Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| vyāsa uvāca |
mahākālaṃ kimarthaṃ tu kiṃ vā śivapadaṃ smṛtam |
koṭīśvaraṃ kimarthaṃ tu pāvakaṃ tatkimucyate || 1 ||
[Analyze grammar]

naradīpaṃ kimarthaṃ tu dvitīyā vaṭamātaraḥ |
abhayeśvaraṃ kimarthaṃ tu śaṃkhoddhā raṇameva ca || 2 ||
[Analyze grammar]

śūleśvaraṃ kimarthaṃ tu kimoṃkārastu kathyate |
dhūtapāpaṃ kimarthaṃ tu kimaṃgāreśvaraṃ tathā || 3 ||
[Analyze grammar]

purī cojjayinī divyā saptakalpā kathaṃ smṛtā |
kathayasva muniśreṣṭha tasyā nāmāni yāni ca || 4 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa yathā khyātā purī divyā kuśa sthalī |
nāmataḥ karmataḥ śreṣṭhā saptakalpānuvāsinī || 5 ||
[Analyze grammar]

prākkalpe svarṇaśṛṃgākhyā dvitīye tu kuśasthalī |
tṛtīye'vaṃtikā proktā caturthetvamarā vatī || 6 ||
[Analyze grammar]

vikhyātā pañcame kalpe purī cūḍāmaṇīti ca |
ṣaṣṭhe padmāvatī jñeyā saptame cojjayinī purī || 7 ||
[Analyze grammar]

punaraṃte tu kalpasya svarṇaśṛṅgādi kā smṛtā |
etāni sapta nāmāni prātarutthāya yaḥ paṭhet || 8 ||
[Analyze grammar]

saptajanmakṛtātpāpānmucyate nātra saṃśayaḥ |
ujjayinyāṃ purā rājā babhūva kila cāṃdhakaḥ || 9 ||
[Analyze grammar]

tasya putro mahāvīryo nāmnā kanakadānavaḥ |
yuddhārthaṃ sa mahāvīryaḥ śakraṃ yuddhe samāhvayat || 10 ||
[Analyze grammar]

krodhādiṃdreṇa saṃgrāme yudhya māno nipātitaḥ |
nihatya dānavaṃ śakro bhayādaṃdhāsurasya tu || 11 ||
[Analyze grammar]

jagāma śaṃkarānveṣī kailāsaṃ śaṃkarālayam |
dṛṣṭvā praṇamya deveśaṃ caṃdrārdhakṛta śekharam || 12 ||
[Analyze grammar]

bhīto vijñāpayāmāsa sa cāśrvākulalocanaḥ |
abhayaṃ dehi me deva dānavādaṃdhakācca vai || 13 ||
[Analyze grammar]

śakrasyetthaṃ vacaḥ śrutvā śaraṇā gatavatsalaḥ |
dadāvabhayamevāsau mā bhaistvamaṃdhakāddhi vai || 14 ||
[Analyze grammar]

kṛtvā rūpaṃ mahādevo viśvarūpaṃ subhairavam |
sarpairlaladbhiratyugraistīkṣṇadaṃṣṭrairviṣolbaṇaiḥ || 15 ||
[Analyze grammar]

pātālodararūpaiśca bhairavārāvanādibhiḥ |
bhujairanekasāhasrairbahuśastradhṛtaistathā || 16 ||
[Analyze grammar]

siṃhacarmaparīdhānaṃ vyāghratvaguttarīyakam |
gavājina kṛtāṭopaṃ caṃdrāgniravilocanam || 17 ||
[Analyze grammar]

mahāmahīdhratulyābhyāṃ jaṃghābhyāṃ bhūṣitaṃ sadā |
kṣobhayaṃścālayansarvānpātālasya talāvadhi || 18 ||
[Analyze grammar]

īdṛgrūpaṃ vidhāyeśo danudaityabhayāvaham |
avātaranmahīṃ bhīmaḥ pādenaikena śaṃkaraḥ || 19 ||
[Analyze grammar]

tatraiva hi hrado jātaḥ sarvadaivatavaṃditaḥ |
khyātaṃ śivapadaṃ taddhi yatpadā'krāṃtavānvibhuḥ || 20 ||
[Analyze grammar]

pāpānāṃ ca purā koṭiḥ pādāṃguṣṭhena dāritā |
koṭitīrthamataḥ khyātaṃ sarvapāpapraṇāśanam || 21 ||
[Analyze grammar]

agastyena tathā koṭistīrthānāmavadhāritā |
ato'pīdaṃ śubhaṃ loke koṭitīrthaṃ sadā smṛtam || 22 ||
[Analyze grammar]

dṛṣṭvā tu tridaśāḥ sarve snātā vai hitakāmyayā |
mahā kālakṛtaṃ rūpaṃ mahākālastataḥ smṛtaḥ || 23 ||
[Analyze grammar]

aṃdhāsuro'pi danujaḥ putraṃ śrutvā hataṃ yudhi |
krodhena tamasāviṣṭo raṇatūryāṇyavādayata || 24 ||
[Analyze grammar]

sasainyo nirgataḥ prāpto yatra te tridaśāḥ sthitāḥ |
mahatyā senayā sārdhaṃ rathavāraṇayuktayā || 25 ||
[Analyze grammar]

tadaiva dānavānvīkṣya mahāhavakṛtodyamān |
vepaṃtaste susaṃnaddhā śaṃbhuṃ śaraṇamāyayuḥ || 26 ||
[Analyze grammar]

mā bhairiti mahākālo devānuktvā trilocanaḥ |
gṛhītvā śūlamātiṣṭhaddaṣṭādaṃṣṭrādharo ruṣā || 27 ||
[Analyze grammar]

kopayukte virūpākṣe jvālābhiḥ pūritaṃ nabhaḥ |
aṃdhakenātha ruṣṭena śarakoṭistu duḥsahā || 28 ||
[Analyze grammar]

muktā jagāma devānāṃ nanāśa śalabhākṛti |
visphuliṃgārciṣaṃ vahniṃ muṃcamānaḥ pinākadhṛk || 29 ||
[Analyze grammar]

śataśaḥ śakalīcakre taṃ ca bāṇairatāḍayat |
aṃdhako'pi hi yuddhasthaḥ śithilaḥ śithilā yudhaḥ || 30 ||
[Analyze grammar]

niruddhaḥ śaṃbhunā bāṇairalibhiḥ paṃkajaṃ yathā |
tasya sainyaṃ praviddhaṃ ca tadgaṇairyudhi yodhibhiḥ || 31 ||
[Analyze grammar]

yodhavarairhatā divyaiḥ sthāṇu sānnidhyamāśritaiḥ |
tatoṃ'dhakena sainyaṃ svaṃ bhinnaṃ dṛṣṭvā tathāsuraiḥ || 32 ||
[Analyze grammar]

ātmānaṃ ca maheśena viddhaṃ ca bāṇakoṭibhiḥ |
vidalīkṛtadeho'sau bhaya māśritya vegataḥ || 33 ||
[Analyze grammar]

cakāra tāmasīṃ māyāṃ māyāśataviśāradaḥ |
tayāṃtarhitadeveśo jagāma diśamuttarām || 34 ||
[Analyze grammar]

śaṃbhurbhītibharaṃ bibhradbabhrāma bhuvi bhinnahṛt |
yasminmārge gato devastena daityo jagāma ha || 35 ||
[Analyze grammar]

vadanna dṛśyate kvāsau gato duṣṭaḥ punaḥpunaḥ |
uvāca cāṃdhakaḥ śabdaṃ tathovā ca maheśvaraḥ || 36 ||
[Analyze grammar]

tatra tīrthamathotpannaṃ vāgaṃdhakamabhiśrutam |
tatra snātvā śucirbhūtvā yo vai dadyātsaśarkaram || 37 ||
[Analyze grammar]

navamyāṃ mārgaśīrṣasya śuklāyāṃ śraddhayānvitaḥ |
akṣayaṃ tadbhaveddattaṃ dātā śivapuraṃ vrajet || 38 ||
[Analyze grammar]

pitṛnuddiśya yatkiṃciddīyate bhaktitaḥ śive |
tṛptāstiṣṭhaṃti te tāvadyāvadābhūta saṃplavam || 39 ||
[Analyze grammar]

tamasā cchāditā devāḥ saṃbabhūvuḥ samākulāḥ |
saṃbhrāṃtamanasaḥ sarve na kiṃcidapi menire || 40 ||
[Analyze grammar]

etasminnaṃtare vyāsa narādityaḥ svatejasā |
uttasthau nararūpeṇa kurvanvitimirā diśaḥ || 41 ||
[Analyze grammar]

naṣṭe tamasi daityepi prakāśa prakaṭe sati |
devā mudamavāpuste dṛṣṭvā naraṃ vilocanaiḥ || 42 ||
[Analyze grammar]

stuvaṃto vividhaiḥ stotrairnararūpaṃ divākaram |
uttasthau nararūpeṇa dīpto yasmāddivākaraḥ || 43 ||
[Analyze grammar]

tenāsya nāma te cakurnaradīpa itīśvarāḥ |
yaḥ paśyati naro bhaktyā naradīpaṃ divākaram || 44 ||
[Analyze grammar]

mucyate sarvapāpebhyo yadyapi brahmahā bhavet |
ṣaṣṭhyāmarkadine vipra saptamyāmupa vāsayet || 45 ||
[Analyze grammar]

dinacchidretha saṃkrāṃtau grahaṇe viṣuvatyatha |
kuṃḍe snātvā śucirbhūtvā japanniyatamānasaḥ || 46 ||
[Analyze grammar]

naradīpaṃ naraḥ paśyetstotravā ditramaṃgalaiḥ |
gaṃdhairdhūpaistathā dīpairnaivedyaiḥ pūjayettathā || 47 ||
[Analyze grammar]

gītaṃ vādyaṃ puraskṛtya praṇamyāṣṭāṃgameva ca |
prātarmadhyāparāhne vā kṛtvārkasya pradakṣiṇā m || 48 ||
[Analyze grammar]

sa muktaḥ sarvapāpaistu saptajanmakṛtairapi |
sūryakoṭipratīkāśairvimānaiḥ sārvakāmikaiḥ || 49 ||
[Analyze grammar]

sūryalokaṃ prayātyāśu yatsurairapi durlabham |
śakrātprāpya purā yasmādbhānuratra pratiṣṭhitaḥ || 50 ||
[Analyze grammar]

nareṇaiva prasādena naradīpastato hyayam |
tadaivāsya purā vyāsa yātrā śakreṇa nirmitā || 51 ||
[Analyze grammar]

āgamiṣyāmyahaṃ pārtha sārdhaṃ devaiḥ samāhitaḥ |
jyeṣṭhe site dvitīyāyāṃ naradīpe tu sarvadā || 52 ||
[Analyze grammar]

tatrāhamāgato jñeyo loke devasya varṣaṇāt |
tato'naṃtaramāgatya devā ye tridaśālayāt || 53 ||
[Analyze grammar]

dṛṣṭvā devaṃ tathārūḍhaṃ naradīpaṃ sudīpitam |
kṛtvā yātrāṃ ca te yāṃti devayānairitastataḥ || 54 ||
[Analyze grammar]

yaḥ paśyenmānavo bhaktyā naradīpaṃ rathasthitam |
sarvapāpavinirmuktaḥ sūryaloke mahīyate || 55 ||
[Analyze grammar]

rathayātrāmatho vakṣye naradīpasya yā mune |
tāṃ kṛtvā caiva yatpuṇyaṃ munibhiḥ parikīrtitam || 56 ||
[Analyze grammar]

jyeṣṭhe site dvitīyāyāṃ rathastho hi divākaraḥ |
kuśasthalyāṃ dvijaiḥ śreṣṭhairbāhukṣepaiḥ praṇīyate || 57 ||
[Analyze grammar]

uttarāṃ diśamāyāṃtaṃ yaḥ paśyati divaspatim |
agniṣṭomasya yajñasya labhate so'khilaṃ phalam || 58 ||
[Analyze grammar]

nivṛtya keśavārkādyo rathaṃ paśyati mānavaḥ |
śuṃḍīrasvāmino yātrā kṛtā tena na saṃśayaḥ || 59 ||
[Analyze grammar]

rathamākarṣate yastu rajjvākarṣeṇa vai mune |
kulamuddharate so'pi pūrvānpitṛpitāmahān || 60 ||
[Analyze grammar]

dakṣiṇābhimukhaṃ yāṃtaṃ naradīpaṃ dvijottama |
ye saṃyatāḥ prapaśyaṃti te yāṃti ca triviṣṭapam || 61 ||
[Analyze grammar]

sūtreṇa veṣṭayetkṣetraṃ rathaṃ devamathāpi vā |
sarvānkāmānavāpnoti kṛtapuṇyaśca jāyate || 62 ||
[Analyze grammar]

pradakṣiṇāṃ tu sūryasya bhaktyā kurvaṃti ye narāḥ |
pradakṣiṇīkṛtā taistu saptadvīpā vasuṃdharā || 63 ||
[Analyze grammar]

prātarutthāya yo bhaktyā maunī yāti divākaram |
dṛṣṭvā tu pūrvadvāreṇa namaskṛtya dvijottama || 64 ||
[Analyze grammar]

praviśya dakṣiṇenaiva rathacakraṃ prapūjayet |
tena dvāreṇa niṣkramya praṇipatya vrajettataḥ || 65 ||
[Analyze grammar]

paścimaṃ dvāramāśritya rathasthaṃ sūryamarcayet |
cāmaraṃ ca vitānaṃ ca ghaṃṭādīni nivedayet || 66 ||
[Analyze grammar]

pūrvadvāre tu gaurde yā tathāśvaścaiva dakṣiṇe |
paścime ca gajaḥ prokta uttare ratha eva ca || 67 ||
[Analyze grammar]

kuryādeva tu yo yātrāṃ naradīpasya mānavaḥ |
sarvānkāmānavāpnoti kṛtapuṇyaśca jāyate || 68 ||
[Analyze grammar]

gosūryaśivaśakrāṇāṃ svarlokaṃ labhate śubham |
pradakṣiṇā mahāmeroḥ kṛtā tena bhavenmune || 69 ||
[Analyze grammar]

dadyādgavāṃ sahasraṃ yo vyatīpātaśate naraḥ |
aśvānāṃ ca sahasreṇa yadyāyāttatphalaṃ labhet || 70 ||
[Analyze grammar]

naradīpe rathārūḍhe vapanaṃ kārayettu yaḥ |
śriyā na vicyutistasya sūryaloke mahīyate || 71 ||
[Analyze grammar]

sūryasya purato vāpyāṃ māsaṃ nityaṃ sarasvatī |
yastāmālokate martyo duḥsvapnaṃ tasya naśyati || 72 ||
[Analyze grammar]

bhaktyā yo'nudinaṃ vyāsa naradīpaṃ prapaśyati |
uttamaṃ sthāna māsādya putrapautrasamanvitaḥ || 73 ||
[Analyze grammar]

prakrīḍya baṃdhubhiḥ sārdhaṃ mṛtaḥ sūryapuraṃ vrajet |
pranaṣṭe timire vipra jāte sarvatra suprabhe || 74 ||
[Analyze grammar]

hateṃ'dhake maheśena śūlena triśikhena vai |
prahṛṣṭāśca surāḥ sarve brahmeṃdrapramukhāstadā || 75 ||
[Analyze grammar]

śaṃkhaṃ dadhmau tadā viṣṇuḥ surāṇāṃ hitakāmyayā |
 tatra tīrthamathotpannaṃ śaṃkhoddhāraṇasaṃjña kam || 76 ||
[Analyze grammar]

tatra saṃnihito viṣṇurliṃgaṃ caiva caturmukham |
anādyaṃ caiva vipreṃdra liṃgasyaiva samīpataḥ || 77 ||
[Analyze grammar]

devasya dakṣiṇe bhāge śūlenādhiṣṭhitaḥ sthitaḥ |
caturdaśyāṃ tathāṣṭamyāṃ ye paśyaṃti jiteṃdriyāḥ || 78 ||
[Analyze grammar]

te kṣīṇāśeṣapāpaughāḥ prāpsyaṃti paramāṃ gatim |
yoginīnāṃ baliṃ yastu yathāvatsaṃpradā syati || 79 ||
[Analyze grammar]

bhūtapretapiśācādyairnāsau kenāpi bādhyate |
dvādaśīṃ samupoṣyaiva snātvā devaṃ janārdanam || 80 ||
[Analyze grammar]

yaḥ paśyecchaṃkhinaṃ devaṃ so'cyutaṃ sthānamāpnuyāt || 81 ||
[Analyze grammar]

yaḥ sthūlasūkṣmaprakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ |
viśva yataścaiva hi viśvaheturnamostu tasmai puruṣottamāya || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: