Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
bhagavanbhavatā sarvaṃ bhavabhītivināśakam |
īśvarasthānamākhyātaṃ samaṃtātsāgrayojanam || 1 ||
[Analyze grammar]

yatra kṣetre mṛtā martyāḥ sadācārāstathottamāḥ |
vimānasthā pure nūnamaiśvare te vasaṃti ca || 2 ||
[Analyze grammar]

yatra kīṭapataṃgādyā mṛtā yāṃti parāṃ gatim |
kiṃ tīrthaṃ puṇyamanyacca mahākālavanādṛte || 3 ||
[Analyze grammar]

tasmādbrūhi mamaikaṃ tu praśnaṃ tathyena sāṃpratam |
kathaṃ kanakaśṛṃgeti khyātā hyeṣā purā mune || 4 ||
[Analyze grammar]

kuśasthalī kathaṃ nāma tathāvaṃtī kathaṃ smṛtā |
padmāvatī kathaṃ sādho kathamujjayinī tathā || 5 ||
[Analyze grammar]

nāmnāṃ hetumatho teṣāṃ brūhi tvaṃ munisattama || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa pravakṣyāmi yathā pūrvaṃ viraṃcinā |
kathitaṃ vāmadevāya gaurakalpe purātane || 7 ||
[Analyze grammar]

maheśena bhagavatā vidhiścaivātra hetutaḥ |
pṛṣṭastu svaścyutānāṃ ca kuto nivasatāṃ sukham || 8 ||
[Analyze grammar]

svargaprāptiśca bhavati svecchācāravihāriṇām |
ko'tipuṇyatamaḥ śreṣṭhaḥ pradeśaḥ pāpadārakaḥ || 9 ||
[Analyze grammar]

kuto nivartitaṃ cittaṃ jāyate vasatāṃ kvacit |
vasatāmapi loke śamaihikaṃ pāralaukikam |
etanme bhagavanbrūhi hitārthaṃ sarvadehinām || 10 ||
[Analyze grammar]

sanatkumāra uvāca |
evamādau purā kalpe proktaḥ śreṣṭhaḥ sa śaṃbhunā || 11 ||
[Analyze grammar]

provāca pārvatīkāṃtaṃ prabhuḥ prītaḥ pitāmahaḥ |
bhagavansarvakartā tvaṃ sarvadarśī sadāśivaḥ || 12 ||
[Analyze grammar]

ajānanniva tvaṃ sarvaṃ māṃ pṛcchasi sanātana |
yatra kalpāṃtako vahniradhijvālaḥ pratiṣṭhitaḥ || 13 ||
[Analyze grammar]

tvameva ca mahākālaḥ sarvaṃ vai jñāyate tvayā |
nātha ye mānavāstatra sadācārāstathā pare || 14 ||
[Analyze grammar]

nivasaṃti na te martyāḥ surāste vai na saṃśayaḥ |
labhaṃte ca punaḥ svargaṃ mṛtā vai kālaparyaye || 15 ||
[Analyze grammar]

vartate ca purī tatra ramyaharmyā suśobhanā |
yasyāṃ bhāṃti vicitrāṇi harmyāṇi vividhāni ca || 16 ||
[Analyze grammar]

svarṇaśṛṅgāśca prāsādā vihitā viśvakarmaṇā |
devāḥ saṃti sadā tatra tīrthāni vividhāni ca || 17 ||
[Analyze grammar]

pūrvakalpe sthito'haṃ ca yatra tvaṃ keśavastathā |
tāmeva ca purīṃ draṣṭuṃ sarve lokā hyavaṃtikām || 18 ||
[Analyze grammar]

tathā devarṣayaḥ siddhā yakṣakiṃnaradānavāḥ |
ājagmuḥ sthāṇunā sārdhaṃ vedhasā brahmayoninā || 19 ||
[Analyze grammar]

tathaiva ca varā nāryo devānāmativallabhāḥ |
samāpetuḥ sahasrāṇi draṣṭumatyadbhutāṃ purīm || 20 ||
[Analyze grammar]

āgatya ca yadā devaḥ saha devairmaheśvaraḥ |
vīkṣate nagarīṃ ramyāmapaśyadāvṛtāṃ tathā || 21 ||
[Analyze grammar]

prāsādaiḥ svarṇaśṛṃgāḍhyairmaṇiratnavibhūṣitaiḥ |
viśvarūpo hi bhagavānrājā viśvaika nāyakaḥ || 22 ||
[Analyze grammar]

tatrāste śobhane divye prāsāde maṇibhūṣite |
sevyamānaḥ suraiḥ siddhairmunividyādharoragaiḥ || 23 ||
[Analyze grammar]

tato maheśaśca pitāmahaśca sametya taṃ viśvapatiṃ nanaṃdatuḥ |
samarcitau tena yathārhamādarātsahānugāvāgamanaṃ tvapṛcchat || 24 ||
[Analyze grammar]

kimāgatau vā tridivānmahītalaṃ sahānugāvāśa yakaśca kathyatām |
tatastu tāvūcaturabjajeśvarau bhavāntare yatra ca tatra nau ratiḥ || 25 ||
[Analyze grammar]

tvayā vinā naiva surālaye sukhaṃ mahītale vātha rasātale' sti naḥ |
kadā tvayā kāṃcanaśekharā purī niveśitā veśmavatī vicitritā || 26 ||
[Analyze grammar]

hariruvāca |
tvadarthameveśa viśeṣaśālinī sṛṣṭā hi vai sarvaguṇākarā mayā |
prayaccha viśveśvara cāvayoriha sthānaṃ ca tīrthaṃ pralaye'kṣayaṃ ca || 27 ||
[Analyze grammar]

dadāmyabhīṣṭaṃ yuvayorihālayaṃ prajāpate hyuttaratastava sthitiḥ |
maheśvara tvaṃ vraja dakṣiṇālayaṃ sthānaṃ sudattaṃ yuvayoḥ suśobhanam || 28 ||
[Analyze grammar]

mahākālo hyadhojvālo jagadātmā prabhuḥ sthitaḥ |
gaṇairaneka sāhasrairādṛtaḥ parameśvaraḥ || 29 ||
[Analyze grammar]

krīḍārthaṃ nagarī sṛṣṭā sarvabhūtahitaiṣiṇā |
mayādya yuvayordattā vihāyā'calamātmanaḥ || 30 ||
[Analyze grammar]

bhavadbhyāṃ hemaśṛṃ geti yasmācca samudīritā |
purī kanakaśṛṃgeti loke khyātā bhaviṣyati || 31 ||
[Analyze grammar]

evaṃ kanakaśṛṅgeti prathamaṃ nāma kathyate || 32 ||
[Analyze grammar]

japaṃtaśca sthitā yatra brahmaviṣṇumaheśvarāḥ |
nityaṃ ramaṃti bhaktānāṃ sarvābhīṣṭaphalapradāḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: