Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
īśāneśvarasaṃjñaṃ tu ṣoḍaśaṃ viddhi pārvati |
yasya darśanamātreṇa aiśvaryaṃ jāyate nṛṇām || 1 ||
[Analyze grammar]

tuhuṃḍena purā devi sarve hyupadrutāḥ surāḥ |
ṛṣayaśca mahābhāgā yakṣagandharvaki nnarāḥ || 2 ||
[Analyze grammar]

naṃdanākhyaṃ vanaṃ sarvaṃ tadadhīnamabhūtkila |
airāvaṇaṃ dvipendraṃ ca jitvā dvāri samādadhat || 3 ||
[Analyze grammar]

uccaiḥśravasasaṃjñaṃ tu hṛtavāndānaveśvaraḥ |
devāṃganānāṃ sarvāsāṃ vidhvaṃsaṃ kartumudyataḥ || 4 ||
[Analyze grammar]

svargamārgaḥ khilībhūtastadbhayena hyabhūtsati |
hṛtādhikārā devāśca maṃtraṃ samupacakramuḥ || 5 ||
[Analyze grammar]

tasminkāle ca kālajño nārado'tha mahāmuniḥ |
ājagāma mahātejā bhramamāṇaśca maṃtribhiḥ || 6 ||
[Analyze grammar]

devairnamaskṛtaḥ so'tha pūjitaśca yathāvidhi |
niveditaṃ yathāvṛttaṃ tuhuṇḍasya viceṣṭitam || 7 ||
[Analyze grammar]

papracchuratha te maṃtraṃ nāradaṃ munisattamam |
kathayasva mahābuddhe sarvaṃ jānāsi sarvvataḥ || 8 ||
[Analyze grammar]

īdṛkkāle samāyāte kiṃ karttavyaṃ mahāmune |
nājñātaṃ triṣu lokeṣu kiṃciddevarṣisattama || 9 ||
[Analyze grammar]

muhūrtaṃ dhyānamālaṃbya kiṃcinmīlya ca locane |
upāyaṃ kathayāmāsa sarvaduḥkhavināśanam || 10 ||
[Analyze grammar]

mahākālavane ramye śīghraṃ gacchaṃtu vihvalāḥ |
indradyumneśvarasyaiva paścādbhāge vyavasthitāḥ |
sevadhvaṃ paramaṃ liṃgamīśāneśvarasaṃjñakam || 11 ||
[Analyze grammar]

purā ceśānakalpe tu īśānena sukhena hi |
muninā śrotriyeṇaiva vedābhyāsaratena vai |
uttamāṃgapadaṃ labdhaṃ śaṃkarasya ca mūrddhani || 12 ||
[Analyze grammar]

tasyārādhanamātreṇa mano'bhīṣṭaṃ hi labhyate || 13 ||
[Analyze grammar]

nāradasya vacaḥ śrutvā devā muditamānasāḥ |
jagmuryatra mahalliṃgaṃ stutiṃ sarve'pyakurvata || 14 ||
[Analyze grammar]

īśāneśāna īśāna tatpuruṣa namo'stu te |
namo vāma mahāghora sadyomukha namonamaḥ || 15 ||
[Analyze grammar]

tryakṣa bharga mahādeva umākāṃta namonamaḥ |
namaḥ śiva namo bhīma namaḥ sarva namonamaḥ || 16 ||
[Analyze grammar]

namaḥ śaṃbho namo rudra virūpākṣa namonamaḥ |
tvayā deva prajāḥ sarvāḥ sadevāsuramānuṣāḥ || 17 ||
[Analyze grammar]

sthāvarāṇi ca bhūtāni jaṃgamāni carāṇi ca |
brahma vedāśca vedyaṃ ca tvayā sṛṣṭaṃ maheśvara || 18 ||
[Analyze grammar]

śiraste gaganaṃ devā netre śaśidivākarau |
niḥśvāsaḥ pavanaścāpi tejo'gniśca tavācyutaḥ || 19 ||
[Analyze grammar]

bāhavaste diśaḥ sarvāḥ kukṣiścaiva mahārṇavaḥ |
urū te parvatā deva caraṇau pṛthivī matā || 20 ||
[Analyze grammar]

iṃdrasomāgnivaruṇā devāsuramahoragāḥ |
prahvāstvāmanutiṣṭhaṃti stuvaṃto vividhaiḥ stavaiḥ || 21 ||
[Analyze grammar]

tvayā vyāptāni bhūtāni sarvāṇi bhuvaneśvara |
tvayi tuṣṭe jagattuṣṭaṃ tvayi kruddhe mahadbhayam || 22 ||
[Analyze grammar]

bhayānāmapanetāsi tvamekaḥ śatrusūdanaḥ |
asurāṇāṃ samarthānāṃ vināśaśca tvayā kṛtaḥ || 23 ||
[Analyze grammar]

na ca vikramaṇairdeva nirvāṇamagamatparam |
tvaṃ hi karttā vikarttā ca bhūtānāmiha sarvaśaḥ || 24 ||
[Analyze grammar]

ārādhayitvā sarve te namasyaṃti ca sarvaśaḥ |
etasminnaṃtare devi liṃgamadhyātsamutthitā || 25 ||
[Analyze grammar]

dhūmāvṛtā mahā jvālā yayā dagdhaḥ sa dānavaḥ |
tuhuṇḍo muṃḍaputrastu sasainyaparivāritaḥ || 26 ||
[Analyze grammar]

svādhikārāṃśca saṃprāpurliṃgasyāsya prabhāvataḥ |
suraiścākhyā samādiṣṭā liṃgasyāsyaiva harṣitaḥ || 27 ||
[Analyze grammar]

aiśvaryaśīlamasyāstītyasmākaṃ ca viniścitam |
īśāna iti vikhyātastrailokye ca bhaviṣyati || 28 ||
[Analyze grammar]

īśāneśvarasaṃjñaṃ tu ye samārādhayaṃti ca |
kīrtirlakṣmīrdhruvā teṣāṃ siddhiḥ prītirbhaviṣyati || 29 ||
[Analyze grammar]

pūjyamānaḥ sadā devairgaṃdharvāpsarasāṃgaṇaiḥ |
svargalokaṃ gamiṣyaṃti vimānairujjvalairmudā || 30 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāḥ striyaḥ kumārikāḥ |
yathābhilaṣitānkāmānāpnuvaṃti na saṃśayaḥ || 31 ||
[Analyze grammar]

yaḥ karoti naraḥ samyagdarśanaṃ niyamasthitaḥ |
na kutra tasya hāniḥ syādyāvajanmaśataṃ bhavet || 32 ||
[Analyze grammar]

sarvadā sarvakāryeṣu te samarthā yaśasvini |
īśāneśvarasaṃjñaṃ tu ye paśyaṃti dinedine || 33 ||
[Analyze grammar]

evaṃ te kathito devi prabhāvaḥ pāpanāśanaḥ |
īśāneśvaradevasya śrūyatāmapsareśvaraḥ || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmya īśāneśvaramāhātmyavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: