Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
narmadeśasya māhātmyaṃ śrutaṃ kalmaṣanāśanam |
idānīṃ kathaya skaṃda satīśvara samudbhavam || 1 ||
[Analyze grammar]

skaṃda uvāca |
mitrāvaruṇasaṃbhūta kathayāmi kathāṃ śṛṇu || yathā satīśvaraṃ liṃgaṃ kāśyāmāvirbabhūva ha || 2 ||
[Analyze grammar]

purā tatāpa sumahattapaḥ śatadhṛtirmune |
tapasā tena deveśaḥ saṃtuṣṭo varado'bhavat || 3 ||
[Analyze grammar]

uvāca cāpi brahmāṇaṃ nitarāṃ brāhmaṇapriyaḥ |
sarvajñanātho lokātmā varaṃ varaya lokakṛt || 4 ||
[Analyze grammar]

brahmovāca |
yadi prasanno deveśa varaṃ dāsyasi vāṃchitam |
tadā tvaṃ me bhava suto devī dakṣasutā'stu ca || 5 ||
[Analyze grammar]

iti śrutvā mahādevaḥ sarvado brahmaṇo varam |
smitvā devīmukhaṃ vīkṣya provāca caturānanam || 6 ||
[Analyze grammar]

brahmaṃstvadvāṃchitaṃ bhūyātkimadeyaṃ pitāmaha |
ityuktvā brahmaṇo bhālādāvirāsīcchaśāṃkabhṛt || 7 ||
[Analyze grammar]

rudansa uttānaśayo brahmaṇo mukhamaikṣata |
tato brahmāpi taṃ bālaṃ rudaṃtaṃ pravilokya ca || 8 ||
[Analyze grammar]

kiṃ māṃ janakamāpyāpi tvaṃ rodiṣi muhurmuhuḥ |
śrutveti pṛthukaḥ prāha yathoktaṃ parameṣṭhinā || 9 ||
[Analyze grammar]

nāmne rodimi me sraṣṭurnāma dehi pitāmaha |
rodanādrudra ityākhyāṃ samāyā ḍiṃbhako labhat || 10 ||
[Analyze grammar]

agastya uvāca |
arbhakatvaṃ gatopīśaḥ kiṃ ruroda ṣaḍānana |
yadi vetsi tadācakṣva mahatkautūhalaṃ hi me || 11 ||
[Analyze grammar]

skaṃda uvāca |
sarvajñasya kumāratvātkiṃcitkiṃcidavaimyaham |
rodane kāraṇaṃ vacmi śṛṇu kuṃbhasamudbhava || 12 ||
[Analyze grammar]

manasīti vicārobhūddevasya paramātmanaḥ |
buddhivaibhavamasyāho vīkṣituṃ parameṣṭhinaḥ || 13 ||
[Analyze grammar]

satyalokādhināthasya caturāsyasya vedhasaḥ |
ityānaṃdātsamudbhūto vāṣpapūro maheśituḥ || 14 ||
[Analyze grammar]

agastya uvāca |
kiṃ buddhivaibhavaṃ dhātuḥ śaṃbhunā manasīkṣitam |
yenānaṃdāśru saṃbhāro bālyepyabhavadīśituḥ || 15 ||
[Analyze grammar]

etatkathaya me prājña sarvajñānaṃdavardhana |
śrutvāgastyuditaṃ vākyaṃ tārakāriruvāca ha || 16 ||
[Analyze grammar]

deve na manasi dhyātamiti kuṃbhajane mune |
vināpatyaṃ janetāraṃ ka uddhartumiha prabhuḥ || 17 ||
[Analyze grammar]

eko manorathaścāyaṃ dvitīyoyaṃ suniścitam |
apatyatvaṃ gate cāsminsmarturutpattihāriṇi || 18 ||
[Analyze grammar]

kṣaṇaṃkṣaṇaṃ samālokyamaṃgasparśe kṣaṇaṃkṣaṇam |
ekaśayyāsanāhāraṃ lapsyate'nena kṣaṇekṣaṇe || 19 ||
[Analyze grammar]

yoyaṃ na gocaraḥ kvāpi vāṇīmanasayorapi |
sa me'patyatvamāsādya kiṃ na dāsyati ciṃtitam || 20 ||
[Analyze grammar]

yo'muṃ sakṛtspṛśejjaṃturyomuṃ paśyetsakṛnmudā |
na sa bhūyobhijāyeta bhaveccānaṃdameduraḥ || 21 ||
[Analyze grammar]

gṛhakrīḍanakaṃ me sau yadi bhūyātkathaṃcana |
tadāparasya saukhyasya nidhānaṃ syāmasaṃśayam || 22 ||
[Analyze grammar]

vidheḥ samīhitaṃ ceti nūnaṃ jñātvā sa sarvavit |
ānaṃdavāṣpakalitaṃ cakṣustrayamadīdharat || 23 ||
[Analyze grammar]

śrutvaityagastiḥ skaṃdasya bhāṣitaṃ paryamūmudat |
nanāma cāṃghrī provāca jayasarvajñanaṃdana || 24 ||
[Analyze grammar]

vidherapi manojñātaṃ śaṃbhorapi manogatam |
samyakcittaṃ tvayā jñātaṃ namastubhyaṃ cidātmane || 25 ||
[Analyze grammar]

skaṃdopi nitarāṃ tuṣṭaḥśroturānaṃdadarśanāt |
dhanyosyagastya dhanyosi śrotuṃ jānāsi tattvataḥ || 26 ||
[Analyze grammar]

na me śramo vṛthā jāto bruvataste puraḥ kathām |
ityagastiṃ samābhāṣya punaḥ prāha ṣaḍānanaḥ || 27 ||
[Analyze grammar]

deve rudratvamāpanne devī dakṣasutābhavat |
sāpi taptvā tapastīvraṃ satī kāśyāṃ varārthinī || 28 ||
[Analyze grammar]

dadarśa liṃgarūpeṇa prādurbhūtaṃ haraṃ puraḥ |
alaṃ taptvā mahādevi proktavaṃtamiti sphuṭam || 21 ||
[Analyze grammar]

idaṃ satīśvaraṃ liṃgaṃ tava nāmnā bhaviṣyati |
yathā manorathaste'tra phalito dakṣakanyake || 30 ||
[Analyze grammar]

tathaitalliṃgamārādhyānyasyāpi hi phaliṣyati |
kumārī prāpsyati patiṃ manasopi samucchritam || 31 ||
[Analyze grammar]

etalliṃgaṃ samārādhya kumāropi varāṃganām |
yasya yasya hi yaḥ kāmastasya tasya hi sa dhruvam || 32 ||
[Analyze grammar]

bhaviṣyati na saṃdehaḥ satīśvarasamarcagāt |
satīśvaraṃ samabhyarcya yo yo yaṃ yaṃ samīhate || 33 ||
[Analyze grammar]

tasya tasya sa sa kṣipraṃ bhaviṣyati manorathaḥ || 34 ||
[Analyze grammar]

itoṣṭame ca divase tvajjanetā prajāpatiḥ |
mahyaṃ dāsyati kanyāṃ tvāṃ saphalaste manorathaḥ |
ityuktvā devadeveśastatraivāṃtarhitobhavat || 35 ||
[Analyze grammar]

sāpi svabhavanaṃ yātā satī dākṣāyaṇī mudā |
pitāpi tasmai prādāttāṃ rudrāya divaseṣṭame || 36 ||
[Analyze grammar]

skaṃda uvāva |
itthaṃ satīśvaraṃ liṃgaṃ kāśyāṃ prādurabhūnmune |
smaraṇādapi liṃgaṃ ca dadyātsattvaguṇaṃ param || 37 ||
[Analyze grammar]

ratneśātpūrvato bhāge dṛṣṭvā liṃgaṃ satīśvaram |
mucyate pātakaiḥ sadyaḥ kramājjñānaṃ ca viṃdati || 38 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe satīśvaraprādurbhāvo nāma trinavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: