Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
pārvatīhṛdayānaṃda pārvatīśa samudbhavam |
kathayeha yaduddiṣṭaṃ bhavatā prāgaghāpaham || 1 ||
[Analyze grammar]

skaṃda uvāca |
śṛṇvagaste yadā menā himācalapativratā |
girīṃdrajāṃ sutāmāha putri tesya maheśituḥ || 2 ||
[Analyze grammar]

kiṃ sthānaṃ vasatirvā kā ko baṃdhurvetsi kiṃcana |
prāyo gṛhaṃ na jāmāturasya kopi ca kutracit || 3 ||
[Analyze grammar]

niśamyeti vaco māturatihrīṇā girīṃdrajā |
āsādyāvasaraṃ śaṃbhuṃ natvā gaurī vyajijñapat || 4 ||
[Analyze grammar]

mayā śvaśrūgṛhaṃ kāṃta gamyamadya viniścitam |
nāthātra naiva vastavyaṃ naya māṃ svaṃ niketanam || 5 ||
[Analyze grammar]

girīṃdrajāgiraṃ śrutvā girīśa iti tattvavit |
hitvā himagiriṃ prāpto nijamānaṃdakānanam || 6 ||
[Analyze grammar]

prāpyānaṃdavanaṃ devī paramānaṃdakāraṇam |
vismṛtya pitṛsaṃvāsaṃ jātā cānaṃdarūpiṇī || 7 ||
[Analyze grammar]

atha vijñāpayāṃcakre gaurī giriśamekadā |
acchinnānaṃdasaṃdohaḥ kutaḥ kṣetre'tra tadvada || 8 ||
[Analyze grammar]

iti gaurīritaṃ śrutvā pratyuvāca pinākadhṛk |
paṃcakrośaparīmāṇe kṣetresminmuktisadmani || 9 ||
[Analyze grammar]

tilāṃtaraṃ na devyasti vinā liṃgaṃ hi kutracit |
ekaikaṃ parito liṃgaṃ krośaṃ krośaṃ ca yāvaniḥ || 10 ||
[Analyze grammar]

anyatrāpi hi sā devi bhavedānaṃdakāraṇam |
atrānaṃdavane devi paramānaṃdajanmani || 11 ||
[Analyze grammar]

paramānaṃdarūpāṇi saṃti liṃgānyanekaśaḥ |
caturdaśasu lokeṣu kṛtino ye vasaṃti hi || 12 ||
[Analyze grammar]

taiḥ svanāmneha liṃgāni kṛtvā'pi kṛtakṛtyatā |
atra yena mahādevi liṃgaṃ saṃsthāpitaṃ mama || 13 ||
[Analyze grammar]

vetti tacchreyasaḥ saṃkhyāṃ śeṣopi na viśeṣavit || 14 ||
[Analyze grammar]

paricchedavyatītasyānaṃdasya parakāraṇam |
atastvidaṃ paraṃ kṣetraṃ lirgairbhūyobhiradrije || 15 ||
[Analyze grammar]

niśamyeti mahādevī punaḥ pādau praṇamya ca |
dehyanujñāṃ mahādeva liṃgasaṃsthāpanāya me || 16 ||
[Analyze grammar]

patyurājñāṃ samāsādya yacchecchreyaḥ pativratā |
na tasyāḥ śreyaso hāniḥ saṃvartepi kadācana || 17 ||
[Analyze grammar]

iti prasādya deveśamājñāṃ prāpya maheśituḥ |
liṃgaṃ saṃsthāpitaṃ gauryā mahādeva samīpataḥ || 18 ||
[Analyze grammar]

talliṃgadarśanātpuṃsāṃ brahmahatyādipātakam |
vilīyeta na saṃdeho dehabaṃdhopi no punaḥ || 19 ||
[Analyze grammar]

tatra liṃge varo datto devadevena yaḥ punaḥ |
niśāmaya mune taṃ tu bhaktānāṃ hitakāmyayā || 20 ||
[Analyze grammar]

liṃgaṃ yaḥ pārvatīśākhyaṃ kāśyāṃ saṃpūjayiṣyati |
taddehāvasitiṃ prāpya kāśīliṃgaṃ bhaviṣyati || 21 ||
[Analyze grammar]

kāśīliṃgatvamāsādya māmevānupravekṣyati |
caitraśuklatṛtīyāyāṃ pārvatīśasamarcanāt || 22 ||
[Analyze grammar]

iha saubhāgyamāpnoti paratra ca śubhāṃ gatim |
pārvatīśvaramārādhya yoṣidvā puruṣopi vā || 23 ||
[Analyze grammar]

na garbhamāviśedbhūyo bhavetsaubhāgyabhājanam |
pārvatīśasya liṃgasya nāmāpi parigṛhṇataḥ || 24 ||
[Analyze grammar]

api janmasahasrasya pāpaṃ kṣayati tatkṣaṇāt |
pārvatīśasya māhātmyaṃ yaḥ śroṣyati narottamaḥ |
aihikāmuṣmikānkāmānsa prāpsyati mahāmatiḥ || 25 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe pārvatīśavarṇanaṃ nāma navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: