Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sanatkumāra uvāca |
śṛṇu vyāsa yatheyaṃ tu procyate hi kuśasthalī |
kalpe tatpuruṣe pūrvaṃ vedavidbhirmanīṣibhiḥ || 1 ||
[Analyze grammar]

vedhasā sṛjitaṃ viśvaṃ daityadānavarā kṣasam |
anyonyamadasaṃmattamanyonyadveṣi vai raṇe || 2 ||
[Analyze grammar]

devāśca dānavāḥ saṃkhye nityaṃ spardhāsamanvitāḥ |
manuṣyā manujaiḥ sārdhaṃ siddhavidyādharaiḥ saha || 3 ||
[Analyze grammar]

cāraṇāḥ kiṃnaraiḥ sārdhamevaṃ te dveṣatatparāḥ |
yuddhaṃ kurvaṃti satatamavispaṣṭārthayā girā || 4 ||
[Analyze grammar]

sarve caiva ca balino durbalairmanujaiḥ saha |
paśavaḥ paśubhiḥ sārdhaṃ pakṣiṇaḥ saha pakṣibhiḥ || 5 ||
[Analyze grammar]

evamanyonyamanyaiśca nirmaryādamidaṃ jagat |
dṛṣṭvā viśvasya kartāraṃ viṣṇuṃ viśveśvaraṃ param || 6 ||
[Analyze grammar]

vrajāmi śaraṇaṃ devaṃ śaraṇārttiharaṃ harim |
evaṃ manasi saṃdhāya dadhyau dhyānena mādhavam || 7 ||
[Analyze grammar]

tato dhyāto mahāyogī viśvarūpadharo hariḥ |
lohadaṇḍadharaḥ śrīmānidamāha pitāmaham || 8 ||
[Analyze grammar]

brahmandhyātastvayā samyagdhyānayogena paśya mām |
samāyāṃtaṃ tathā dhyātaṃ jagatāṃ pātumudyatam || 9 ||
[Analyze grammar]

tato dhātā niśamyaitattyaktvā dhyānamavekṣya tam |
samutthāyaikamanasā namaścakre'rcayatpunaḥ || 10 ||
[Analyze grammar]

pādyenācamanīyena madhuparkeṇa keśavam |
pūjayitvā punarvākyamuvācācyutamabjajaḥ || 11 ||
[Analyze grammar]

brahmovāca |
devadeva jagannātha jagatsṛṣṭamidaṃ tvayā |
ṛte tvayā jagadviṣṇo naivāvasthātu marhati || 12 ||
[Analyze grammar]

śāstā tvamasya viśvasya viśuddhasya ca nāparaḥ |
tvattostīdaṃ jagatsarvaṃ tasmāttvamanuśāsaya || 13 ||
[Analyze grammar]

devadānavagaṃdharvāḥ sayakṣo ragarākṣasāḥ |
tvāmṛte puṇḍarīkākṣaṃ vyāpitāśeṣavigrahāḥ |
parasparaṃ vinighnaṃti tāṃśca tvaṃ rakṣituṃ kṣamaḥ || 14 ||
[Analyze grammar]

tvamasya viśvasya carācarasya sthiteḥ sadā prāṇabhṛdātmarūpiṇī || 15 ||
[Analyze grammar]

tvayā dhṛtaṃ sarvamidaṃ jagadvai yatastato'si tvamupendrasaṃjñaḥ |
praveśanaṃ vyāptamidaṃ svadhāma yattvamucyase viṣṇurato munīṃdraiḥ || 16 ||
[Analyze grammar]

nivāsitaṃ viśvamidaṃ tvayādya vāsaśca dhātoriti vāsudevaḥ |
tavānugaṃ viśvamidaṃ vibhustvamaśeṣaviśvasya vibhāsi rājā || 17 ||
[Analyze grammar]

senānurūpaṃ jagadeva yasmādataḥ smṛtastvaṃ kila viśvasenaḥ |
vilekhanādasya carācarasya kṛteśca dhātostvamato'si kṛṣṇaḥ || 18 ||
[Analyze grammar]

jitaṃ tvayā deva jagattrayaṃ yajjiteśca dhātostvamato'si jiṣṇuḥ |
tasmātsamastagrahalokapālaṃ jagadvibho pālaya sarvakālam || 19 ||
[Analyze grammar]

tvamasya sarvasya bhavādirājastavāstu bhadrāsanamadvitīyama |
pradakṣiṇāvartanakastu śaṃkhaḥ karasthitaḥ śobhati pūruṣasya || 20 ||
[Analyze grammar]

sudarśanaṃ nāma tavāsti cakramato hi gītaḥ kavibhi stu cakrī |
dhvajo'sti te deva suparṇasevitastathāsuparṇaśca tavāsti vāhanam || 21 ||
[Analyze grammar]

turaṃgamāḥ saṃtu tavārisaṃhare tathā hṛṣīkeśa sudantadantinaḥ |
kirīṭaniṣkāṃgadakarṇapūrakeyūrahārottamahemasūtraiḥ || 22 ||
[Analyze grammar]

vicitravastrottamaraktamālyairvibhūṣitastvaṃ bhava bhīmasenaḥ |
śriyā kadācicca na mucyate bhavānbhavaṃ ti te nityamanaṃtasaṃpadaḥ || 23 ||
[Analyze grammar]

tavānugā bhaktirihāstu vai satī mukunda bhakte tvamataḥ prasīda me || 24 ||
[Analyze grammar]

sanatkumāra uvāca |
sa evamuktastu puro divaukasāṃ vibhuḥ prasannastvidamabravīddharaḥ |
viriṃca me darśaya tasya maṃḍalaṃ tvayā vimuktaṃ ca sadāśivaṃ vibho || 25 ||
[Analyze grammar]

sthiraṃ sthi yatra jagatkaromyahaṃ tato viraṃciḥ kuśamuṣṭimādade |
pavitradeśasya nidarśanāya jagāma puṇyaṃ cyavanāśramaṃ tadā || 26 ||
[Analyze grammar]

tataḥ sthalīmuccatarāmavāpya pitāmahaḥ keśavamāha cādarāt |
tvadudbhavaṃ cātra pavitramaṃḍalaṃ tvayā vimuktaṃ ca sadā śivaṃ vibho || 27 ||
[Analyze grammar]

tvameva viṣṇurvibudhārcitaḥ sadā smṛto munīṃdraiḥ sa ca viṣṭaraśravāḥ |
niṣīda viśveśa kuśasthalaṃ yadā tadāśrito mādhavamāsarūpavān || 28 ||
[Analyze grammar]

kuśasthalīṃ saṃsthita eva deva itthaṃ vidhātrā puruṣottamaḥ stutaḥ |
sthalīṃ kuśairāstaritāmupāviśatkuśasthalīṃ devamunīndrasevitām || 29 ||
[Analyze grammar]

samaṃtato yojanasaṃ khyayāvṛtāṃ tato vidhātā puruṣottamastathā |
kuśasthalīti prathitaṃ jagattraye pracakraturnāma ca tāvubhāvapi || 30 ||
[Analyze grammar]

tatra viśvapatiḥ śrīmānviśveśo viśvakṛdvibhuḥ |
viśvaṃ śaśāsa viśvātmā sarvaviśvasya nāyakaḥ || 31 ||
[Analyze grammar]

evaṃ kuśasthalī khyātā hemaśṛṅgeti yā purā |
stīrṇā kuśairyato dhātrā kuśasthalī tataḥ smṛtā || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: