Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
anyānyapi ca liṃgāni kathayāmi mahāmune |
amṛteśamukhādīni yannāmāpyamṛtapradam || 1 ||
[Analyze grammar]

purā sanāru nāmāsīnmuniratra gṛhāśramī |
brahmayajñarato nityaṃ nityaṃ cātithidaivataḥ || 2 ||
[Analyze grammar]

liṃgapūjārato nityaṃ nityaṃ tīrthāpratigrahī |
tasyarṣerabhavatputraḥ sanārorupajaṃghaniḥ || 3 ||
[Analyze grammar]

sa kadācidgatoraṇyaṃ tatra daṣṭaḥ pṛdākunā |
atha tatsa vayobhiśca sa ānītaḥ svamāśramam || 4 ||
[Analyze grammar]

sanāruṇā samucchvasya nītaḥ sa upajaṃghaniḥ |
mahāśmaśānabhūbhāgaṃ svargadvārasamīpataḥ || 5 ||
[Analyze grammar]

tatrāsīcchrīphalākāraṃ liṃgamekaṃ suguptavat |
nidhāya tatra taṃ yāvacchavaṃ saṃciṃtayetsudhīḥ || 6 ||
[Analyze grammar]

sarpadaṣṭasya saṃskāraḥ kathaṃ bhavati ceti vai |
tāvatsa jīvannuttasthau suptavaccaupajaṃghaniḥ || 7 ||
[Analyze grammar]

atha taṃ vīkṣya sa muniḥ sanārurupajaṃghanim |
punaḥ prāṇitasaṃpannaṃ vismayaṃ prāptavānparam || 8 ||
[Analyze grammar]

prāṇitavye'tra ko heturmacchiśorupajaṃghaneḥ |
kṣetrādbahirahiryaṃ hi daṣṭā naiṣītparāsu tām || 9 ||
[Analyze grammar]

iti yāvatsa saṃdhatte dhiyaṃ tajjīvitaikikām |
tāvatpipīlikā tvekā mṛtaṃ kvāpi pipīlikam || 10 ||
[Analyze grammar]

ānināya ca tatraiva sopya nannirgatastataḥ |
atha vijñāya sa munistattvaṃ jīvitasūcitam || 11 ||
[Analyze grammar]

mṛdu hastatalenaiva yāvatkhanati vai muniḥ |
tāvacchrīphalamātraṃ hi liṃgaṃ tena samīkṣitam || 12 ||
[Analyze grammar]

sanāruṇātha talliṃgaṃ tena tatra samarcitam |
cirakālīna liṃgasya kṛtaṃ nāmāpi sānvayam || 13 ||
[Analyze grammar]

amṛteśvaranāmedaṃ liṃgamānaṃdakānane |
etalliṃgasya saṃsparśādamṛtatvaṃ labheddhruvam || 14 ||
[Analyze grammar]

amṛteśaṃ samabhyarcya jīvatputraḥ sa vai muniḥ |
svāspadaṃ samanuprāpto dṛṣṭaāścaryavajjanaiḥ || 15 ||
[Analyze grammar]

tadāprabhṛti talliṃgamamṛteśaṃ munīśvara |
kāśyāṃ siddhipradaṃ nṛṇāṃ kalau guptaṃ bhavetpunaḥ || 16 ||
[Analyze grammar]

amṛteśvara saṃsparśānmṛtā jīvaṃti tatkṣaṇāt |
amṛtatvaṃ bhajaṃte'tra jīvaṃtaḥ sparśamātrataḥ || 37 ||
[Analyze grammar]

amṛteśa samaṃ liṃgaṃ nāsti kvāpi mahītale |
talliṃgaṃ śaṃbhunā tiṣye kṛtaṃ guptaṃ prayatnataḥ || 18 ||
[Analyze grammar]

amṛteśvara nāmāpi ye kāśyāṃ parigṛhṇate |
na teṣāmupasargotthaṃ bhayaṃ kvāpi bhaviṣyati || 19 ||
[Analyze grammar]

mune'nyacca mahāliṃgaṃ karuṇeśvarasaṃjñitam |
mokṣadvāra samīpe tu mokṣadvāreśvarāgrataḥ || 20 ||
[Analyze grammar]

darśanāttasya liṃgasya mahākāruṇikasya vai |
na kṣetrānnirgamo jātu bahirbhavati kasyacit || 21 ||
[Analyze grammar]

snātavyaṃ maṇikarṇyāṃ ca draṣṭavyaḥ karuṇeśvaraḥ |
kṣetropasargajā bhītirhātavyā parayā mudā || 22 ||
[Analyze grammar]

somavāsaramāsādya ekabhaktavrataṃ caret |
yaṣṭavyaḥ karuṇāpuṣpairvratinā karuṇeśvaraḥ || 23 ||
[Analyze grammar]

tena vratena saṃtuṣṭaḥ karuṇeśaḥ kadācana |
na taṃ kṣetrādbahiḥ kuryāttasmātkāryaṃ vrataṃ tvidam || 24 ||
[Analyze grammar]

tatpatraistatphalairvāpi saṃpūjyaḥ karuṇeśvaraḥ |
yo na jānāti talliṃgaṃ samyagjñānavivarjitaḥ || 25 ||
[Analyze grammar]

tenārcyaḥ karuṇāvṛkṣo deveśaḥ prīyatāmiti |
yo varṣaṃ somavārasya vrataṃ kuryāditi dvijaḥ || 26 ||
[Analyze grammar]

prasannaḥ karuṇeśotra tasya dāsyati vāṃchitam |
draṣṭavyaḥ karuṇeśotra kāśyāṃ yatnena mānavaiḥ || 27 ||
[Analyze grammar]

iti te karuṇeśasya mahimokto mahattaraḥ |
yaṃ śrutvā nopasargotthaṃ bhayaṃ kāśyāṃ bhaviṣyati || 28 ||
[Analyze grammar]

mokṣadvāreśvaraṃ caiva svargadvoreśvaraṃ tathā |
ubhau kāśyāṃ naro dṛṣṭvā svargaṃ mokṣaṃ ca viṃdati || 29 ||
[Analyze grammar]

jyotīrūpeśvaraṃ liṃgaṃ kāśyāmanyatprakāśate |
tasya saṃpūjanādbhaktā jyotīrūpā bhavaṃti hi || 30 ||
[Analyze grammar]

cakrapuṣkariṇī tīre jyotīrūpeśvaraṃ param |
samabhyarcyāpnuyānmartyo jyotīrūpaṃ na saṃśayaḥ || 31 ||
[Analyze grammar]

yadā bhāgīrathī gaṃgā tatra prāptā saridvarā |
tadārabhyārcayennityaṃ talliṃgaṃ svardhunī mudā || 32 ||
[Analyze grammar]

purā viṣṇau tapatyatra talliṃgaṃ svayameva hi |
tatrāvirāsīttejasvi tena kṣetramidaṃ śubham || 33 ||
[Analyze grammar]

cakrapuṣkariṇī tīre jyotīrūpeśvaraṃ tadā |
dūrasthopīha yo dhyāyettasya siddhiradūrataḥ || 34 ||
[Analyze grammar]

eteṣvapi ca liṃgeṣu caturdaśasu sattama |
liṃgāṣṭakaṃ mahāvīryaṃ karmabījadavānalam || 35 ||
[Analyze grammar]

oṃkārādīni liṃgāni yānyuktāni caturdaśa |
tathā dakṣeśvarādīni liṃgānyaṣṭau mahāṃti ca || 36 ||
[Analyze grammar]

śailaiśādīni liṃgāni tathā yāni caturdaśa |
punaḥ ṣaṭtriṃśadetāni kṣetrasaṃsiddhi hetave || 37 ||
[Analyze grammar]

ṣadatriṃśattattvarūposau ligeṣveṣu sadāśivaḥ |
asminkṣetre vasannityaṃ tārakaṃ jñānamādiśet || 38 ||
[Analyze grammar]

kṣetrasya tattvametaddhi ṣaṭtriṃśalliṃgarūpyaho |
eteṣāṃ bhajanātpuṃsāṃ na bhaveddurgatiḥ kvacit || 39 ||
[Analyze grammar]

mune rahasyabhūtāni rligānyetāni niścitam |
etalliṃgaprabhāvācca muktiratra suniścitā || 40 ||
[Analyze grammar]

mokṣakṣetramiṃdaṃ kāśī liṃgairetairmehāmate |
etānyanyāni siddhāni saṃbhavaṃti yugeyuge || 41 ||
[Analyze grammar]

ānaṃdakānanaṃ śaṃbhoḥ kṣetrametadanādimat |
atra saṃsthitimāpannā muktā eva na saṃśayaḥ || 42 ||
[Analyze grammar]

yogasiddhirihāstyeva tapaḥsiddhirihaiva hi |
vratasiddhirmaṃtrasiddhistīrthasiddhiḥ suniścitam || 43 ||
[Analyze grammar]

siddhyaṣṭakaṃ tu yatproktamaṇimādi mahattaram |
tajjanmabhūmireṣaiva śaṃbhorānaṃdavāṭikā || 44 ||
[Analyze grammar]

nirvāṇalakṣmyāḥ sadanametadānaṃdakānanam |
etatprāpya na moktavyaṃ puṇyaiḥ saṃsārabhīruṇā || 45 ||
[Analyze grammar]

ayameva mahālābha idameva paraṃ tapaḥ |
etadeva mahatpuṇyaṃ labdhā vārāṇasīha yat || 46 ||
[Analyze grammar]

avaśyaṃ janmino mṛtyuryatra kutra bhaviṣyati |
karmānusāriṇī labhyā gatiḥ paścācchubhāśubhā || 47 ||
[Analyze grammar]

mṛtyuṃ vijñāya niyataṃ gatikarmānusāriṇīm |
avaśyaṃ kāśikā sevyā sarvakarmanivāriṇī || 48 ||
[Analyze grammar]

mānuṣyaṃ prāpya yaṃ mūḍhā nimeṣamitajīvitam |
na sevaṃte purīṃ kāśīṃ te muṣṭā maṃdabuddhayaḥ || 49 ||
[Analyze grammar]

durlabhaṃ janma mānuṣyaṃ durlabhā kāśikāpurī |
ubhayoḥ saṃgamāsādya muktā eva na saṃśayaḥ || 50 ||
[Analyze grammar]

kva ca tādṛktapāṃsīha kva tādṛgyoga uttamaḥ |
yādṛgbhiḥ prāpyate muktiḥ kāśyāṃ mokṣottamottamaḥ || 51 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ satyapūrvaṃ punaḥpunaḥ |
na kāśī sadṛśī muktyai bhūmiranyā mahītale || 52 ||
[Analyze grammar]

viśveśo muktido nityaṃ muktyai cottaravāhinī |
ānaṃdakānane muktirmuktirnānyatra kutracit || 53 ||
[Analyze grammar]

eka eva hi viśveśo muktido nānya eva hi |
sa eva kāśīṃ prāpayya muktiṃ yacchati nānyataḥ || 54 ||
[Analyze grammar]

sāyujyamuktiratraiva sānnidhyādirathānyataḥ |
sulabhā sāpi no nūnaṃ kāśyāṃ mokṣosti helayā || 55 ||
[Analyze grammar]

skaṃda uvāca |
śṛṇvagastya mahābhāga bhaviṣyaṃ kathayāmyaham |
kṛṣṇadvaipāyano vyāso'kathayadyanmahadvacaḥ |
niściketumanāḥ paścādyatkariṣyati tacchṛṇu || 56 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe'mṛteśādiliṃgaprādurbhāvonāma caturnavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 44

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: