Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca || |
bhūyaḥ śṛṇu mahābhāga śiprāmāhātmyamuttamam |
yasya śravaṇamātreṇa hayamedhaphalaṃ bhavet || 1 ||
[Analyze grammar]

śiprā ca sarvataḥ puṇyā pavitrā pāpahāriṇī |
avaṃtyāṃ ca viśeṣeṇa śiprā cottaravāhinī || 2 ||
[Analyze grammar]

tathāpi tatsamutpattiṃ vistarādgadato mama |
yathā vārāhatanayā viṣṇudehodbhavā śivā |
śṛṇu vyāsa mahāpuṇyāṃ kathāṃ paurāṇikīṃ śubhām || 93 ||
[Analyze grammar]

purā mahāsuro jāto hiraṇyākṣo mahābalaḥ || 4 ||
[Analyze grammar]

sa cemāṃ sakalāṃ pṛthvīṃ vaśīkṛtvā cakāra ha |
rājyaṃ ca sārvabhaumānāṃ dānavaiśca durātmabhiḥ || 5 ||
[Analyze grammar]

jitvā ca sakalāṃllokānsurāniṃdrapurogamān |
dikpālānvasupālāṃśca tiraskṛtyasurā dhipaḥ || 6 ||
[Analyze grammar]

sa sarvānsarvalokebhyaḥ svayamevādhitiṣṭhati |
svargānnirākṛtāḥ sarve tena devagaṇā bhuvi || 7 ||
[Analyze grammar]

vicaraṃti yathā martyā bhraṣṭarājyāḥ parājitāḥ |
alabdhaśaraṇāḥ sarve brahmāṇaṃ śaraṇaṃ yayuḥ || 8 ||
[Analyze grammar]

tatra gatvā namaskṛtya daityakṛtyaṃ nyavedayan |
bhagavankimidaṃ kāryaṃ bhavatā parameṣṭhinā || 9 ||
[Analyze grammar]

yena devagaṇāḥ sarve naṣṭaprāyāśca tatkṣaṇāt |
hiraṇyākṣeṇa daityena hṛtaṃ svargamakaṇṭakam || 10 ||
[Analyze grammar]

yajñabhāgāṃśca vai sarvānupāśnāti pṛthakpṛthak |
kenopāyena jīvāma kathaṃ tiṣṭhāma bhūtale || 11 ||
[Analyze grammar]

iti viklavitaṃ teṣāṃ devānāṃ sa pitāmahaḥ |
uvāca vacanaṃ ramyaṃ tatkālasamayocitam || 12 ||
[Analyze grammar]

brahmovāca |
śṛṇudhvaṃ bhoḥ suraśreṣṭhā yūyaṃ sarve samāhitāḥ |
purāyaṃ pārṣadaśreṣṭho dvārapālaḥ samāhitaḥ || 13 ||
[Analyze grammar]

vaikuṇṭhabhavane ramye viṣṇoratulatejasaḥ |
jayonāma mahābāhurvijayena samanvitata || 10 ||
[Analyze grammar]

dvāveva sacivau dāṃtau viṣṇuveṣadharāvubhau |
āttayaṣṭī ca vikrāṃtau dvāre saṃtiṣṭhataḥ sadā || 15 ||
[Analyze grammar]

ekadā vai muniśreṣṭha brahmaṇo mānasātmajāḥ |
svairaṃ caraṃto lokānāṃ viṣṇorbhavanamāgatāḥ || 16 ||
[Analyze grammar]

sanakādayo mahābhāgā bhagavaddarśanalālasāḥ |
tābhyāṃ nivāritāḥ sarve peturvai dharaṇītale || 17 ||
[Analyze grammar]

mumuhuśca tadā vyāsa kumārā bhṛśaduḥkhitāḥ |
tato'gātsa mahābāhurbhagavānkamalekṣaṇaḥ || 18 ||
[Analyze grammar]

dadarśa sahasā viṣṇuḥ kumārānbhuvi duḥkhitān |
utthāpyāṃkaṃ samāropya sasvaje madhusūdanaḥ || 19 ||
[Analyze grammar]

mūrdhni cāghrāya bāhubhyāṃ pariṣvajya hyuvāca ha |
kasmādvaḥ kaśmalamidaṃ kenāpi duḥkhitā bhṛśam || 20 ||
[Analyze grammar]

sarvaṃ tatkāraṇaṃ bālā brūta no dharmavittamāḥ || 21 ||
[Analyze grammar]

kumārā ūcuḥ |
śrūyatāṃ bho mahārāja asmākaṃ duḥkhamīdṛśam |
yena prāptā vayaṃ brahmandaśāmetāṃ śṛṇuṣva ha || 22 ||
[Analyze grammar]

āyātā bhrātaro hyete catvāro lokaparyaṭāḥ |
darśanārthaṃ ramānātha sābhilāṣāḥ śucārditāḥ || 23 ||
[Analyze grammar]

nivāritāśca sahasā tābhyāṃ vai dvārapālanāt |
tenaiveyaṃ daśā prāptā bhavatā paripālitāḥ || 24 ||
[Analyze grammar]

bhagavānuvāca |
ataḥ prabhṛti sthānesminsthitirnāsti ca śāśvatī |
etayorāsurī yoniḥ prāpsyate yanmamāhitau || 25 ||
[Analyze grammar]

sadyaḥ prāptau tadā vyāsa āsurīṃ yonimeva tau |
jayavijayanāmākhyau duṣṭabhāvasamāśritau || 26 ||
[Analyze grammar]

janmāṃtarasahasreṇa tapodānasamādhibhiḥ |
narāṇāṃ kṣīṇapāpānāṃ kṛṣṇe bhaktiḥ prajāyate || 27 ||
[Analyze grammar]

duṣṭabhāvena sadyo vai janmabhirjāyate tribhiḥ |
bhaviṣyati ca tasmādvo viṣṇubhaktiḥ parā smṛtā || 28 ||
[Analyze grammar]

janmajanmāṃtare jātau tāmasīṃ yonimuddhatau |
hiraṇyakaśipuścaiva hiraṇyākṣo mahābalaḥ || 29 ||
[Analyze grammar]

tathaiva kuṃbhakarṇākhyo rāvaṇo lokarāvaṇaḥ |
daṃta vaktraḥ śiśupālaśca janmatrayamiti smṛtam || 30 ||
[Analyze grammar]

yo'sau mahābalī daityo hiraṇyākṣa iti smṛtaḥ |
duṣṭabhāvasamāpanno devabrāhmaṇaniṃdakaḥ || 31 ||
[Analyze grammar]

jitvā ca sakalāndevānsvayamevādhitiṣṭhati || 32 ||
[Analyze grammar]

svargānnirākṛtāḥ sarve bhraṣṭarājyāḥ parājitāḥ |
vicaraṃti yathā martyāstena deva gaṇā bhuvi || 33 ||
[Analyze grammar]

svadhākāro vaṣaṭkāraḥ svāhākāro na dṛśyate |
devapūjārcanaṃ nāsti brāhmaṇānāṃ viśeṣataḥ || 34 ||
[Analyze grammar]

naiva tīrthaṃ prakāśeta puṇyānyāyatanāni ca |
āśrameṣu ca sarveṣu ṛṣīṇāṃ ca mahātmanām || 35 ||
[Analyze grammar]

udvṛttaṃ ca prakurvaṃti duṣṭadaityāḥ prahāriṇaḥ |
varṇāśramavatāṃ dharmāḥ strīṇāṃ caiva suśīlatā || 18 ||
[Analyze grammar]

ucchinnā hi tadā jātāstasminrājñi durātmani |
duṣṭācārā durātmāno māyino bahumāninaḥ || 37 ||
[Analyze grammar]

pākhaṃḍino'parā krāṃtāḥ sarve dharmabahirmukhāḥ |
paśudharmaratāḥ sarve sarve brahmetiśaṃsinaḥ || 38 ||
[Analyze grammar]

bahumlecchā bahukleśā bahvābādhāvanī kṛtā |
ko vedaḥ kā smṛtiḥ ko yajñaḥ kā ca dakṣiṇā || 39 ||
[Analyze grammar]

tamībhūtaṃ jagatsarvaṃ dṛśyate vasudhātale |
evaṃ vyāsa yadā jātaṃ duṣṭaṃ sarvaṃ jagattrayam || 40 ||
[Analyze grammar]

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham || 41 ||
[Analyze grammar]

iti jñātvā mahāviṣṇurvārāhaṃ vapurātmavān |
dadhāra līlayā divyaṃ śvetadvīpopamaṃ śubham || 42 ||
[Analyze grammar]

yūpadaṃṣṭro havirgaṃdho bījauṣadhitanūruhaḥ |
vedapādaḥ śucirdaṃḍī jihvāgnistālukāhutiḥ || 43 ||
[Analyze grammar]

aṃtarāsyarucādārḍho yajñakāyaḥ sudakṣiṇaḥ |
udgānaghurghuronnādo vihāra ṛtvijākṛtiḥ || 44 ||
[Analyze grammar]

hautraśvāsaparo dakṣasadasyāvayavaḥ smṛtaḥ |
puccha karmāśano nityaṃ yajamānasumānadaḥ || 45 ||
[Analyze grammar]

vedipalvalasaṃstāro brahmādhvaryurvanākaraḥ |
lokakalpo lokasākṣī parāvaravahaḥ śuciḥ || 46 ||
[Analyze grammar]

ādyaḥ puruṣa īśānaḥ puruhūtaḥ puruṣṭutaḥ |
tenāsau nihato daityo hiraṇyākṣo durāsadaḥ || 47 ||
[Analyze grammar]

saṃgrāmānsubahūnkṛtvā bahukaṣṭena viṣṇunā |
daityena pīḍitā pṛthvī rasātalatalaṃgatā || 48 ||
[Analyze grammar]

uddhṛtā ca varāheṇa daṃṣṭrayā caṃdrarekhayā |
hatāste dānavāḥ sarve śeṣāḥ pātālamāyayuḥ || 49 ||
[Analyze grammar]

vavuḥ puṇyāstathā vātāḥ suprabho'bhūddivākaraḥ |
jajvaluścāgnayaḥ śāṃtāḥ śāṃtā digjanitasvanāḥ || 50 ||
[Analyze grammar]

sarito mārgavāhinyaḥ sāgarāḥ prakṛtiṃ gataḥ |
dṛṣṭvā devo'khilaṃ vyāsa prasannātmā babhūva ha || 51 ||
[Analyze grammar]

vārāhamūrtirbhagavānsarvakāmaphalapradaḥ |
ānaṃdanirbharo devo hatadaityo varapradaḥ || 52 ||
[Analyze grammar]

tasyāpi hṛdayājjātā nadī hyeṣā sanātanī |
ānaṃdajalasaṃpūrṇā sarvānaṃdavarapradā || 53 ||
[Analyze grammar]

bahuyojanavistārā bahulā kāmacāriṇī |
padmākarasamākīrṇā haṃsakāraṇḍasaṃkulā || 54 ||
[Analyze grammar]

saralā taralacchāyā yakṣagaṃdharvasevitā |
kinnarīgīyamānā ca gīyamānā khagālibhiḥ || 55 ||
[Analyze grammar]

apsarobhirnṛtyamānā stūyamānā maharṣibhiḥ |
hūyamānā hutāgnibhī rājarṣibhiḥ samāśritā || 56 ||
[Analyze grammar]

tuṃgastanabharākrāṃtayoṣidbhiḥ krīḍitāntarā |
kvacitkīravarāṃdolai ramyamāṇā virājitā || 57 ||
[Analyze grammar]

vedavidbhirdvijaiḥ sevyā ṛṣibhissaṃśitātmabhiḥ |
sarvadā sarvakāle ca siddhaiḥ siddhipradā nṛṇām || 58 ||
[Analyze grammar]

mahākālavane ramye ramyā padmāvatī purī |
sundaraṃ kuṇḍamaparaṃ ramyaṃ prācīnakaṃ śubham || 59 ||
[Analyze grammar]

yatra snātvā narā yāṃti śivalokaṃ sanātanam |
yatra nīlā parā vyāsa śiprā vai lokapāvanī || 60 ||
[Analyze grammar]

vārāheṇa kṛtaṃ sarvaṃ duṣṭadaityanibarhaṇam |
tena devā nirātaṃkāḥ kṛtā vārāhamūrtinā || 61 ||
[Analyze grammar]

kṛtaprāṃjalayaḥ sarve devā iṃdrapurogamāḥ |
stutiṃ kṛtvā mahāviṣṇoḥ satataṃ purataḥ sthitāḥ || 62 ||
[Analyze grammar]

devadeva jagannātha puṇyaśravaṇakīrtana |
kiṃ dānaṃ kiṃ tapaḥ puṇyaṃ kiṃ tīrthaṃ kā ca devatā || 63 ||
[Analyze grammar]

yena puṇyaprabhāvena punaḥ svargo hyavāpsyate |
etanniścitya no brūhi sarvaṃ guhyataraṃ vibho || 64 ||
[Analyze grammar]

viṣṇuruvāca |
śṛṇudhvaṃ bhoḥ surāḥ sarve yuṣmākaṃ siddhikāraṇam |
guhyādguhyataraṃ puṇyaṃ mahākālavanaṃ śubham || 65 ||
[Analyze grammar]

mama dehodbhavā śiprā yatra līnā payasvinī |
nīlagaṃgā saricchreṣṭhā yatra prācī sarasvatī || 66 ||
[Analyze grammar]

puṣkaraṃ ca gayātīrthaṃ puruṣottamasaraḥ śubham |
tatraiva gacchata kṣipra punarlokānavāpsyatha || 67 ||
[Analyze grammar]

iti śrutvā paraṃ vākyaṃ devadevajagadguroḥ |
tatra devagaṇāḥ sarve brahmaśakrapurogamāḥ || 68 ||
[Analyze grammar]

mahākālavane ramye yatra śiprā saridvarā |
snānadānādikaṃ kṛtvā śrāddhaṃ kṛtvā yathocitam || 69 ||
[Analyze grammar]

tena puṇyaprabhāvena svakāṃllokāngatāḥ surāḥ |
evaṃ vyāsa samākhyātā śiprā vai lokapāvanī || 70 ||
[Analyze grammar]

jātaṃ saro varāhasya viṣṇoratulatejasaḥ |
yasya darśanamātreṇa brahmahatyāṃ vyapohati || 71 ||
[Analyze grammar]

atra snātvā payaḥ pītvā śrāddhaṃ kṛtvā yathocitam |
payasvinīṃ ca gāṃ dattvā viṣṇuloke mahīyate || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 52

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: