Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
devaṃ saptadaśaṃ viddhi vikhyātamapsareśvaram |
yasya darśanamātreṇa loko'bhīṣṭānavāpnuyāt || 1 ||
[Analyze grammar]

naṃdanākhye vane devi sarvakāmasamanvite |
siddhacāraṇagaṃdharvakiṃnarodgītanādite || 2 ||
[Analyze grammar]

śukakokilacakrāhvacakorakurarāvṛte |
divyalokopamasthāne triviṣṭapavi bhūṣaṇe || 3 ||
[Analyze grammar]

tatropaviṣṭo vṛtrāriḥ surajyeṣṭhaśca sevitaḥ |
nanartta raṃbhā tasyāgre nṛtyabhāvānvivṛṇvatī || 4 ||
[Analyze grammar]

tatonyacittā saṃjātā kiṃcitsmṛtvā pramādataḥ |
layatālavihīnā ca dṛṣṭā vai vāsavena sā || 5 ||
[Analyze grammar]

cukopa ca suraśreṣṭhastasyāḥ śāpaṃ dadau kila |
vismṛtirmānuṣaṃ karma na divyaṃ kvāpi dṛśyate |
tasmāttu mānuṣe loke gaccha tvaṃ niṣprabhā satī || 6 ||
[Analyze grammar]

atheṃdrakopasaṃkṣobhātpatitā bhuvi sāpsarāḥ |
niśceṣṭā vikalībhūtā rudatī visvaraṃ bahu || 7 ||
[Analyze grammar]

karuṇaṃ vilapaṃtī ca kiṃ mayā duṣkṛtaṃ kṛtam |
nirmalaṃ na tapastaptaṃ kathaṃ nārādhitaḥ suraḥ || 8 ||
[Analyze grammar]

athāpsarogaṇaḥ sarvaḥ sakhīgaṇa samanvitaḥ |
raṃbhā yatraiva patitā samāyāto varānane |
tasyāḥ śokāgnidāhena saṃtapto'psarasāṃ gaṇaḥ || 9 ||
[Analyze grammar]

susuptā padminī sābhre yathā naiva virājate |
tathā śāpena vidhvastā raṃbhā no rājate sadā || 10 ||
[Analyze grammar]

sakhīgaṇaiḥ parivṛtā raṃbhā dṛṣṭā varānane |
devarṣiṇā nāradena vismitenāṃtarātmanā || 11 ||
[Analyze grammar]

kasmādapsarasaḥ sadyo dṛśyaṃte śokavihvalāḥ |
kasmācca karuṇaṃ raṃbhā rodityeṣā muhurmuhuḥ || 12 ||
[Analyze grammar]

papraccha ca samāgatya kasmādapsaraso varāḥ |
viṣaṇṇavadanā dīnāḥ kathyatāṃ mama sādaram || 13 ||
[Analyze grammar]

vṛttāṃtaṃ kathayāmāsustāśca tasmai purātanam |
śrutvā ca nāradastatra dhyānāsakto'bhavanmuniḥ || 14 ||
[Analyze grammar]

upāyaṃ kathayāmāsa hitaṃ tāsāṃ prayatnataḥ |
gacchaṃtvapsarasaḥ sarvā mahākālavanottame || 15 ||
[Analyze grammar]

ārādhayadhvaṃ deveśaṃ liṃgaṃ sarvārthasādhakam |
pṛcchādevyāstu purataḥ purā kalpe prapūjitam || 16 ||
[Analyze grammar]

urvaśyā mama vākyena bharttā prāptaḥ purūravāḥ |
nāradasya vacaḥ śrutvā samājagmurgaṇāstathā || 17 ||
[Analyze grammar]

mahākālavane ramye liṃgārādhanakāmyayā |
tatastuṣṭaḥ svayaṃ rudrastāsāṃ bhaktyā varaṃ dadau || 18 ||
[Analyze grammar]

raṃbhe prāpsyasi saubhāgyaṃ svargalokaṃ yaśasvini |
bhaviṣyasi mahābhāge jiṣṇostvaṃ vallabhā dhuvam || 19 ||
[Analyze grammar]

tasmāttriviṣṭapaṃ gaccha saṃghenānena pūjitā |
ārādhito'psarobhiśca purā svargārthakāmyayā |
atopsareśvaraḥ khyāto yayau khyātiṃ jagattraye || 20 ||
[Analyze grammar]

ye samārādhayiṣyaṃti bhaktyā cāpsaraseśvaram |
te sarvakāmasaṃpūrṇā bhaviṣyaṃti yugeyuge || 21 ||
[Analyze grammar]

prerayiṣyaṃti ye loke darśanārthaṃ yaśasvini |
sthānabhraṃśo viyogaśca teṣāṃ svapne na jāyate || 22 ||
[Analyze grammar]

kiṃ dānaiḥ kiṃ tapobhiśca kiṃ yajñairbahudakṣiṇaiḥ |
sparśanāllabhate rājyaṃ svargaṃ mokṣaṃ krameṇa tu || 23 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
apsareśvaradevasya śrūyatāṃ kalkaleśvaraḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: