Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
iṃdradyumneśvaraṃ viddhi śivaṃ paṃcadaśaṃ priye |
yasya darśanamātreṇa yaśaḥ kīrtiśca jāyate || 1 ||
[Analyze grammar]

āsīdrājā purā devi iṃdradyumno mahīpatiḥ |
yeneyaṃ rakṣitā pṛthvī pitā putramivaurasam || 2 ||
[Analyze grammar]

dṛṣṭvā so'tha bahūnyajñānbhūmau pracuradakṣiṇān |
gataḥ svargaṃ mahātmā vai sarvakāmaphalapradam || 3 ||
[Analyze grammar]

sa cātha pratyutaḥ svargānnaṣṭakīrtiryadā kṣitau |
papāta bhūmau sahasā gatapuṇyo narā dhipaḥ |
patitaściṃtayāmāsa bhraśaṃ śokapariplutaḥ || 4 ||
[Analyze grammar]

kṛtasya karmaṇastvatra bhujyate yatphalaṃ divi |
na cānyatkriyate tadyadbhūtalasthena bhujyate || 5 ||
[Analyze grammar]

so'tra doṣo matastasyāmatastatpatanaṃ ca yat |
patanāttu mahadduḥkhaṃ paritāpaśca jāyate || 6 ||
[Analyze grammar]

svargabhājo bhavaṃtīha yāvatkīrtiśca jāyate |
divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ |
yāvatsa śabdo bhavati tāvatpuruṣa ucyate || 7 ||
[Analyze grammar]

akīrtiḥ kīrttyate yasya loke bhūtasya kasyacit |
sa patatyadhamāṃllokānyāvacchabdo'sya kīrttitaḥ || 8 ||
[Analyze grammar]

tasmātkalyāṇavṛttaḥ syādanyathā patanaṃ bhuvi |
vidhāya vṛttaṃ pāpiṣṭhaṃ kīrtimevābhivarddhayet || 9 ||
[Analyze grammar]

atyaṃtaṃ ślāghayāmyatra kīrttiṃ svargakarāṃ parām |
devairapi hi sā kīrtiḥ kāṃkṣyate paramā yataḥ || 10 ||
[Analyze grammar]

yāvatkīrttirmanuṣyāṇāṃ varttate bhuvi cākṣayā |
tejaḥ puṃjena yuktāni śarīrāṇi bhavaṃti hi || 11 ||
[Analyze grammar]

na svedo na ca daurgaṃdhyaṃ purīṣaṃ mūtrameva vā |
teṣāṃ nirvacanaṃ rājā vidhātā ca triviṣṭape |
uhyaṃte te vimānaiśca nānābharaṇabhūṣitāḥ || 12 ||
[Analyze grammar]

evaṃ vimṛśya nṛpatiriṃdradyumno varānane |
svargakāmo jagāmātha himavaṃtaṃ nagottamam || 13 ||
[Analyze grammar]

yatra tepe tapastīvraṃ mārkaṇḍeyo mahāmuniḥ |
dṛṣṭvā praṇamya śirasā sāṣṭāṃgaṃ ca punaḥpunaḥ |
papraccha vinayopetastamṛṣiṃ śaṃsitavratam || 14 ||
[Analyze grammar]

viditāstava dharmajña devadānavarākṣasāḥ |
rājavaṃśāśca vividhā ṛṣivaṃśāśca śāśvatāḥ || 15 ||
[Analyze grammar]

na te'styaviditaṃ kiñcidasmiṃlloke dvijottama |
etadicchāmyahaṃ śrotuṃ tattvena kathyatāṃ tvayā |
kathaṃ kīrttirdhruvā loke jāyate kiṃ tapaḥphalāt || 16 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
haṃta te kathayiṣyāmi yataḥ kīrtiṃ samīhase |
yāvatkīrtirbhūmisaṃsthā tāvadvasa suraiḥ saha |
tadgaccha śīghraṃ dharmajña mahākālavanottamam || 17 ||
[Analyze grammar]

kalkaleśvaradevasya samīpe vāma bhāgataḥ |
liṃgaṃ pāpaharaṃ tatra samārādhaya yatnataḥ || 18 ||
[Analyze grammar]

tasyābhyarcanamātreṇa lapsyase kīrtimuttamām |
svargaṃ sanātanaṃ caiva yatsurairapi durllabham || 19 ||
[Analyze grammar]

gatvā sa pūjayāmāsa talliṃgaṃ kīrtitaṃ tvidam |
tato devāḥ sagandharvāḥ praśasya ca mudānvitāḥ || 20 ||
[Analyze grammar]

antarikṣe vimānasthā procurvācaṃ narādhipam |
tvatkīrttirnirmalā jātā liṃgasyāsya samarcanāt || 21 ||
[Analyze grammar]

adyaprabhṛti rājeṃdra liṃgaṃ tvannāma nāmataḥ |
khyātiṃ yāsyati loke'sminniṃdradyumneti niścitam || 22 ||
[Analyze grammar]

indradyumneśvaraṃ devaṃ pūjayiṣyaṃti ye narāḥ |
sarvapāpavinirmuktā vimānaiḥ sarvakāmikaiḥ || 23 ||
[Analyze grammar]

svargaṃ yāsyaṃti te hṛṣṭāḥ stūyamānāḥ surarṣibhiḥ |
kiṃcicca durlabhaṃ loke teṣāṃ naiva bhaviṣyati || 24 ||
[Analyze grammar]

darśanaṃ ye kariṣyaṃti lobhādvāpi prasaṃgataḥ |
teṣāṃ kīrtiryaśaḥ puṇyaṃ dharmaścaivaṃ bhaviṣyati || 25 ||
[Analyze grammar]

na svargātpatanaṃ teṣāṃ yāvadiṃdrāścaturddaśa |
ye ca pūjāṃ kariṣyaṃti caturdaśyāṃ viśeṣataḥ |
te kulaṃ tārayiṣyaṃti mātṛkaṃ paitṛkaṃ sadā || 26 ||
[Analyze grammar]

ityuktā tridaśāḥ sarve liṃgaṃ saṃpūjya yatnataḥ |
iṃdradyumnena sahitāḥ punaḥ svargaṃ gatāḥ priye || 27 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
indradyumneśadevasya śrūyatāmaparaḥ priye || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: