Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīhara uvāca |
meghanādeśvaraṃ devi trayoviṃśatimaṃ śṛṇu |
yasya darśanamātreṇa prāpyate sarvasiddhayaḥ || 1 ||
[Analyze grammar]

rājamūlā mahādevi yogakṣemāḥ suvṛṣṭayaḥ |
prajāśca vyādhayaścaiva maraṇaṃ ca bhayāni ca || 2 ||
[Analyze grammar]

rājā kṛtaṃ tathā tretā dvāparaśca tathā kaliḥ |
rājamūlāni sarvāṇi rājādharmasya kāraṇam || 3 ||
[Analyze grammar]

rājā babhūva loke'sminmadāṃdhonāma pārvati |
ahaṃkārāvṛto duṣṭo devabrāhmaṇakaṃṭakaḥ || 4 ||
[Analyze grammar]

kali dvāparayoḥ saṃdhau tasya doṣācca bhāmini |
anāvṛṣṭirabhūddhorā loke dvādaśavārṣikī || 5 ||
[Analyze grammar]

na vavarṣa sahasrākṣaḥ pratilomo'bhavatprabhuḥ |
nādṛśyantāpi rātryaṃte kuta evābhrajātayaḥ || 6 ||
[Analyze grammar]

nadyaḥ saṃkṣiptatoyaughāḥ kvacidaṃtarhitāstadā |
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṃgalāḥ || 7 ||
[Analyze grammar]

ucchinnakṛṣi gorakṣā nivṛttavipaṇāstathā |
asthikaṃkālasaṃkīrṇā hāhābhūtanarākulāḥ || 8 ||
[Analyze grammar]

śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśinaḥ |
gojāśvamahiṣairhīnā bhakṣyamāṇāḥ parasparam || 9 ||
[Analyze grammar]

āśramānsaṃparityajya paryadhāvannitastataḥ |
brāhmaṇā duḥkhabahulā mṛtā naṣṭāśca pārvati || 10 ||
[Analyze grammar]

sūṣṭirunmūlitā sarvā jaṃgamā sthāvarākhilā |
etasminnaṃtare devāḥ śakrādyā bhayavihvalāḥ || 11 ||
[Analyze grammar]

śaraṇyaṃ śaraṇaṃ jagmurdevadevaṃ janārdanam |
kṣīrodasyottare kūle śvetadvīpaṃ manoramam || 12 ||
[Analyze grammar]

brahmalokādibhirlokairanaupamyaguṇaṃ śubham |
sadānaṃdakaraṃ śāṃtaṃ sūryakoṭisamaprabham || 13 ||
[Analyze grammar]

svecchākalpitavi nyāsaprāsādaśayanāsanam |
vajreṃdranīlavaiḍūryacaṃdrakāṃtādidīpitam || 14 ||
[Analyze grammar]

jarāmṛtyubhayopetasarvavyādhivivarjitam |
tasmindvīpe tato devi sūrya koṭisamaprabham |
sāṣṭāṃgāṃ praṇatiṃ kṛtvā te devāḥ stutimabruvan || 15 ||
[Analyze grammar]

bhavānbrahmā ca rudraśca maheṃdro devasattamaḥ |
bhavānkarttā vikarttā ca lokānāṃ prabhavo'vyayaḥ || 16 ||
[Analyze grammar]

evaṃ ca satyaṃ paramaṃ tapaśca paramaṃ tathā |
pavitraṃ paramamārgaṃ yajñastvaṃ paramaḥ prabho || 17 ||
[Analyze grammar]

paraṃ hautraṃ paraṃ dhāma tvāmāhuḥ puruṣaṃ param |
evaṃ stutastadā taistu devadevo varānane || 18 ||
[Analyze grammar]

prāha devāṃstataḥ kṛṣṇaḥ kiṃ karomyadya vaḥ surāḥ |
vijñaptastairharirdevo hyanāvṛṣṭyā prapīḍitaiḥ || 19 ||
[Analyze grammar]

upāyaḥ kathyatāṃ deva tuṣṭiḥ dhuṣṭiryathā bhavet |
dhyānena ciṃtayitvā ca kathayāmāsa keśavaḥ || 20 ||
[Analyze grammar]

gacchadhvaṃ tridaśāḥ sarve mahākālavane śubhe |
liṃgaṃ vṛṣṭikaraṃ tatra purā meghaiḥ pratiṣṭhitam || 21 ||
[Analyze grammar]

meghā vṛṣṭikarāḥ sarve tasmiṃlliṃge ca saṃti vai |
tasya liṃgasya māhātmyādvṛṣṭireva bhaviṣyati || 22 ||
[Analyze grammar]

pratīhāreśvarāddevādīśāne vidyate surāḥ |
tasya tadvacanaṃ śrutvā vāsudevasya pārvati || 23 ||
[Analyze grammar]

mahākālavane prāptā yatrāste liṃgamuttamam |
tuṣṭuvuḥ parayā bhaktyā dṛṣṭvā devaṃ manoramam || 24 ||
[Analyze grammar]

namaste'stu maheśāya namo'naṃtāya māline |
namastaijasamūrttāya namaḥ sauṃdaryaśāline || 25 ||
[Analyze grammar]

namo yogāya vedāya namaḥ piṃgajaṭāya te |
anaṃtajñānadehāya nama īśvaramūrttaye || 26 ||
[Analyze grammar]

namaḥ śubhrāṭṭahāsāya namaste'stu śikhaṃḍine |
śaṃkarāya namaste'stu namastestu pinākine || 27 ||
[Analyze grammar]

namoṃ'takāya bhavyāya tryaṃbakāyāstu te namaḥ |
namaste bahurūpāya namaste'ciṃtyamūrttaye || 28 ||
[Analyze grammar]

namo yogaśarīrāya namaste sarva sarvadā |
naṣṭaṃ deva jagatsarvamanāvṛṣṭyā prapīḍitam || 29 ||
[Analyze grammar]

suvṛṣṭyā devadeveśa pāhi naḥ śaraṇāgatān |
etasminnaṃtare meghā pārvaṇāṃgāravarcasaḥ || 30 ||
[Analyze grammar]

liṃgamadhyātsamuttasthurvādayaṃto nabhastalam |
anyonyavegābhihatā vavṛṣurbhūtale tadā || 31 ||
[Analyze grammar]

jātaṃ viniṣprabhaṃ sarvaṃ na prājñāyata kiṃcana |
timiraughaparikṣiptā rejuścātha diśo daśa || 32 ||
[Analyze grammar]

te tasya devadevasya māhātmyena pratoṣitāḥ |
devāḥ prītiṃ parāṃ jagmuḥ sarve'mṛtamivottamāḥ || 33 ||
[Analyze grammar]

tatastamaḥ saṃharato vineśuśca balāhakā |
pravavuḥ śītalā vātāḥ praśāṃtāśca diśo daśa || 34 ||
[Analyze grammar]

śuddhaprabhāṇi jyotīṃṣi somaṃ cakruḥ pradakṣiṇām |
avigrahaṃ grahāścakruḥ praśāṃtāścāpi sindhavaḥ || 35 ||
[Analyze grammar]

maharṣayo viśokāśca gaṃdharvāśca kalaṃ jaguḥ |
abhūtsṛṣṭiḥ punaḥ sarvā liṃgasyāsya prabhāvataḥ || 36 ||
[Analyze grammar]

suraiḥ saṃpūjya bhaktyā te cakrurnāma yathārthataḥ |
asya liṃgasya māhātmyaṃ dṛṣṭvā prītāḥ surā bahu || 37 ||
[Analyze grammar]

meghanādeśvaraṃ nāma bhaviṣyatyasya sarvataḥ |
meghanādeśvarākhyānaṃ mayā te kathitaṃ priye || 38 ||
[Analyze grammar]

bhaviṣyaṃti narā bhūmau kṛtārthāstatprabhāvataḥ |
darśanādasya liṃgasya kāmavṛṣṭirbhaviṣyati || 39 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
kurvaṃlliṃgasya snapanaṃ rudraloke mahīyate || 40 ||
[Analyze grammar]

prabhāvaḥ paṭhyate yatra meghanādasya pārvati |
ativṛṣṭiścaiva tato bhaviṣyati ca bhūtale || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: