Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmahādeva uvāca |
karkoṭeśvarasaṃjñaṃ ca daśamaṃ viddhi pārvati |
yasya darśanamātreṇa viṣairnaivābhibhūyate || 1 ||
[Analyze grammar]

mātrā ca bhujagāḥ śaptāḥ svavacobhaṃgakāraṇāt |
madvaco na kṛtaṃ yasmādbhavadbhiḥ pāpakarmaṇi || 2 ||
[Analyze grammar]

vahnirhi dhakṣyate yuṣmānsatre janmejayasya hi |
śrutvā śāpaṃ tato māturmṛtyubhītāśca pannagāḥ || 3 ||
[Analyze grammar]

gatāḥ sarve yathāsthānaṃ jīvanārthaṃ yaśasvini |
himaśailaṃ gataḥ śeṣastapaḥ karttuṃ tataḥ priye || 4 ||
[Analyze grammar]

sarpaśca kaṃbalonāma lokaṃ paitāmahaṃ gataḥ |
śaṃkhacūḍo'tha nāgeṃdro maṇipūraṃ gatastataḥ || 5 ||
[Analyze grammar]

yamunāṃbhasi saṃlīnaḥ kāliyo bhayavihvalaḥ || 6 ||
[Analyze grammar]

evaṃ te sarparā jāno nāgāḥ susmitaśobhane |
kurukṣetre gatāḥ sarve tapaścartuṃ yaśasvini |
dhṛtarāṣṭrastathā nāgaḥ prayāgamagamatpriye || 47 ||
[Analyze grammar]

elāpatrastu nāgeṃdro brahmalokaṃ jagāma ha |
praṇamya tamathovāca māturutsaṃgasaṃsthitāḥ || 8 ||
[Analyze grammar]

mātrā śaptā vayaṃ deva kruddhayā tava saṃnidhau |
sā kathaṃ śāpakāle tu bhavatā na nivāri tā || 9 ||
[Analyze grammar]

brahmovāca |
niṣiddhā naiva te mātā bhāvikarmabalānmama |
sarpasatro hi bhavitā rājño janmejayasya ca || 10 ||
[Analyze grammar]

tvaṃ ca vatsa mamādeśānmahākālavanaṃ vraja |
śāṃtyarthaṃ sarvanāgānāṃ bhaktyā yuktastu satvaram || 11 ||
[Analyze grammar]

samārādhaya deveśaṃ mahāmāyāsamīpataḥ |
bhavitā tatra te siddhi devadevaprasādataḥ || 12 ||
[Analyze grammar]

tatra gatvātha karkoṭaḥ svayaṃ devi samāhitaḥ |
devamārādhayāmāsa mahāmāyāpuraḥsthitaḥ |
tasya tuṣṭotha deveśo varaṃ prādādya śasvini || 13 ||
[Analyze grammar]

ye daṃdaśūkāḥ krūrāśca pāpācārā viṣolbaṇāḥ |
teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ || 14 ||
[Analyze grammar]

bhaktyā tavādya tuṣṭosmi tvaṃ me sāyujyatāṃ vraja |
deve tatra vilīnotha nāgaḥ karkoṭakaḥ priye || 15 ||
[Analyze grammar]

karkoṭakeśvaraḥ khyātastato devo maheśvaraḥ |
tasya darśanamātreṇa vyādhayo yāṃti saṃkṣayam || 16 ||
[Analyze grammar]

yastaṃ pūjayate devaṃ bhaktyā yukto hi mānavaḥ |
aiśvaryaṃ jāyate tasya kulānāṃ tārayecchatam || 17 ||
[Analyze grammar]

vyādhito vyādhito mukto duḥkhī duḥkhātpramucyate |
darśanāttu bhavetsadya sarvapātakavarjitaḥ || 18 ||
[Analyze grammar]

niyamena prapaśyaṃti ye ca karkoṭakeśvaram |
te sarvakāmānāpsyaṃti vasaṃtyaṃte ca matpure || 19 ||
[Analyze grammar]

paṃcamyāṃ ca caturdaśyāṃ ye paśyaṃti raverdine |
na teṣāṃ tu kule sarpāḥ pīḍāṃ kurvaṃti karhicit || 20 ||
[Analyze grammar]

yā nārī durbhagā sāpi saubhāgyaṃ labhate sadā |
gurviṇī labhate putramarogaṃ kulabhūṣaṇam |
śiśugrahāśca naśyaṃti nāpamṛtyubhayaṃ bhavet || 21 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyenmana sā bhaktimānnaraḥ |
taṃtaṃ durllabhamāpnoti karkoṭeśvaradarśanāt || 22 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
karkoṭeśvaradevasya śṛṇu siddheśvaraṃ param || 23 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvaṃtyakhaṃḍe caturaśītiliṅgamāhātmye karkoṭeśvaramāhātmyavarṇanaṃnāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 10

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: