Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
pārvatīśasya mahimā kathitaste mayānagha |
mune niśāmayedānīṃ gaṃgeśvarasamudbhavam || 1 ||
[Analyze grammar]

yaṃ śrutvā yatrakutrāpi gaṃgāsnānaphalaṃ labhet |
cakrapuṣkariṇītīrthaṃ yadā gaṃgā samāgatā || 2 ||
[Analyze grammar]

tena dailīpinā sārdhamasminnānaṃdakānane |
kṣetraprabhāvamatulaṃ jñātvā śaṃbhuparigrahāt || 3 ||
[Analyze grammar]

smṛtvā liṃgapratiṣṭhāyāḥ kāśyāṃ lokottaraṃ phalam |
gaṃgayā sthāpitaṃ liṃgaṃ viśveśātpūrvataḥ śubham || 4 ||
[Analyze grammar]

gaṃgeśvarasya liṃgasya kāśyāṃ dṛṣṭiḥ sudurlabhā |
tithau daśaharāyāṃ ca yo gaṃgeśaṃ samarcayet || 5 ||
[Analyze grammar]

tasya janmasahasrasya pāpaṃ saṃkṣīyate kṣaṇāt |
kalau gaṃgeśvaraṃ liṃgaṃ guptaprāyaṃ bhaviṣyati || 6 ||
[Analyze grammar]

tasya saṃdarśanaṃ puṃsāṃ jāyate puṇyahetave |
dṛṣṭaṃ gaṃgeśvaraṃ liṃgaṃ yena kāśyāṃ sudurlabham || 7 ||
[Analyze grammar]

pratyakṣarūpiṇī gaṃgā tena dṛṣṭā na saṃśayaḥ |
kalau sudurlabhā gaṃgā sarvakalmaṣahāriṇī || 8 ||
[Analyze grammar]

bhaviṣyati na saṃdeho mitrāvaruṇanaṃdana |
tatopi tiṣye saṃprāpte kāśyatyaṃtaṃ sudurlabhā || 9 ||
[Analyze grammar]

tatopi durlabhaṃ kāśyāṃ liṃgaṃ gaṃgeśvarābhidham |
yasya saṃdarśanaṃ puṃsāṃ bhavetpāpakṣayāya vai || 10 ||
[Analyze grammar]

śrutvā gaṃgeśa māhātmyaṃ na naro nirayī bhavet |
labhecca puṇyasaṃbhāraṃ ciṃtitaṃ cādhigacchati || 11 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ catutheṃ kāśīkhaṃḍa uttarārdhe gaṃgeśvaramahimākhyānaṃ nāmaikanavatitamo'dhyāyaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 41

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: