Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| śrīrudra uvāca |
svargadvāreśvaraṃ liṃgaṃ navamaṃ viddhi pārvati |
sarvapāpaharaṃ devi svargamokṣaphalapradam || 1 ||
[Analyze grammar]

yadā devi samāyātāḥ kailāse parvatottame |
aśvinyādyā bhaginyastāstvāṃ dṛṣṭvā vismayānvitāḥ || 2 ||
[Analyze grammar]

nimaṃtritā vayaṃ yajñe sakāṃtāḥ saparigrahāḥ |
snehena devi tātena bahumānapuraḥ saram || 3 ||
[Analyze grammar]

kaccitsmṛtā viśālākṣi kiṃ vā tātasya vismṛtiḥ |
kāraṇaṃ kiṃ samuddiśya tātena na nimaṃtritā || 4 ||
[Analyze grammar]

tāsāṃ tadvacanaṃ śrutvā avamā nāttadā tvayā |
prāṇā muktāstu yogena puratastāsu pārvati || 5 ||
[Analyze grammar]

atha tāḥ śokasaṃtaptā gatā yatra prajāpatiḥ |
ācakhyuḥ sakalaṃ vṛttaṃ dakṣasyāgre yathā tatham || 6 ||
[Analyze grammar]

tacchutvā dāruṇaṃ vākyaṃ dakṣo novāca kiṃcana || 7 ||
[Analyze grammar]

mayā dṛṣṭā yadā devi bhūmau paṃcatvamāgatā |
yajñapradhvaṃsanārthāya tadā vai preritā gaṇāḥ || 8 ||
[Analyze grammar]

te gatvātha gaṇā raudrāḥ śataśo'tha sahasraśaḥ |
virūpā bhīṣaṇā raudrā nānāśastrā mahābalāḥ |
mumucuḥ śaravarṣāṇi kurvaṃto bhairavānravān || 9 ||
[Analyze grammar]

tato devagaṇāḥ sarve vasavaḥ saha bhāskaraiḥ |
viśvedevāśca sādhyāśca dhanurhastā mahābalāḥ || 10 ||
[Analyze grammar]

yuddhāya ca viniṣkrāṃtā mumucuḥ sāyakānsitān |
te sametyātha yuyudhuḥ pramathā vibudhaiḥ saha |
mumucuḥ śaravarṣāṇi vāridhārā yathā ghanāḥ || 11 ||
[Analyze grammar]

teṣāṃ madhye gaṇo nāma vīrabhadro mahābalaḥ |
sa śakraṃ tāḍayāmāsa śūlena hṛdaye tathā || 12 ||
[Analyze grammar]

sa tu tena prahāreṇa visaṃjño niṣasāda ha |
atha muṣṭyā hataḥ kumbhe nāga airāvatastathā || 13 ||
[Analyze grammar]

sa hataḥ sahasā tena gajeṃdro bheravānravān |
vinadanbhayamāsthāya yajñavāṭamupādravat || 14 ||
[Analyze grammar]

etasminnaṃtare devā kṛtāstena parāṅmukhāḥ |
tataste śaraṇaṃ jagmurviṣṇuṃ viśvaikanāyakam || 15 ||
[Analyze grammar]

tataḥ kopasamāviṣṭo viṣṇurdṛṣṭvā divālayān |
gaṇairvidrāvitānsarvānmumocāśu sudarśanam || 16 ||
[Analyze grammar]

tadāpatattu vegena cakraṃ viṣṇoḥ sudarśanam |
prasārya vaktraṃ sahasā hyudarasthaṃ cakāra ha || 17 ||
[Analyze grammar]

tasmiṃścakre tadā graste hyamoghe daityasūdane |
kruddho nārāyaṇo devi vīrabhadramupādravat || 18 ||
[Analyze grammar]

gṛhītvā pādayorbhūmau nijaghānātidūrataḥ |
hanyamānasyātha bhūmau gadayā ca sudarśanam || 19 ||
[Analyze grammar]

rudhirodgārasaṃyuktaṃ vaktrāttacca vinirgatam |
matto labdhavaro devi vīrabhadro gaṇottamaḥ |
na tu paṃcatvamāpanno gadayā tāḍito'pi saḥ || 20 ||
[Analyze grammar]

tatastu pramathāḥ sarve viṣṇuvīryabalārdditāḥ |
kṛcchreṇa sahasā prāptā yatrāhaṃ devi saṃsthitaḥ || 21 ||
[Analyze grammar]

māṃ dṛṣṭvā śūlahastaṃ tu viṣṇuścāṃtaradhīyata |
iṃdro'pi tridaśaiḥ sārddhaṃ pitṛbhirbrāhmaṇaiḥ saha || 22 ||
[Analyze grammar]

mattastrāsaparītātmā tataścādarśanaṃ gataḥ |
evaṃ vidhvaṃsite yajñe naṣṭo devagaṇo yadā || 23 ||
[Analyze grammar]

mayā nirūpito devi svargadvāre gaṇastadā |
praveśo naiva dātavyastridaśānāṃ gaṇeśvara || 24 ||
[Analyze grammar]

dvārāvarodhaḥ karttavyo yatnataḥ śāsanānmama |
yaḥ kopi dṛśyate devaḥ sa haṃtavyo na saṃśayaḥ || 25 ||
[Analyze grammar]

udvasaśca tato jātaḥ svargo devā vinirjitāḥ || 26 ||
[Analyze grammar]

svargadvāre niruddhe tu śakrādyā bhayavihvalāḥ |
brahmalokaṃ gatā devā maṃtrayitvā punaḥpunaḥ || 27 ||
[Analyze grammar]

tasyāgre kathitaṃ sarvaṃ svargadvārāvarodhanam |
maheśvaragaṇairvyāptaṃ svargadvāraṃ pitāmaha || 28 ||
[Analyze grammar]

praveśo durlabho jātaḥ kṛte dvārāvarodhane |
kenopāyena yāsyāmaḥ svargalokaṃ tathāvidham || 29 ||
[Analyze grammar]

nāsmākaṃ jāyate prītirvinā svargaṃ pitāmaha || 30 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā proktaṃ tu brahmaṇā tadā |
ārādhyaḥ śaṃkaro devo mahādevo jagatpatiḥ || 31 ||
[Analyze grammar]

stutyo vaṃdyo namaskāryaḥ sṛṣṭi saṃhārakārakaḥ |
durlabhastu surāḥ svargo vinā tasya prasādataḥ || 32 ||
[Analyze grammar]

goptā sraṣṭā samarthaśca sa cāsmākaṃ parā gatiḥ |
sa evārādhanīyastu sa ca pūjyatamo mataḥ || 33 ||
[Analyze grammar]

tasmātsarvaprayatnena gamyatāṃ śaraṇaṃ śivaḥ |
upāyaṃ kathayiṣyāmi śrūyatāṃ sāvadhānataḥ || 34 ||
[Analyze grammar]

tridaśaiḥ sahitaḥ śakra tūrṇaṃ gaccha mamājñayā |
mahākālavane ramye kapāleśvarapūrvataḥ || 35 ||
[Analyze grammar]

svargadvāra paraṃ liṃgaṃ vidyate tattu vāsava |
lokānāmanukaṃpārthaṃ mahādevena nirmitam |
tamārādhayata kṣipraṃ sa vaḥ kāmaṃ pradāsyati || 36 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā tridaśā muditā bhṛśam |
samāyātā mahādevi mahākālavanaṃ tadā || 37 ||
[Analyze grammar]

svargadvārapradaṃ puṇyaṃ dadṛśurliṃgamuttamam |
tasya darśanamātreṇa svargadvāramapāvṛtam || 38 ||
[Analyze grammar]

svargalokaṃ gatāḥ sarve yathāpūrvaṃ yaśasvini |
niḥśaṃkāṃstridaśāndṛṣṭvā vijñaptohaṃ gaṇaistadā || 39 ||
[Analyze grammar]

mayājñaptāśca te sarve nivarttadhvaṃ gaṇottamāḥ |
svayameva pratijñātaṃ kathaṃ mithyā bhaviṣyati || 40 ||
[Analyze grammar]

svargadvāraprado devo dṛṣṭo devairna saṃśayaḥ |
mahākālavane ramye kathito hi viraṃcinā || 41 ||
[Analyze grammar]

svargadvāraṃ gatāḥ sadyaḥ śakrādyāstridaśā gaṇāḥ |
ataḥ prabhṛti vikhyātaḥ svargadvāreśvaraḥ śivaḥ || 42 ||
[Analyze grammar]

khyātiṃ yāsyati bhūloke svargalokapradāyakaḥ || 43 ||
[Analyze grammar]

ye paśyaṃti narā loke svargadvāreśvaraṃ śivam |
te yāṃti svargalokaṃ hi svargadvāreśvarārcanāt || 44 ||
[Analyze grammar]

svargadvāreśvaraṃ devaṃ ye paśyaṃti prasaṃgataḥ |
na teṣāṃ bhayamastīti kalpa koṭiśatairapi || 45 ||
[Analyze grammar]

aśvamedhasahasreṇa yatpuṇyaṃ samudāhṛtam |
tatpuṇyamadhikaṃ devi svargadvāreśvarārcanāt || 46 ||
[Analyze grammar]

janmāṃtarasahasreṇa yatpāpaṃ pūrva saṃcitam |
yatpāpaṃ vilayaṃ yāṃti liṃgasyāsya ca kīrtanāt || 47 ||
[Analyze grammar]

aṣṭamyāṃ vā caturdaśyāmathavā caṃdravāsare |
ye paśyaṃti narā bhaktyā svargadvāreśvaraṃ śivam |
te devi me śarīraṃ tu praviṣṭāstvapunarbhavāḥ || 48 ||
[Analyze grammar]

daśakoṭisahasrāṇi tasmiṃlliṃge tu pūjite |
pūjitāni bhavaṃ tīha liṃgānyaṃtaḥsthitāni tu || 49 ||
[Analyze grammar]

sparśanāttasya liṃgasya kīrttanādyajanāttathā |
sukhena svargamāyāṃti yathā kāmānavāpnuyāt || 50 ||
[Analyze grammar]

akāmāvā sakāmā vā ye paśyaṃti dine dine |
te'pi puṇyā mahābhāgāḥ svargalokaṃ prayāṃti vai || 51 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye svargadvāreśvaramāhātmyavarṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: