyādhinā pīḍito bhṛśam || 30 ||
[Analyze grammar]

atha kenāpi kāmena vāmadevāśramaṃ gataḥ |
kṣayarogābhibhūto'sau maraṇotsukamānasaḥ |
papraccha vāmadevaṃ sa namaskṛtya punaḥpunaḥ || 31 ||
[Analyze grammar]

bhagavankena pāpena kṣīyate'harniśaṃ vapuḥ |
madīyaṃ poṣyamāṇaṃ hi māṃsena vividhena ca || 32 ||
[Analyze grammar]

vāmadevo'tha taṃ prāha kukkuṭā bhakṣitāstvayā |
tāmracūḍena śapto'si kukkuṭānāṃ nṛpeṇa hi || 33 ||
[Analyze grammar]

tameva śaraṇaṃ gaccha sa upāyaṃ vadiṣyati |
tataḥ sa tāmracūḍasyābhyarṇamāgānṛpātmajaḥ || 34 ||
[Analyze grammar]

dṛṣṭvā ca tāmracūḍaṃ taṃ mahābhaktyā kṛtāṃjaliḥ |
provāca praṇato bhūtvā pāhi māṃ śaraṇāgatam || 35 ||
[Analyze grammar]

ajñānādbhakṣitā deva kukkuṭāḥ puṣṭikāraṇāt |
kṣaṃtumarhasi deveśa mamāgaḥ kṛpaṇasya ca || 36 ||
[Analyze grammar]

provāca tāmracūḍo'tha yasmātprārthayase nṛpa |
tasmātte vāsare prāpte puruṣatvaṃ bhaviṣyati || 37 ||
[Analyze grammar]

śāstā goptā ca lokānāṃ rājā daṃḍadharaḥ prabhuḥ |
kukkuṭo bhavitā rātrau sarvabhogavivarjitaḥ || 38 ||
[Analyze grammar]

ato na dṛśyate putri tiryagbhāvaṃ samāśritaḥ || 39 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā gālavasya mahātmanaḥ |
sā saṃpūjya viśālākṣī gālavaṃ munisattamam |
papraccha parayā bhaktyā śāpāṃto hi kathaṃ bhavet || 40 ||
[Analyze grammar]

gālavaḥ kathayāmāsa dhyānenālokya yatnataḥ || 41 ||
[Analyze grammar]

mahākāla vane liṃgaṃ pakṣiyonivimocanam |
jvāleśvarasya devasya pūrvabhāge vyavasthitam |
tasya darśanamātreṇa śāpasyāṃto bhaviṣyati || 42 ||
[Analyze grammar]

sā praṇamya muniśreṣṭhamājagāma tvarānvitā |
yatrāste nṛpaśārdūlo vidhyanbahuvidhānmṛgān || 43 ||
[Analyze grammar]

praphullanayanābhyāṃ sā dṛṣṭā lolekṣaṇā priyā |
āhlāditā bahuvidhaiḥ komalairvacanāmṛtaiḥ || 44 ||
[Analyze grammar]

tatastena tadā rājñā proktā sā mṛgalocanā |
idānīṃ ki mayā kāṃte kāryaṃ bhavati kathyatām || 45 ||
[Analyze grammar]

tayā proktaṃ mahārāja gamyate'dya mayā saha |
mahākālavane puṇye sarvaduṣkṛtanāśane || 46 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā tvaramāṇo mudānvitaḥ |
tayā nīto'tha nṛpatirliṃgasyāsya samīpataḥ || 47 ||
[Analyze grammar]

pūjayitvātha talliṃgaṃ pakṣiyonivimocanam |
tatraiva ca sthito rājā priyayā saha pārvati || 48 ||
[Analyze grammar]

tasyāṃ rātrau na saṃjātaḥ kukkuṭo yādṛśaḥ sadā |
śivaprasādādabhavaddivyarūpī manoharaḥ || 49 ||
[Analyze grammar]

rūpeṇa nirjitaḥ kāmastenāpratimatejasā |
tato vismayamāpannaściṃtayāmāsa pārthivaḥ |
ko'yaṃ prabhāvo yenāhaṃ śāpānmuktaḥ sudustarāt || 50 ||
[Analyze grammar]

priyāṃ papraccha nṛpatiḥ pūrṇenduvadanāṃ bhṛśam |
kathaṃ śāpādvimukto'haṃ kena puṇyena karmaṇā || 51 ||
[Analyze grammar]

atha sā kathayāmāsa vṛttāṃtaṃ vistarānmudā |
gālavena hi yatproktaṃ yatkiṃcicchāpamokṣaṇam || 52 ||
[Analyze grammar]

rājañchāpādvimukto'si liṃgasyāsya prabhāvataḥ |
punaḥ prasādya talliṃgaṃ bhuktvā bhogāṃściraṃ bhuvi || 53 ||
[Analyze grammar]

tayā sārddhaṃ yayau rājā svargaṃ suragaṇaiḥ stutaḥ |
tadāprabhṛti talliṃgaṃ kukkuṭeśvarasaṃjñakam || 54 ||
[Analyze grammar]

vikhyātaṃ devi loke'sminsarvakāmaphalapradam |
tacca ye pūjayiṣyaṃti kukkuṭeśvarasaṃjñakam |
tiryagyoniṃ na yāsyaṃti na viyogo bhaviṣyati || 55 ||
[Analyze grammar]

na cāpi narakāvāptirna duḥkhaṃ na jarā bhayam |
nākāle maraṇaṃ nṝṇāṃ na ca kaṣṭaṃ bhavi ṣyati || 56 ||
[Analyze grammar]

rūpasaubhāgyasaṃpannā bhaviṣyaṃti yugeyuge |
caturddaśyāṃ prapaśyati liṃgaṃ ye kukkuṭeśvaram |
teṣāṃ kule ca ye kecitpitaro nirayasthitāḥ || 57 ||
[Analyze grammar]

tiryagyonigatā ye ca paśuyoniṃ tu ye gatāḥ |
vṛkṣatvamathavā prāptāsteṣāṃ mokṣo bhaviṣyati || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 21

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: