Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sanatkumāra uvāca |
athānyatsaṃpravakṣyāmi narādityaṃ divākaram |
yasya darśanamātreṇa sarvarogairvimucyate || 1 ||
[Analyze grammar]

sthāpanāṃ te pravakṣyāmi narādityasya yādṛśī |
yuddhe nivārite tasminraktasvedajayoḥ purā || 2 ||
[Analyze grammar]

naranārāyaṇau devāvavatīrṇau dharātale |
kuṃtyāṃ devyāṃ ca devakyāṃ mathurāyāmajāyatām || 3 ||
[Analyze grammar]

evaṃ tau vartitau loke kāṃtau vṛddhiṃ parāṃ gatau |
anyasmātkāraṇātkṛṣṇo 'nyasmājjāto dhanaṃjayaḥ || 4 ||
[Analyze grammar]

kaṃsādīndānavānsarvānnijaghāna raṇe hi saḥ |
svargaṃ gatastataḥ pārtho vāsavādastrasiddhaye || 5 ||
[Analyze grammar]

kṛtāstreṇa tu vīreṇa devarājasya dakṣiṇā |
saṃstutā devarājastu yayāce tāṃ hi dakṣiṇām || 6 ||
[Analyze grammar]

nivātakavacā hyugrā hiraṇyapuravāsinaḥ |
vadhyaṃtāmarjuna kṣiprameṣā me gurudakṣiṇā || 7 ||
[Analyze grammar]

arjunena pratijñāto vadhasteṣāṃ durātmanām |
aiṃdraṃ sa rathamāsthāya gṛhītvā saśaraṃ dhanuḥ || 8 ||
[Analyze grammar]

nihatya tāṃstataḥ pārthaḥ kṛtvā karma suduṣkaram |
prītimutpādayāmāsa sarveṣāṃ ca divaukasām || 9 ||
[Analyze grammar]

kṛtakāryaṃ tadā śakrastvarjunaṃ vākyamabravīt |
yatte'bhiruciraṃ vīra mṛtyuloke sudurlabham || 10 ||
[Analyze grammar]

manasā kāṃkṣitaṃ pārtha varaṃ tvaṃ varayottamam |
sa vavre pratime dve tu ye'rcite brahmaṇā svayam || 11 ||
[Analyze grammar]

brahmaṇā prītiyuktena dakṣāya pratipādite |
dakṣeṇāpi yugaṃ sāgraṃ pūjite timirāpahe || 12 ||
[Analyze grammar]

surāṇāmasurāṇāṃ ca vigrahe samupasthite |
dānavairnirjitaḥ śakro hṛtarājyo vanaṃ gataḥ || 13 ||
[Analyze grammar]

tapaścacāra durdharṣamekapādaḥ śatakratuḥ |
divyavarṣasahasraṃ tu dhiṣaṇastaṃ dadarśa ha || 14 ||
[Analyze grammar]

dṛṣṭvā tu devarājaṃ taṃ bṛhaspatiruvāca ha |
hitvā tridivamāyātaḥ kathaṃ śakra tvidaṃ vanam || 15 ||
[Analyze grammar]

ekākinā vanasthena na sādhyāḥ śatravastvayā |
jñātvaivaṃ devarāja tvaṃ śīghraṃ dakṣāśramaṃ vraja || 16 ||
[Analyze grammar]

pūjārthe brahmaṇā datte pārijātasamudbhave |
cakāra viśvakarmā ye te yācasva prajāpatim || 17 ||
[Analyze grammar]

śatrūṇāṃ ca kṣayo bhāvī prasādādarcayo stayoḥ |
gurostu tena vākyena hṛṣṭo devaḥ śatakratuḥ || 18 ||
[Analyze grammar]

jagāma satvarastatra yatra dakṣaḥ prajāpatiḥ |
vinayāvanato bhūtvā yayāce pratime śubhe || 19 ||
[Analyze grammar]

pūjite pratime vyāsa śakreṇa śaradāṃ śatam |
tayostu tejasā sarve vināśaṃ dānavā gatāḥ || 20 ||
[Analyze grammar]

pratime cocutuḥ śakraṃ varayasva varottamam |
bhaktyānayā paraṃ tuṣṭāvāvāṃ jānīhi vāsava || 21 ||
[Analyze grammar]

varaṃ vavre tadā śakraḥ prasannātmā dvijotma |
asmākaṃ pratipakṣā ye dānavāḥ pāpacetasaḥ || 22 ||
[Analyze grammar]

sarve te nāśamṛcchaṃtu vara eṣa mato mama |
yuvāṃ pūjitumicchāmi yāvadiṃdro bhavāmyaham || 23 ||
[Analyze grammar]

tatheti coktvā pratime te nākaṃ prati jagmatuḥ |
tattu yāce hyavaśyārthe varārthe pratimādvayam || 24 ||
[Analyze grammar]

iṃdra uvāca |
sādhu pārtha punaḥ sādhu yatretthaṃ pratitiṣṭhataḥ |
ime ca pratime pārtha śaṃkareṇa mahātmanā || 25 ||
[Analyze grammar]

suraktaiḥ śatapatraiśca pūjite brahmaṇo dinam || |
trailokyapālanārthāya pūjite viṣṇunā purā || 26 ||
[Analyze grammar]

nīlotpalaiḥ sugaṃdhaiśca sahasraparivatsarān |
tataḥ prajāpatiḥ sṛṣṭiṃ kartukāmaḥ samā hitaḥ || 27 ||
[Analyze grammar]

pūjayāmāsa pratime padmai raktotpalaiḥ śubhaiḥ |
tvameva hi kathaṃ pārtha mṛtyuloke nayiṣyati || 28 ||
[Analyze grammar]

etābhyāṃ rahitaḥ svargo mṛtyutulyo bhaviṣyati |
adātukāmaṃ deveṃdraṃ praṇipatya tamarjunaḥ || 29 ||
[Analyze grammar]

uvāca nāhamarthyasminvareṇānena vai prabho |
tataḥ śakraḥ punaḥ pārthamuvāca munipuṃgava || 30 ||
[Analyze grammar]

gṛhītvā tvamime vīra kuśasthalyāṃ niveśaya |
śiprāyā uttare tīre keśavārkaṃ tu keśavaḥ || 31 ||
[Analyze grammar]

prati tiṣṭhati vai yatra sarvapāpapraṇāśanaḥ |
saṃsthāpayasva vai tatra sarvapāpapraṇāśane |
bhaviṣyati tadā yātrā āṣāḍhī cātha kaumudī || 32 ||
[Analyze grammar]

āgamiṣyāmyahaṃ tatra sahito'psarasāṃ gaṇaiḥ |
marutaścāgamiṣyaṃti meghāścaiva savidyutaḥ || 33 ||
[Analyze grammar]

meghakhaṇḍe samudbhūte mayi tatra pravarṣati |
pravadiṣyaṃti vai lokāḥ prāpto devaḥ puraṃdaraḥ || 34 ||
[Analyze grammar]

bhāskaraṃ ca namaskṛtya brahmādyaiḥ pūjitaṃ vibhum |
pratiyāmi tu bībhatso punareva yathāgatam || 35 ||
[Analyze grammar]

evaṃ mṛrtidvayaṃ vyāsa dattvā pārthāya vāsavaḥ |
bhūrlokaṃ preṣayāmāsa sūtena saha pāṃḍavam || 36 ||
[Analyze grammar]

nārado dvārakāyāṃ tu kṛṣṇasyāhvānakāraṇāt |
devarājasya tadvākyaṃ sarahasyaṃ ca keśavam || 37 ||
[Analyze grammar]

śrāvayāmāsa vipreṃdraṃ ehi kṛṣṇa kuśasthalīm |
arcce hi pārijātasya viśvakarmasukārite || 38 ||
[Analyze grammar]

iṃdreṇātha pradatte vai te tubhyaṃ pāṃḍavāya ca |
śrutvā śauristu tadvākyaṃ pratasthe'vaṃtinīpurīm || 39 ||
[Analyze grammar]

avātaracca ākāśāttamāliṃgya ca pāṃḍavam |
prītaḥ provāca vacanaṃ pariṣvajya ca phālgunam || 40 ||
[Analyze grammar]

janma me saphalaṃ jātaṃ prītirme janitārjuna |
yato me prītiratulā kriyatāṃ kāryamuttamam || 41 ||
[Analyze grammar]

ityuktvā tau tadā vyāsa samāyātau kuśasthalīm |
pārthaṃ prāha tadā kṛṣṇaḥ susaṃpūrṇamanorathaḥ || 42 ||
[Analyze grammar]

gatvārjuna diśaṃ prācīṃ mūrtimekāṃ niveśaya |
pūrvāhne hi śubhaṃ lagnaṃ bhaviṣyati manoramam || 43 ||
[Analyze grammar]

ahamapyuttarāṃ yāmi sthāpanārthaṃ nadīṃ mune |
mama śaṃkhasya nādena pratitiṣṭha raviṃ prabhum || 44 ||
[Analyze grammar]

pūrvāṃ gatvā tataḥ pārtha śubhaṃ sthānaṃ vyalokayat |
vyāsa saṃsthāpayāmāsa dinanāthaṃ ca susthiram || 45 ||
[Analyze grammar]

arkaṃ devaṃ sthāpayāmi yāvaddadhyau ca pāṃḍavaḥ |
tāvatsa cābravīdenaṃ sthānaṃ kāraya śobhanam || 46 ||
[Analyze grammar]

kathayāmāsa pārthāya tejasā tena duḥsaham |
savyasācī tato bhīto dṛṣṭvārccāṃ tāṃ prajalpatīm || 47 ||
[Analyze grammar]

tejastvasahamāno vai devaṃ vacanamabravīt |
kva deva tvāṃ sthāpayāmi kiṃ sthānaṃ tava rocate || 48 ||
[Analyze grammar]

saumya rūpaḥ sudarśaśca prajābhyo bhava gopate |
divisaṃsthāśca ye devā nāgāḥ pātālasaṃśrayāḥ || 49 ||
[Analyze grammar]

bhuvisthā mānavāḥ pūtā bhavaṃtu tava darśanāt |
so'rjunamabravīddevo mā bhaistvaṃ mama darśanāt || 50 ||
[Analyze grammar]

dakṣiṇena kareṇātha hyabhayenābhayapradaḥ |
samāśvāsyātha taṃ śāṃtaṃ saumyamūrtirbabhūva ha || 51 ||
[Analyze grammar]

prabhākareṇa devena nijaṃ tejaḥ pradarśitama |
tataḥ sūryo'bravītsthānametadevācalaṃ mama || 52 ||
[Analyze grammar]

prāpte lagne ca hariṇā śaṃkhaścāpūrito mahān |
nareṇa ca sa vai sūryaḥ sthāpito'marasaṃstutaḥ || 53 ||
[Analyze grammar]

arjuna uvāca |
jayati kiraṇamālī bhāsuraḥ śrāṃtasaptiḥ sakalabhuvanadhāmā prāgdigaṃtāṭṭahāsaḥ |
bhavati vigatapāpaṃ kīrtanādeva yasya pracurakaluṣadoṣairgrastamaṃgaṃ narāṇām || 54 ||
[Analyze grammar]

brahmādyairmunibhirabhiṣṭutaṃ pataṃgaṃ kaḥ stotuṃ kavirabhivāṃchate prakāmam |
stoṣyehaṃ tadapi suvistarātsubuddhe kiṃ dīpo jvalati hi nodite śaśāṃke || 55 ||
[Analyze grammar]

śāstrārthakāmanipuṇairmunibhiḥ stutasya kiṃ vastu yanna racitaṃ vividhaiḥ prayogaiḥ |
dvaipāyanaprabhṛtibhirmunibhiḥ purāṇairāpītasāramiha bhāti jagatsamastam || 56 ||
[Analyze grammar]

kāmaṃ tathāpyahamatīva vicārya bruddhyā bhānostrilokagurupūjitapādayugmam |
vṛttaiḥ sphuṭārthamadhurākṣarasaṃdhiyuktaistvāṃ vai vicitragatibhiḥ parikīrtayiṣye || 57 ||
[Analyze grammar]

tāvajjagadbhavati niścalameva sarvaṃ tāvatkriyāśca vividhā na ca yāṃti siddhim |
yāvacca nātha kamalāmalamaṃḍala tvamuttiṣṭhase vyapanayankiraṇaistamāṃsi || 58 ||
[Analyze grammar]

tāvanna bhāṃti śikharāṇi mahīruhāṇāṃ gucchaistu phullavanamīlitalocanāni |
suptāni bodhayasi ṣaṭcaraṇākulāni yāvanna bhābhiramalābhiranuttamābhiḥ || 59 ||
[Analyze grammar]

udyaṃtamaṃbaratale surasiddhasaṃghāḥ sabrahmadaityamunikinnaranāgayakṣāḥ |
tvāmarcayaṃti vibudhāḥ praṇataiḥ śirobhiścañcatkirīṭamaṇibhābhiranuttamābhiḥ || 60 ||
[Analyze grammar]

astaṃ gate tvayi jagadbhavati prasuptaṃ bhūyastvayi pratapati pratibodhameti |
evaṃ sadā varada lokahitārthahetorekastvameva bhagavaṃstimirasya haṃtā || 61 ||
[Analyze grammar]

utsāhaśaktinayaśauryasamanvitānāṃ sevāprayogaracanāvidhitatparāṇām |
kāryāṇi yanna phaladāni bhavaṃti puṃsāṃ hetustvabhaktiriha nātha veti nūnam || 6262 ||
[Analyze grammar]

yatsaṃyugeṣu rathakuñjarakuntaśaktinārācacakraśaratomarabhīmakhaḍgaiḥ |
kṣipraṃ narāḥ samupayāṃti vijitya śatrūnsarvaṃ sadā praṇatavatsala veṣṭitaṃ te || 63 ||
[Analyze grammar]

kāṃtāradurgaviṣameṣvapi vartamānā ṛkṣebhasiṃhabahukaṇṭakataskareṣu |
tṛṣṇānvitāśca bahuśokavimūḍhacittāstvatkīrtanāddhi gatamṛtyu bhayā bhavaṃti || 64 ||
[Analyze grammar]

tejorāśistvamiha śaraṇaṃ sarvatoduḥkhitānāṃ |
tvattulyo'nyo jagati sakale nāsti kaściddayāluḥ |
tvayyekasminbhavati sakalā bhaktiranviṣyamāṇā |
tvāmāsādya prabhavati kuto vyādhiduḥkhaṃ narāṇām || 65 ||
[Analyze grammar]

kaḥ kuṣṭhābhihataḥ kva cāribhiratho ko vyādhibhiḥ pīḍitaḥ |
ke paṃgvaṃdhajaḍāḥ kva śīrṇacaraṇaḥ ko vā vipannakriyaḥ |
ityevaṃ prasamīkṣya deva kṛpayā doṣātparitrāyase |
kasyānyasya paropakāraniratā ceṣṭā yathaiṣā tava || 66 ||
[Analyze grammar]

dharmaḥ paratra kila tiṣṭhati sevito'sau |
kālāṃtareṇa vibudhā varadā bhavaṃti |
tvaṃ sevitaḥ praṇatavatsala bhūtikāmaiḥ |
sadyaḥ prayacchasi phalaṃ yadabhīpsitaṃ taiḥ || 67 ||
[Analyze grammar]

vibhrāṃtakāṃtahariṇīsadṛśekṣaṇābhiḥ |
kāṃtoruhāramaṇikuṇḍalamekhalābhiḥ |
teṣāṃ bhavaṃti bhavanāni vilāsinībhiryeṣāṃ nṛṇāṃ tvamasi vai varadaḥ prasannaḥ || 68 ||
[Analyze grammar]

yaistvaṃ naraiḥ sakṛdapi praṇataḥ kathaṃciddhyāto'thavā bhuvananātha tathāṃtakāle |
niṣkalmaṣā jagati duṣkṛtino bhavaṃti te nirmalāḥ sukṛtino gatimāpnuvaṃti || 69 ||
[Analyze grammar]

ye tvāṃ kutarkamatibhirna namaṃti bhaktyā romāṃcakaṃcukaśatākulitaiḥ śarīraiḥ |
te nirdhanāḥ paragṛheṣvavabhūtamannaṃ kṣutkṣāmakaṇṭhavadanāḥ paritarkayaṃti || 70 ||
[Analyze grammar]

udadhijalataraṃgakṣobhalolākṣiyugmaiḥ saphaṇimaṇimayūkhodbhāsitairlelihadbhiḥ |
praṇipatitaśirobhirnāgamukhyairajasraṃ śrutibhiranupamābhiḥ stūyase puṣkalābhiḥ || 71 ||
[Analyze grammar]

tava suravara gacchato'nusaraṃti tridaśanadīkamalodga tāni vātaiḥ |
kanakakamalareṇupiṃjaritāni bhramarakulāni pataṃga cāmarāṇi || 72 ||
[Analyze grammar]

tattvadhyānaṃ jalanidhinivahe sthitvā sthitvā caraṇanivahaiḥ |
ājīvārthaṃ pratapasi bhagavankaste tulyastribhuvanasamaye || 73 ||
[Analyze grammar]

udayādrinitaṃbasaṃsthitasya hyudayeṣvastamayeṣu cāvṛtasya |
kiraṇāstapanīyasaprabhāste vilasantastaḍito viḍaṃbayaṃti || 74 ||
[Analyze grammar]

yathāyathā vrajati rathastavāṃbare vipāṭayandhanatimiraughasaṃcayān |
tathātathā kṣubhitamahānilāsṛtaṃ pratīyate muhuriva dundubhiryathā || 75 ||
[Analyze grammar]

cārupadmavinimīlitekṣaṇāṃ cakravākakalahaṃsamekhalām |
kāminīmiva ratiśramālasāṃ tāṃ vibodhayasi padminīṃ karaiḥ || 76 ||
[Analyze grammar]

nīlalolamatikāntamutpalaṃ bhṛṃgatuṃgacaraṇākulīkṛtam |
tvatprabhābhiranurāgaraṃjitaṃ padmarāgamiva śobhate bhṛśam || 77 ||
[Analyze grammar]

sphuracchaśāṃkahāranirmalaṃ khaga tvadaṃkeṣvacaṃcalam |
vibhātyatīva kāṃtamaṃbaraṃ samaṃ bṛhaccaika pāṭalam || 78 ||
[Analyze grammar]

hariti ca tāvanmuhirniṣevitatamasyaśubhaṃ bhavati ca yāvadaiva kiraṇaistava pūjitataram |
ṛṣibhirmunibhirudāradhībhiḥ śāśva tamārgaparairvarada na śakyate tava guṇastutirāśrayitum || 79 ||
[Analyze grammar]

tvaṃ viṣṇustvaṃ śaśāṃkastvamasuramathanaḥ śaṇmukhastvaṃ dhaneśastvaṃ kālastvaṃ ca dhātā kṣitidharamalayāpāśrayastvaṃ hutāśaḥ |
oṃkārastvaṃ dvijānāṃ tvamiha jalanidhitvaṃ śarastvaṃ ca rudrastvaṃ mukhyastvaṃ payodo vratayamaniyamāstvaṃ jagatsarvameva || 80 ||
[Analyze grammar]

tvamaniṃdya gopate tripuramathana manmathadāhakarastvamasurabhīmadarpahā pāhi mām |
tridaśādhipakamalavarānanastvamiha devagururbhagavāṃ stribhuvanamaṇḍale'sti katamastava tulyaguṇaḥ || 81 ||
[Analyze grammar]

āditya bhāskara divākara saptasapte mārtaṃḍa sūrya haridaśvapate ca bhāno |
aśrāṃtavāhana kharūpa gabhastimāliṃstvāṃ lokanātha śaraṇaṃ pratipadyate'sau || 82 ||
[Analyze grammar]

prāgdigvadhūtilakabhāsurakarṇapūra maṃdākinīdayitanātha jagatpradīpa |
hemādritāpana nabhastalahāriratna sandhyāṃganāvadanarāga namonamaste || 83 ||
[Analyze grammar]

brahmaiva satya śubhamaṃgala lokanātha vyomāṃgaṇeśa munisaṃstuta viśvamūrte |
ārtasya śokahara kiṃkarapālakaśca tvaṃ me prasīda bhagavañcharaṇāgatasya || 84 ||
[Analyze grammar]

kṛtvāṃjaliṃ śirasi paṃkajakuḍmalābhaṃ yatsaṃstutastvamiha deva mayādya bhaktyā |
tena prabho bhava mamopari saumyamūrtirdharme matiṃ kuru sadā śriyamūrjitāṃ ca || 85 ||
[Analyze grammar]

namaḥ savitre jagadekacakṣuṣe jagatprasūtisthitināśahe tave |
trayīmayāya triguṇātmadhāraṇe viraṃcinārāyaṇaśaṃkarātmane || 86 ||
[Analyze grammar]

sūrya uvāca |
tuṣṭohamadhunā pārtha stotreṇānena suvrata |
varaṃ dāsyāmi yatnena yatte manasi vartate || 87 ||
[Analyze grammar]

maddarśanaṃ hi viphalaṃ na kadācitprajāyate |
śūrāṇāṃ ca viśeṣeṇa hyadeyaṃ nāsti yatnataḥ || 88 ||
[Analyze grammar]

arjuna uvāca |
eṣa eva varo mahyaṃ varāṇāmuttamottamaḥ |
atra saṃnihito deva sarvakālaṃ bhava prabho || 89 ||
[Analyze grammar]

ye ca tvāṃ mānavā bhaktyā sto ṣyaṃti praṇatāḥ sadā |
teṣāṃ dhanaṃ ca dhānyaṃ ca putradārādikaṃ vasu || 90 ||
[Analyze grammar]

manasaścepsitaṃ sarva dātavyaṃ hi varo mama |
sanatkumāra uvāca |
ādityo 'smai varaṃ dattvā hyuvāca vacanaṃ śubham || 91 ||
[Analyze grammar]

yastvatkṛtena stotreṇa māṃ stoṣyati narottamaḥ |
śriyā na vicyutistasya bhavedeṣa varo mama || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: